Occurrences

Nāṭyaśāstravivṛti

Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 2.0 atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 3.0 tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 10.0 tena sthāyyeva vibhāvānubhāvādibhirupacito rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 22.0 vibhāvā hi kāvyabalānusaṃdheyāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 65.2 nanu te vibhāvādayo 'nukārye pāramārthikāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 93.0 yaccocyate vibhāvāḥ kāvyād anusaṃdhīyante iti tadapi na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 32.2, 127.0 naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 131.0 tasyāṃ ca sāmagryāṃ dalasthānīyā vibhāvāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 35.0 etairutpadyate kavinā vibhāvatvena varṇyamānaiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 38.0 loke vibhāvānubhāvābhinayādivyavahārābhāvāt //