Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 218, 45.1 viphalaṃ kriyamāṇaṃ tat samprekṣya ca śatakratuḥ /
MBh, 7, 76, 13.1 tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau /
MBh, 8, 48, 4.2 tan naḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ //
MBh, 12, 18, 14.1 tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi /
MBh, 12, 168, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 340, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 14, 67, 20.2 viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ //
Rāmāyaṇa
Rām, Bā, 47, 26.2 akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati //
Rām, Su, 26, 12.2 pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām //
Rām, Utt, 53, 13.1 mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 61, 9.1 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 288.2 prajñātaiḥ phalamūlaiś ca puṣṇāmi viphalāṃ tanum //
BKŚS, 22, 302.1 āsīc ca yajñaguptasya dhig dhiṅ me viphalāḥ kalāḥ /
Divyāvadāna
Divyāv, 18, 181.1 sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ //
Kirātārjunīya
Kir, 9, 66.2 vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu //
Kir, 10, 15.2 avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapo'dhikāre //
Kumārasaṃbhava
KumSaṃ, 7, 66.2 asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat //
Kātyāyanasmṛti
KātySmṛ, 1, 933.2 viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam //
Matsyapurāṇa
MPur, 76, 10.1 yathā na viphalāḥ kāmāstvadbhaktānāṃ sadā rave /
MPur, 150, 5.2 viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim //
MPur, 150, 110.2 tato viphalanetrāṇi dānavānāṃ balāni tu //
Meghadūta
Megh, Uttarameghaḥ, 7.2 arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ //
Saṃvitsiddhi
SaṃSi, 1, 195.2 asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 15, 63.2 mandabhāgyā samudbhūtā viphalā ca jagatpate //
ViPur, 2, 13, 87.2 tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 274.2 vimanā viphalārambhaḥ saṃsīdaty animittataḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 9, 15.1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 398.1 viphalaṃ notsahe kartuṃ yadarthaṃ tatsamāgamam /
BhāMañj, 7, 100.1 tasminviphalatāṃ yāte mahāstre dīptatejasi /
BhāMañj, 13, 317.2 āśāṃ sṛjenna viphalāṃ vibhajeta na niṣṭhuram //
BhāMañj, 13, 490.2 āśā viphalatāṃ nītā sā tena mama saṃvṛtā //
Garuḍapurāṇa
GarPur, 1, 43, 5.2 teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati //
GarPur, 1, 88, 24.2 ājanma viphalaṃ te 'stu asamprāpyānyalaukikam //
GarPur, 1, 100, 2.1 vimanā viphalārambhaḥ saṃsadity animittataḥ /
Gītagovinda
GītGov, 5, 30.2 kokānām karuṇasvanena sadṛśī dīrghā madabhyarthanā tat mugdhe viphalam vilambanam asau ramyaḥ abhisārakṣaṇaḥ //
GītGov, 7, 3.2 mama viphalam idam amalarūpam api yauvanam //
GītGov, 12, 14.1 mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam /
Kathāsaritsāgara
KSS, 2, 5, 122.2 priyopabhogavandhye hi viphale rūpayauvane //
KSS, 4, 1, 30.1 tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
Kṛṣiparāśara
KṛṣiPar, 1, 64.2 viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ //
KṛṣiPar, 1, 211.2 pade pade viphalatā tasya dhānyaṃ kuto gṛhe //
Mātṛkābhedatantra
MBhT, 12, 12.1 anyathā viphalā pūjā viphalaṃ balidānakam /
MBhT, 12, 12.1 anyathā viphalā pūjā viphalaṃ balidānakam /
MBhT, 12, 12.2 sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet //
MBhT, 14, 39.2 tasyāḥ samastaṃ viphalaṃ dhyānādijapapūjanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 2.0 te yathā vyarthaśramās tathā te viphalakleśā bhavantīty arthaḥ //
Rasendracintāmaṇi
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
Rasārṇava
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 26.1 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
Tantrāloka
TĀ, 1, 333.2 guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā //
Āryāsaptaśatī
Āsapt, 2, 24.2 tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ //
Āsapt, 2, 30.2 śvapacaghaṭakarparāṅkā tvaṃ kila phalitāpi viphalaiva //
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
Śukasaptati
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Haribhaktivilāsa
HBhVil, 5, 87.1 nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ /
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
SkPur (Rkh), Revākhaṇḍa, 103, 125.2 ete manorathāḥ sarve cintitā viphalā gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 12.2 kṛtā ratiśca viphalā saṃpreṣya jātavedasam //