Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 6, 29.2 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 10, 27.1 devasargaś cāṣṭavidho vibudhāḥ pitaro 'surāḥ /
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 18, 8.2 abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ //
BhāgPur, 3, 24, 26.1 sa cāvatīrṇaṃ triyugam ājñāya vibudharṣabham /
BhāgPur, 3, 33, 19.1 yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ /
BhāgPur, 4, 1, 23.2 uttiṣṭhann ekapādena dadarśa vibudharṣabhān //
BhāgPur, 4, 1, 29.2 iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ /
BhāgPur, 4, 3, 8.3 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi //
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
BhāgPur, 4, 6, 22.2 vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ //
BhāgPur, 4, 14, 27.1 ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ /
BhāgPur, 4, 19, 15.2 jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam //
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
BhāgPur, 4, 24, 29.2 avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye //
BhāgPur, 10, 2, 40.1 matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ /
BhāgPur, 10, 4, 36.1 kiṃ kṣemaśūrairvibudhair asaṃyugavikatthanaiḥ /
BhāgPur, 11, 6, 20.2 ity abhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtir harim /
BhāgPur, 11, 6, 28.2 avadhāritam etan me yad āttha vibudheśvara /
BhāgPur, 11, 7, 17.1 satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe /