Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasaratnākara
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 4, 11.2 apsarobhiśca kalitān grahītuṃ vibudhānapi //
BCar, 4, 75.2 budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ //
BCar, 13, 31.1 śuddhādhivāsā vibudharṣayastu saddharmasiddhyarthamabhipravṛttāḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Mahābhārata
MBh, 1, 16, 13.2 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ /
MBh, 1, 17, 4.3 rāhur vibudharūpeṇa dānavaḥ prāpibat tadā //
MBh, 1, 26, 39.4 rakṣadhvaṃ vibudhā vīrā [... au6 Zeichenjh] /
MBh, 1, 26, 40.1 tacchrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ /
MBh, 1, 28, 1.3 garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati //
MBh, 1, 28, 11.2 varmiṇo vibudhāḥ sarve nānāśastrair avākiran //
MBh, 1, 58, 45.2 ādideśa tadā sarvān vibudhān bhūtakṛt svayam //
MBh, 1, 114, 34.5 nivātakavacā nāma daityā vibudhavidviṣaḥ /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 1, 203, 20.3 cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam //
MBh, 2, 33, 14.1 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ /
MBh, 2, 33, 15.1 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam /
MBh, 2, 33, 16.2 ādiśya vibudhān sarvān ajāyata yadukṣaye //
MBh, 3, 23, 1.3 śarair apātayaṃ saubhācchirāṃsi vibudhadviṣām //
MBh, 3, 42, 41.2 yathāgatena vibudhāḥ sarve kāmamanojavāḥ //
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 3, 53, 21.1 etāvad eva vibudhā yathāvṛttam udāhṛtam /
MBh, 3, 54, 18.2 tena satyena vibudhās tam eva pradiśantu me //
MBh, 3, 54, 23.1 sāpaśyad vibudhān sarvān asvedān stabdhalocanān /
MBh, 3, 92, 15.2 tīrthānyagacchan vibudhās tenāpur bhūtim uttamām //
MBh, 3, 104, 1.3 gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam //
MBh, 3, 107, 22.2 anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt //
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 163, 13.2 tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam //
MBh, 3, 164, 27.1 tāni divyāni me 'strāṇi prayaccha vibudhādhipa /
MBh, 3, 164, 40.1 ityuktvākāśam āviśya mātalir vibudhālayān /
MBh, 3, 170, 65.2 abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ //
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 284, 27.1 dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam /
MBh, 3, 289, 18.2 vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ //
MBh, 3, 290, 18.1 ete hi vibudhāḥ sarve puraṃdaramukhā divi /
MBh, 3, 290, 25.3 sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe //
MBh, 3, 299, 16.2 vibudhānāṃ kṛtaṃ karma tacca sarvaṃ śrutaṃ tvayā //
MBh, 5, 105, 14.1 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram /
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 61, 61.2 tvatprasādena deveśa sukhino vibudhāḥ sadā //
MBh, 7, 5, 24.1 sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ /
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 49, 16.1 yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ /
MBh, 7, 123, 27.2 pratijñeyaṃ mayottīrṇā vibudhair api dustarā //
MBh, 8, 24, 33.2 asurāś ca durātmānas te cāpi vibudhadviṣaḥ /
MBh, 8, 24, 67.2 tato vibudhaśārdūlās taṃ rathaṃ samakalpayan //
MBh, 8, 24, 143.1 tataḥ sambhūya vibudhās tān hantuṃ kṛtaniścayāḥ /
MBh, 8, 63, 60.2 puṣpavarṣāṇi vibudhā devatūryāṇy avādayan //
MBh, 9, 35, 40.1 te tatra gatvā vibudhāstaṃ kūpaṃ yatra sa tritaḥ /
MBh, 9, 35, 47.1 tatheti coktvā vibudhā jagmū rājan yathāgatam /
MBh, 9, 47, 14.1 yāni sthānāni divyāni vibudhānāṃ śubhānane /
MBh, 9, 47, 18.2 badarāṇām apacanaṃ cakāra vibudhādhipaḥ //
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 62, 17.2 yathā sāhyaṃ purā dattaṃ hatāśca vibudhadviṣaḥ //
MBh, 10, 18, 18.2 avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ //
MBh, 11, 19, 10.2 sa kathaṃ durmukho 'mitrair hato vibudhalokajit //
MBh, 12, 34, 17.2 aṣṭāśītisahasrāṇi te cāpi vibudhair hatāḥ //
MBh, 12, 34, 29.2 ṛṣayaḥ paryupāsante devāśca vibudheśvaram //
MBh, 12, 59, 120.1 sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha /
MBh, 12, 160, 32.3 tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye //
MBh, 12, 217, 58.2 māṃ ca lolā parityajya tvām agād vibudhādhipa //
MBh, 12, 220, 77.2 sametā vibudhā bhagnāstarasā samare mayā //
MBh, 12, 250, 28.2 ahaṃ ca vibudhāścaiva tvaddhite niratāḥ sadā //
MBh, 12, 274, 45.1 yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama /
MBh, 12, 324, 6.2 teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha /
MBh, 12, 324, 9.1 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā /
MBh, 12, 327, 39.1 tataste brahmaṇā sārdham ṛṣayo vibudhāstathā /
MBh, 12, 327, 46.2 yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ //
MBh, 12, 327, 48.2 tataste vibudhāḥ sarve brahmā te ca maharṣayaḥ //
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 328, 26.1 na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu /
MBh, 12, 330, 60.1 mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ /
MBh, 12, 330, 63.1 ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ /
MBh, 12, 331, 48.2 śeṣāśca vibudhaśreṣṭhā daityadānavarākṣasāḥ //
MBh, 12, 334, 6.2 yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 335, 5.1 dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam /
MBh, 13, 14, 55.1 ardyamānāśca vibudhā graheṇa subalīyasā /
MBh, 13, 16, 71.2 stūyamānaśca vibudhaistatraivāntaradhīyata //
MBh, 13, 17, 145.2 vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 28, 22.1 tataḥ saṃtāpayāmāsa vibudhāṃstapasānvitaḥ /
MBh, 13, 61, 54.2 sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam //
MBh, 13, 84, 46.1 tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ /
MBh, 13, 84, 74.2 hiraṇyaretā iti vai ṛṣibhir vibudhaistathā /
MBh, 13, 143, 14.1 taṃ gandharvā apsarasaśca nityam upatiṣṭhante vibudhānāṃ śatāni /
MBh, 13, 145, 20.2 tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ //
MBh, 14, 61, 15.1 vibudhānāṃ gato lokān akṣayān ātmanirjitān /
MBh, 18, 2, 1.2 neha paśyāmi vibudhā rādheyam amitaujasam /
Manusmṛti
ManuS, 12, 47.1 gandharvā guhyakā yakṣā vibudhānucarāś ca ye /
Rāmāyaṇa
Rām, Bā, 70, 9.2 devamīḍhasya vibudho vibudhasya mahīdhrakaḥ //
Rām, Bā, 70, 9.2 devamīḍhasya vibudho vibudhasya mahīdhrakaḥ //
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ār, 4, 5.2 asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram //
Rām, Ār, 4, 17.2 śarabhaṅgam anujñāpya vibudhān idam abravīt //
Rām, Ār, 51, 14.1 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
Rām, Ki, 39, 41.1 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ /
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Su, 31, 6.1 kiṃ nu candramasā hīnā patitā vibudhālayāt /
Rām, Su, 55, 37.2 upāsyamāno vibudhair divi devapatir yathā //
Rām, Yu, 82, 31.2 dīptaistapobhir vibudhāḥ pitāmaham apūjayan //
Rām, Utt, 6, 21.1 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ /
Rām, Utt, 61, 35.1 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ /
Rām, Utt, 76, 15.1 asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ /
Saundarānanda
SaundĀ, 7, 38.1 naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ /
Amarakośa
AKośa, 1, 7.1 amarā nirjarā devāstridaśā vibudhāḥ surāḥ /
Bhallaṭaśataka
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
BhallŚ, 1, 102.1 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau /
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Kumārasaṃbhava
KumSaṃ, 2, 62.1 iti vyāhṛtya vibudhān viśvayonis tirodadhe /
KumSaṃ, 4, 19.1 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
KumSaṃ, 6, 81.1 praṇamya śitikaṇṭhāya vibudhās tadanantaram /
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
Liṅgapurāṇa
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 65, 164.1 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ /
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 98, 74.1 virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ /
LiPur, 1, 98, 120.1 vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ /
Matsyapurāṇa
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 133, 3.1 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ /
MPur, 139, 14.1 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ /
MPur, 154, 58.2 vibhāvari mahatkāyaṃ vibudhānāmupasthitam /
MPur, 154, 322.2 kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ //
MPur, 154, 434.2 śaṃkarasyāpi vibudhā gandhamādanaparvate //
MPur, 154, 496.1 stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ /
MPur, 161, 23.1 tacchrutvā vibudhā vākyaṃ sarve paṅkajajanmanaḥ /
Meghadūta
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Viṣṇupurāṇa
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
Śatakatraya
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
Abhidhānacintāmaṇi
AbhCint, 2, 3.1 gīrvāṇā maruto 'svapnā vibudhā dānavārayaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 231.1 śvetatvak tīkṣṇasāraś ca vibudhas tīkṣṇasārakaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 6, 29.2 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 10, 27.1 devasargaś cāṣṭavidho vibudhāḥ pitaro 'surāḥ /
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 18, 8.2 abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ //
BhāgPur, 3, 24, 26.1 sa cāvatīrṇaṃ triyugam ājñāya vibudharṣabham /
BhāgPur, 3, 33, 19.1 yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ /
BhāgPur, 4, 1, 23.2 uttiṣṭhann ekapādena dadarśa vibudharṣabhān //
BhāgPur, 4, 1, 29.2 iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ /
BhāgPur, 4, 3, 8.3 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi //
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
BhāgPur, 4, 6, 22.2 vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ //
BhāgPur, 4, 14, 27.1 ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ /
BhāgPur, 4, 19, 15.2 jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam //
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
BhāgPur, 4, 24, 29.2 avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye //
BhāgPur, 10, 2, 40.1 matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ /
BhāgPur, 10, 4, 36.1 kiṃ kṣemaśūrairvibudhair asaṃyugavikatthanaiḥ /
BhāgPur, 11, 6, 20.2 ity abhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtir harim /
BhāgPur, 11, 6, 28.2 avadhāritam etan me yad āttha vibudheśvara /
BhāgPur, 11, 7, 17.1 satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe /
Bhāratamañjarī
BhāMañj, 1, 872.2 droṇaḥ sarvāsu vibudhaṃ taṃ cakre mānināṃ varaḥ //
BhāMañj, 5, 138.2 dhīmato vibudhasyāpi kiṃ te vyasanamāgatam //
BhāMañj, 6, 89.2 brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ //
BhāMañj, 7, 423.1 ko nāma vibudhārātivadhūvaidhavyadāyinaḥ /
BhāMañj, 7, 643.2 rāmarāvaṇasaṃgrāmamasmaranvibudhā divi //
BhāMañj, 13, 814.1 tataḥ svarge sa vibudhe prāpte sa brahmaṇi svayam /
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
BhāMañj, 13, 1701.2 dhairyābdhayaste tridive spardhante vibudhādhipam //
BhāMañj, 13, 1737.2 aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ //
BhāMañj, 18, 18.1 vibudhānāṃ na jānanti ye dharmasya vyatikramam /
Garuḍapurāṇa
GarPur, 1, 46, 10.1 aryamā savitā caiva vivasvānvibudhādhipaḥ /
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
GarPur, 1, 138, 50.1 vibudho devamīḍhāttu vibudhāttu mahādhṛtiḥ /
GarPur, 1, 138, 50.1 vibudho devamīḍhāttu vibudhāttu mahādhṛtiḥ /
Gītagovinda
GītGov, 8, 16.2 śṛṇuta sudhāmadhuram vibudhāḥ vibudhālayataḥ api durāpam //
GītGov, 8, 16.2 śṛṇuta sudhāmadhuram vibudhāḥ vibudhālayataḥ api durāpam //
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
Rasaratnākara
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
Tantrāloka
TĀ, 6, 135.2 śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ //
TĀ, 8, 331.1 anyānantaprasādena vibudhā api taṃ param /
Ānandakanda
ĀK, 1, 12, 100.2 varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam //
ĀK, 1, 21, 82.1 indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
Āryāsaptaśatī
Āsapt, 2, 118.1 upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ /
Āsapt, 2, 129.2 mandaragirir iva vibudhair itas tataḥ kṛṣyate kāyaḥ //
Āsapt, 2, 455.1 yuṣmāsūpagatāḥ smo vibudhā vāṅmātrapāṭavena vayam /
Śukasaptati
Śusa, 21, 13.1 durjanajanānāṃ saṃge kāyatyāgo 'pi bhavati vibudhānām /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 45.3 rudrabhūmyāṃ tu dahanaṃ kāṅkṣante vibudhā api //
GokPurS, 1, 51.2 taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim //
Haribhaktivilāsa
HBhVil, 2, 237.1 evaṃ jalpanti vibudhā manasā cintayanti ca /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 13.2 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
HYP, Tṛtīya upadeshaḥ, 14.3 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
Kokilasaṃdeśa
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
Rasataraṅgiṇī
RTar, 2, 74.4 bhavatu vibudhakaṇṭhālambinī sā nitāntam //
RTar, 3, 39.2 saṃdīpya vahniṃ puṭanaṃ tatastanmahāpuṭākhyaṃ vibudhaiḥ pradiṣṭam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.1 tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām /
SkPur (Rkh), Revākhaṇḍa, 182, 20.1 tataḥ samastairvibudhaiḥ sampradhārya parasparam /
SkPur (Rkh), Revākhaṇḍa, 220, 29.2 kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ //