Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 1.2 aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho /
MPur, 4, 2.2 vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho //
MPur, 4, 10.2 tasmānna kaściddoṣaḥ syātsāvitrīgamane vibho //
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 4, 16.1 tasmādanaparādho'haṃ tvayā śaptastathā vibho /
MPur, 4, 27.2 sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam //
MPur, 5, 27.2 pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ /
MPur, 11, 14.2 manunā vāryamāṇāpi mama śāpam adād vibho //
MPur, 21, 12.1 ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ /
MPur, 24, 8.1 abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ /
MPur, 24, 42.1 putratvamagamattuṣṭastasyendraḥ karmaṇā vibhuḥ /
MPur, 35, 14.1 atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ /
MPur, 47, 165.2 buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ //
MPur, 47, 189.1 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ /
MPur, 47, 222.2 brahmaṇā pratiṣiddho'haṃ bhaviṣyaṃ jānatā vibho //
MPur, 47, 243.1 ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ /
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 48, 86.1 vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ /
MPur, 49, 27.1 tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ /
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 50, 25.2 kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ //
MPur, 50, 45.1 tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ /
MPur, 51, 17.3 vibhuḥ pravāhaṇo'gnīdhras tatrasthā dhiṣṇavo'pare //
MPur, 51, 29.1 parasparotthito hyagnirbhūtānīha vibhurdahan /
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 64, 8.1 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ /
MPur, 64, 8.2 smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho //
MPur, 64, 10.1 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ /
MPur, 64, 10.2 svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai //
MPur, 81, 8.2 śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ //
MPur, 93, 51.2 vāsudevo jagannāthastathā saṃkarṣaṇo vibhuḥ /
MPur, 99, 3.2 dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho //
MPur, 101, 33.1 pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ /
MPur, 108, 3.2 śṛṇu rājanprayāge tu anāśakaphalaṃ vibho /
MPur, 110, 11.1 prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho /
MPur, 110, 18.1 tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho /
MPur, 138, 57.1 sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ /
MPur, 146, 3.3 kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho //
MPur, 148, 17.1 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum /
MPur, 150, 212.1 śaradambaranīlābjakāntadehachavirvibhuḥ /
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 154, 28.2 caturmukhaṃ tadā prāha carācaraguruṃ vibhum //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 154, 390.2 vibho samādiśa draṣṭumavagantum ihārhasi /
MPur, 154, 490.1 vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ /
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 166, 17.1 mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam /
MPur, 168, 1.2 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ /
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
MPur, 171, 17.2 mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum //
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 172, 5.2 eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
MPur, 174, 47.1 aruṇāvarajaṃ śrīmānāruhya samare vibhuḥ /