Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 259, 8.1 mālinī janayāmāsa putram ekaṃ vibhīṣaṇam /
MBh, 3, 259, 29.1 tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha /
MBh, 3, 267, 49.1 sarvarākṣasarājye cāpyabhyaṣiñcad vibhīṣaṇam /
MBh, 3, 269, 13.1 vibhīṣaṇaḥ prahastaṃ ca prahastaś ca vibhīṣaṇam /
MBh, 3, 270, 1.2 tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam /
MBh, 3, 274, 17.1 tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam /
MBh, 3, 275, 66.2 vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati //
MBh, 5, 47, 73.1 ayaṃ saubhaṃ yodhayāmāsa khasthaṃ vibhīṣaṇaṃ māyayā śālvarājam /
Rāmāyaṇa
Rām, Bā, 1, 66.2 abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam //
Rām, Yu, 10, 1.1 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam /
Rām, Yu, 11, 15.2 nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam //
Rām, Yu, 11, 18.1 rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam /
Rām, Yu, 12, 2.1 mamāpi tu vivakṣāsti kācit prati vibhīṣaṇam /
Rām, Yu, 12, 6.1 mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam /
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 13, 8.1 tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam /
Rām, Yu, 13, 9.1 evam uktastu saumitrir abhyaṣiñcad vibhīṣaṇam /
Rām, Yu, 13, 11.1 abravīcca hanūmāṃśca sugrīvaśca vibhīṣaṇam /
Rām, Yu, 20, 1.2 samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam //
Rām, Yu, 28, 35.1 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam /
Rām, Yu, 29, 2.1 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram /
Rām, Yu, 40, 8.1 vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam /
Rām, Yu, 40, 10.2 paryavasthāpayākhyāhi vibhīṣaṇam upasthitam //
Rām, Yu, 40, 12.2 ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam //
Rām, Yu, 40, 20.1 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam /
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 47, 26.1 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam /
Rām, Yu, 49, 4.2 savismayam idaṃ rāmo vibhīṣaṇam uvāca ha //
Rām, Yu, 59, 10.2 vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha //
Rām, Yu, 61, 66.2 haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ //
Rām, Yu, 68, 26.2 sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam //
Rām, Yu, 72, 2.2 vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau //
Rām, Yu, 74, 10.2 abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam //
Rām, Yu, 75, 4.1 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam /
Rām, Yu, 76, 14.2 krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam //
Rām, Yu, 79, 3.2 vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ //
Rām, Yu, 88, 24.1 etasminn antare vīro lakṣmaṇastaṃ vibhīṣaṇam /
Rām, Yu, 99, 30.1 etasminn antare rāmo vibhīṣaṇam uvāca ha /
Rām, Yu, 99, 35.2 vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam //
Rām, Yu, 100, 9.1 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya /
Rām, Yu, 100, 10.2 laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam //
Rām, Yu, 100, 12.1 ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam /
Rām, Yu, 100, 13.1 abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam /
Rām, Yu, 100, 14.1 dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam /
Rām, Yu, 100, 18.1 kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam /
Rām, Yu, 100, 20.1 anumānya mahārājam imaṃ saumya vibhīṣaṇam /
Rām, Yu, 102, 6.2 uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam //
Rām, Yu, 102, 10.1 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam /
Rām, Yu, 102, 17.2 vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt //
Rām, Yu, 102, 24.2 vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ //
Rām, Yu, 109, 4.1 evam uktastu kākutsthaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 109, 15.1 evam uktastato rāmaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 110, 11.2 sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam //
Rām, Yu, 115, 36.1 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt /
Rām, Utt, 10, 23.2 vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ //
Rām, Utt, 10, 29.1 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha /
Rām, Utt, 13, 13.1 sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam /
Rām, Utt, 39, 8.2 vibhīṣaṇam athovāca rāmo madhurayā girā //
Rām, Utt, 98, 21.2 vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā //
Agnipurāṇa
AgniPur, 9, 29.1 rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye 'bhyaṣecayat /
Kūrmapurāṇa
KūPur, 1, 18, 12.1 kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam /
Liṅgapurāṇa
LiPur, 1, 63, 62.2 kumbhakarṇaṃ śūrpaṇakhāṃ dhīmantaṃ ca vibhīṣaṇam //
Garuḍapurāṇa
GarPur, 1, 142, 13.2 rāvaṇaṃ cānujaṃ tasya laṅkāpuryāṃ vibhīṣaṇam //
Kathāsaritsāgara
KSS, 2, 4, 124.2 praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam //
KSS, 2, 4, 126.1 tataḥ sa dhūrto 'vādīttaṃ lohajaṅgho vibhīṣaṇam /
KSS, 2, 4, 129.2 samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 18.2 vibhīṣaṇaṃ ca guṇavaddṛṣṭvaivaṃ rākṣasottamaḥ //