Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 177.1 itarattu tathā satyaṃ tadvibhāgo 'yamīdṛśaḥ /
TĀ, 1, 316.2 tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat //
TĀ, 1, 320.2 naimittikavibhāgastatprayojanavidhistataḥ //
TĀ, 3, 114.1 adhaūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate /
TĀ, 3, 235.2 sa svātmani svatantratvādvibhāgamavabhāsayet //
TĀ, 3, 236.1 vibhāgābhāsane cāsya tridhā vapurudāhṛtam /
TĀ, 3, 248.2 vibhāgābhāsanāyāṃ ca mukhyāstisro 'tra śaktayaḥ //
TĀ, 3, 262.2 vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ //
TĀ, 6, 127.2 vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate //
TĀ, 6, 147.2 dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ //
TĀ, 6, 195.1 yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ /
TĀ, 7, 41.1 padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 7, 60.1 vibhajyate vibhāgaśca punareva triśastriśaḥ /
TĀ, 8, 13.1 avyāhatavibhāgo 'smibhāvo mūlaṃ tu bodhagam /
TĀ, 8, 14.2 tattvabhedavibhāgena svabhāvasthitilakṣaṇam //
TĀ, 8, 67.2 evaṃ sthito vibhāgo 'tra varṣasiddhyai nirūpyate //
TĀ, 8, 322.2 tatra na bhuvanavibhāgo yukto granthāvasau tasmāt //
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
TĀ, 11, 18.1 kāryatvakaraṇatvādivibhāgagalane sati /
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //