Occurrences

Kāśikāvṛtti

Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.14 mṛjer ajādau saṃkrame vibhāṣā vṛddhir iṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.7 śākalyagrahaṇaṃ vibhāṣārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.3 śākalyasya iti vibhāṣārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.3 śākalyasya grahaṇaṃ vibhāṣārtham iha apy anuvartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.38 vakṣyamāṇena jasi vibhāṣā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.2 tasmin nitye pratiṣedhe prāpte vibhāṣeyam ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.4 digupadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāmasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.8 diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.12 bahuvrīhau iti kiṃ dvandve vibhāṣā mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.1 pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.2 dvandve samāse jasi vibhāṣā sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.4 jasaḥ kāryaṃ prati vibhāṣā akaj hi na bhavati katarakatamakāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.3 prathamacaramatayālpārdhakatipayanema ity ete jasi vibhāṣā sarvanāmasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.13 tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.14 ubhayaśabdasya tayappratyayāntasya gaṇe pāṭhān nityā sarvanāmasañjñā iha api jaskāryaṃ prati vibhāṣā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.2 pūrvādīni vibhāṣā jasi sarvanāmasañjñāni bhavanti vyavasthāyām asaṃjñāyām /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.2 svam ity etacchabdarūpaṃ jasi vibhāṣā sarvanāmasañjñaṃ bhavati na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.2 antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.13 vibhāṣāprakaraṇe tīyasya vā ṅitsu sarvanāmasañjñā ity upasaṃkhyānam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.2 tayoḥ pratiṣedhavikalpayoḥ vibhāṣā iti sañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.4 vibhāṣāpradeśeṣu pratiṣedhavikalpāv upatiṣṭhete /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.6 ubhayatravibhāṣāḥ prayojayanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.7 vibhāṣā śveḥ śuśāva śiśvāya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.9 vibhāṣāpradeśāḥ vibhāṣā śveḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.9 vibhāṣāpradeśāḥ vibhāṣā śveḥ ity evamādayaḥ //