Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Kāśikāvṛtti
Ratnaṭīkā
Gṛhastharatnākara
Tantrāloka
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti //
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 6, 5, 3.0 tayaiva vibhaktyā tṛtīyasavane na stotriyaṃ stotriyasyānurūpaṃ kurvanti //
AB, 7, 1, 1.0 athātaḥ paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 18.0 tathā satāṃ śāṭyāyaninaḥ ṣaḍahavibhaktīr anukalpayanti //
Gopathabrāhmaṇa
GB, 1, 1, 24, 7.0 kā vibhaktiḥ //
GB, 1, 1, 26, 9.0 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam //
GB, 1, 1, 27, 12.0 ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ //
GB, 1, 1, 27, 16.0 vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti //
Kauśikasūtra
KauśS, 9, 1, 1.1 pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 1.0 vibhaktibhiḥ prayājānuyājān yajati //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 5, 7.0 ā hyato vibhaktayo 'nuprotā bhavanti //
KauṣB, 1, 5, 8.0 atho sarve vai kāmā vibhaktiṣu //
KauṣB, 1, 5, 15.0 trayaṃ haika upāṃśu kurvanti vibhaktīr uttaram ājyabhāgaṃ havir iti //
Kāṭhakasaṃhitā
KS, 8, 5, 35.0 agner eva vibhaktyai //
KS, 9, 1, 16.0 yat ṣaḍ vibhaktayaḥ //
KS, 9, 1, 20.0 tasmāt ṣaḍ vibhaktayaḥ //
KS, 9, 1, 26.0 tasmād agnir evaitāvatīr vibhaktīr aśnute nānyā devatāḥ //
KS, 9, 1, 33.0 tasyopariṣṭāt prayājānāṃ vibhaktīḥ kuryāt //
KS, 9, 1, 35.0 vīryaṃ vibhaktayaḥ //
KS, 9, 1, 40.0 kasmāt savibhaktayaḥ prayājā bhavantīti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 6.0 agner vai vibhaktyā aśvo 'gnyādheye dīyate //
MS, 1, 6, 4, 8.0 atha yo 'śvam agnyādheye dadāti vibhaktyai //
MS, 1, 7, 3, 17.0 tasmāt ṣaḍ vibhaktayaḥ //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 21.1 tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatā /
MS, 1, 7, 3, 28.0 tad yasyertset tasyopariṣṭāt prayājānāṃ vibhaktīḥ kuryāt //
MS, 1, 7, 3, 30.0 vīryaṃ vibhaktayaḥ //
MS, 1, 7, 3, 34.0 atha kasmāt saha vibhaktayaḥ prayājair iti //
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 6.9 vibhaktir evainayoḥ sā /
TB, 1, 1, 8, 5.5 vibhaktir evainayoḥ sā /
Taittirīyasaṃhitā
TS, 1, 5, 2, 17.1 vibhaktayo bhavanti //
TS, 1, 5, 2, 20.1 vibhaktiṃ karoti //
TS, 1, 5, 2, 26.1 vibhaktim uktvā prayājena vaṣaṭkaroti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 26.1 tā vā etāḥ ṣaḍ vibhaktīr yajati catasraḥ prayājeṣu dve anuyājeṣu /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 38.1 taddhitaś ca asarvavibhaktiḥ //
Aṣṭādhyāyī, 1, 2, 44.0 ekavibhakti ca apūrvanipāte //
Aṣṭādhyāyī, 1, 2, 64.0 sarūpāṇām ekaśeṣa ekavibhaktau //
Aṣṭādhyāyī, 1, 3, 4.0 na vibhaktau tusmāḥ //
Aṣṭādhyāyī, 1, 4, 104.0 vibhaktiś ca //
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Aṣṭādhyāyī, 5, 3, 1.0 prāgdiśo vibhaktiḥ //
Aṣṭādhyāyī, 6, 1, 168.0 sāv ekācas tṛtīyādir vibhaktiḥ //
Aṣṭādhyāyī, 6, 3, 132.0 oṣadheś ca vibhaktāv aprathamāyām //
Aṣṭādhyāyī, 7, 1, 73.0 iko 'ci vibhaktau //
Aṣṭādhyāyī, 7, 2, 84.0 aṣṭana ā vibhaktau //
Aṣṭādhyāyī, 8, 4, 11.0 prātipadikāntanumvibhaktiṣu ca //
Carakasaṃhitā
Ca, Sū., 26, 33.1 vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ /
Ca, Sū., 26, 38.1 ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram /
Ca, Sū., 26, 110.1 ṣaṇṇāṃ rasānāṃ ṣaṭtve ca savibhaktā vibhaktayaḥ /
Mahābhārata
MBh, 12, 175, 3.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 8.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
Manusmṛti
ManuS, 1, 24.1 kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā /
Nyāyasūtra
NyāSū, 2, 2, 39.0 vibhaktyantaropapatteśca samāse //
NyāSū, 2, 2, 60.0 te vibhaktyantāḥ padam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.6 atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt asatyarthavattve vibhaktirna bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.18 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.1 taddhitāntaḥ śabdo 'sarvavibhaktiḥ avyayasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.5 asarvavibhaktiḥ iti kim aupagavaḥ aupagavau aupagavāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
Tantrāloka
TĀ, 17, 16.2 āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ //
TĀ, 17, 16.2 āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ //
TĀ, 17, 22.2 saṃbodhanavibhaktyaiva vinā karmādiśaktitām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 18.0 vibhaktiḥ vibhajanam //
ĀVDīp zu Ca, Sū., 26, 35.2, 19.0 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 38.2, 1.0 ṣaḍvibhaktīr iti madhurādiṣaḍvibhāgān ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 20.0 agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate //