Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.20 kāraṇasya kāryasya ca vibhāgaḥ /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 20.2, 1.11 evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti /
SKBh zu SāṃKār, 20.2, 1.11 evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 21.2, 1.14 tayoḥ kṛtārthayor vibhāgo bhaviṣyati /
SKBh zu SāṃKār, 21.2, 1.18 idānīṃ sarvavibhāgadarśanārtham āha //
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /