Occurrences

Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu

Ṛgveda
ṚV, 1, 30, 20.2 kaṃ nakṣase vibhāvari //
ṚV, 1, 48, 1.2 saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī //
ṚV, 1, 48, 10.2 sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam //
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 5.2 yoge yasya vitanoty abhīśuṃ vibhāvarīḥ sadatho yan mayobhu //
Mahābhārata
MBh, 2, 10, 11.2 pramlocāpyurvaśī caiva iḍā citrā vibhāvarī /
MBh, 2, 72, 13.1 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm /
MBh, 5, 131, 2.2 yaśasvinī manyumatī kule jātā vibhāvarī //
MBh, 7, 131, 66.2 vibhāvarīmukhe vyoma khadyotair iva citritam //
MBh, 7, 131, 90.2 vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva //
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
Rāmāyaṇa
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Amarakośa
AKośa, 1, 130.1 vibhāvarītamasvinyau rajanī yāminī tamī /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 6.1 taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm /
Daśakumāracarita
DKCar, 2, 5, 19.1 vibhāvarī ca vyayāsīt //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Kumārasaṃbhava
KumSaṃ, 5, 44.2 vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate //
Kūrmapurāṇa
KūPur, 1, 11, 109.2 ajā vibhāvarī saumyā bhoginī bhogadāyinī //
KūPur, 1, 11, 115.2 mahāphalānavadyāṅgī kāmapūrā vibhāvarī //
Matsyapurāṇa
MPur, 122, 73.2 puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī //
MPur, 124, 24.1 tulyā mahendrapuryāpi somasyāpi vibhāvarī /
MPur, 124, 28.2 suṣāyāmardharātrastu vibhāvaryāstam eti ca //
MPur, 124, 30.1 vibhāvaryāmardharātraṃ māhendryāmastameva ca /
MPur, 124, 31.1 vibhāvaryāṃ somapuryāmuttiṣṭhati vibhāvasuḥ /
MPur, 154, 57.2 tāṃ vivikte samālokya brahmovāca vibhāvarīm //
MPur, 154, 58.2 vibhāvari mahatkāyaṃ vibudhānāmupasthitam /
MPur, 154, 83.1 priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī /
MPur, 154, 90.2 tataḥ krameṇa divase gate dūraṃ vibhāvarī //
MPur, 154, 95.2 arañjayacchaviṃ devyā guhāraṇye vibhāvarī //
MPur, 154, 588.2 vibhāvaryā ca saṃpṛktā babhūvātitamomayī /
Viṣṇupurāṇa
ViPur, 1, 5, 32.2 sā tu tyaktā tatas tena maitreyābhūd vibhāvarī //
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 2, 8, 9.2 purī sukhā jaleśasya somasya ca vibhāvarī //
Abhidhānacintāmaṇi
AbhCint, 2, 56.1 triyāmā yāminī bhautī tamī tamā vibhāvarī /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 26.2 maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ //
BhāgPur, 4, 8, 71.1 tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm /
Bhāratamañjarī
BhāMañj, 6, 220.2 mithaḥ kathayatāṃ teṣāṃ sā jagāma vibhāvarī //
BhāMañj, 7, 561.2 babhau sākṣādivāyātā kālarātrirvibhāvarī //
Garuḍapurāṇa
GarPur, 1, 4, 23.1 tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī /
Kathāsaritsāgara
KSS, 2, 2, 31.2 udyāne sundare tatra tāṃ nināya vibhāvarīm //
KSS, 2, 4, 184.1 tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm /
KSS, 4, 3, 10.2 prabuddhā sahasaivāhaṃ vibhātā ca vibhāvarī //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 47.1 naktaṃ niśīthinī doṣā tārābhūṣā vibhāvarī /