Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā

Mahābhārata
MBh, 12, 224, 62.2 dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā //
MBh, 12, 230, 15.1 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā /
MBh, 13, 104, 15.1 śvacaryām atimānaṃ ca sakhidāreṣu viplavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 51.1 tathonmādān apasmārān anyaṃ vā cittaviplavam /
Kirātārjunīya
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Viṣṇupurāṇa
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 6, 1, 8.3 dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
Kathāsaritsāgara
KSS, 2, 5, 87.1 saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
Narmamālā
KṣNarm, 2, 133.2 tadgṛhe kalayanto 'ntastasya sthāvaraviplavam //