Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Paramānandīyanāmamālā
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.9 annam iva vibhu yajña iva prabhur bhūyāsam /
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //
Aitareyabrāhmaṇa
AB, 1, 28, 12.0 vaneṣu citraṃ vibhvaṃ viśe viśa ity abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 1, 30, 2.1 tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā suṣakhā sakhīyate /
AVP, 4, 33, 2.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 4.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVŚ, 18, 1, 21.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare /
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
Gopathabrāhmaṇa
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
Kauṣītakyupaniṣad
KU, 1, 3.15 vibhu pramitam /
KU, 1, 5.9 sa āgacchati vibhu pramitam /
Kaṭhopaniṣad
KaṭhUp, 2, 23.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 4, 4.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 5, 1, 6.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
MS, 2, 11, 4, 15.0 vibhu ca me prabhu ca me //
MS, 3, 11, 10, 22.2 vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 4.0 vibhur asi pravāhaṇaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 15.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 9.0 sa āgacchati vibhu pramitam //
Ṛgveda
ṚV, 1, 9, 5.2 asad it te vibhu prabhu //
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 1, 34, 1.1 triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā /
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 141, 9.2 yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ //
ṚV, 1, 165, 10.1 ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā /
ṚV, 1, 166, 11.1 mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ /
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 2, 24, 10.1 vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā /
ṚV, 2, 24, 11.1 yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha /
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 31, 13.1 mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ /
ṚV, 3, 31, 16.1 apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ /
ṚV, 4, 7, 1.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 5, 4, 2.1 havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 5, 38, 1.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato /
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 101, 12.2 mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam //
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
ṚV, 10, 40, 1.2 prātaryāvāṇaṃ vibhvaṃ viśe viśe vastor vastor vahamānaṃ dhiyā śami //
ṚV, 10, 91, 1.2 viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate //
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
Ṛgvedakhilāni
ṚVKh, 2, 13, 3.1 indras taṃ kiṃ vibhuṃ prabhuṃ bhānunā yaṃ jujoṣati /
Buddhacarita
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
BCar, 8, 78.1 vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ /
Carakasaṃhitā
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 1, 5.1 niṣkriyaṃ ca svatantraṃ ca vaśinaṃ sarvagaṃ vibhum /
Ca, Śār., 1, 8.1 na paśyati vibhuḥ kasmāc chailakuḍyatiraskṛtam /
Ca, Śār., 1, 61.1 avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ /
Ca, Śār., 1, 75.2 yuktasya manasā tasya nirdiśyante vibhoḥ kriyāḥ //
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Cik., 3, 22.1 atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum /
Ca, Cik., 3, 82.2 prāṇaṃ vāyvagnisomaiśca sārdhaṃ gacchatyasau vibhuḥ //
Ca, Cik., 3, 311.2 viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhum //
Mahābhārata
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 1, 214.4 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum /
MBh, 1, 2, 6.4 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 1, 7, 22.2 svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho /
MBh, 1, 20, 10.3 tvaṃ vibhustapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ /
MBh, 1, 32, 24.3 dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ //
MBh, 1, 41, 16.2 lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho //
MBh, 1, 51, 19.1 suvarṇaṃ rajataṃ gāśca yaccānyan manyase vibho /
MBh, 1, 53, 12.1 lohitākṣāya sūtāya tathā sthapataye vibhuḥ /
MBh, 1, 57, 22.4 vasunā rājamukhyena prītimān abravīd vibhuḥ //
MBh, 1, 57, 87.1 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ /
MBh, 1, 58, 27.2 jajñire bhuvi bhūteṣu teṣu teṣvasurā vibho //
MBh, 1, 58, 43.1 tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ /
MBh, 1, 60, 43.1 tasmin niyukte vibhunā yogakṣemāya bhārgave /
MBh, 1, 61, 83.5 jyeṣṭhānujyeṣṭhatāṃ caiva nāmadheyāni vā vibho /
MBh, 1, 65, 35.2 yathā māṃ na dahet kruddhastathājñāpaya māṃ vibho //
MBh, 1, 71, 40.8 akārayāmāsa tadā devayānyāḥ kṛte vibhuḥ //
MBh, 1, 81, 13.1 atithīn pūjayāmāsa vanyena haviṣā vibhuḥ /
MBh, 1, 92, 14.1 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho /
MBh, 1, 104, 9.9 yad vijijñāsayāhvānaṃ kṛtavatyasmi te vibho /
MBh, 1, 113, 37.2 tena mantreṇa rājarṣe yathā syān nau prajā vibho /
MBh, 1, 119, 32.2 vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ /
MBh, 1, 120, 2.3 putraḥ kila mahārāja jātaḥ saha śarair vibho //
MBh, 1, 136, 9.1 atha pravāte tumule niśi supte jane vibho /
MBh, 1, 146, 35.2 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru /
MBh, 1, 155, 21.1 ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho /
MBh, 1, 160, 7.1 vivasvato vai kaunteya sāvitryavarajā vibho /
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 199, 1.3 mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho //
MBh, 1, 212, 1.287 vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho /
MBh, 1, 216, 23.5 taccāsminn arpaya vibho daityaghāte yathā purā /
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 2, 1, 5.2 yuktam etat tvayi vibho yathāttha puruṣarṣabha /
MBh, 2, 9, 10.5 abhyarcayati satkārair āsanena ca taṃ vibhum /
MBh, 2, 11, 44.1 varuṇasya sabhāyāṃ tu nāgāste kathitā vibho /
MBh, 2, 14, 11.2 kārtavīryastapoyogād balāt tu bharato vibhuḥ /
MBh, 2, 17, 1.9 tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho /
MBh, 2, 20, 32.1 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam /
MBh, 2, 30, 9.2 yajñakālastava vibho kriyatām atra sāṃpratam //
MBh, 2, 30, 22.1 māṃ vāpyabhyanujānīhi sahaibhir anujair vibho /
MBh, 2, 33, 14.1 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ /
MBh, 2, 42, 36.1 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho /
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 2, 46, 19.1 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho /
MBh, 2, 49, 23.1 etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho /
MBh, 2, 52, 23.2 samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha //
MBh, 3, 13, 47.1 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho /
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 13, 53.1 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho /
MBh, 3, 31, 30.2 yena kārayate karma śubhāśubhaphalaṃ vibhuḥ //
MBh, 3, 43, 35.2 yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale //
MBh, 3, 45, 26.2 darśanād eva nihatāḥ sagarasyātmajā vibho //
MBh, 3, 49, 22.1 tathaiva vedavacanaṃ śrūyate nityadā vibho /
MBh, 3, 51, 13.2 papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ //
MBh, 3, 51, 14.3 loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho //
MBh, 3, 80, 43.2 gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho //
MBh, 3, 81, 24.2 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 3, 83, 74.2 prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho //
MBh, 3, 87, 10.3 tatrālpenaiva sidhyanti mānavās tapasā vibho //
MBh, 3, 88, 24.2 prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum //
MBh, 3, 92, 6.1 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho /
MBh, 3, 118, 11.2 vaivasvatādityadhaneśvarāṇām indrasya viṣṇoḥ savitur vibhoś ca //
MBh, 3, 135, 21.1 kālena mahatā vedāḥ śakyā gurumukhād vibho /
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 160, 20.2 svayaṃ vibhur adīnātmā tatra hyabhivirājate //
MBh, 3, 160, 37.2 ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ //
MBh, 3, 164, 58.1 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ /
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 3, 187, 52.1 sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ /
MBh, 3, 189, 28.3 tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho //
MBh, 3, 192, 9.2 ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho //
MBh, 3, 194, 26.1 āvām icchāvahe deva kṛtam ekaṃ tvayā vibho /
MBh, 3, 196, 10.2 prajāyante sutān nāryo duḥkhena mahatā vibho /
MBh, 3, 218, 17.1 bhedite ca tvayi vibho loko dvaidham upeṣyati /
MBh, 3, 224, 10.1 putras te prativindhyaś ca sutasomas tathā vibhuḥ /
MBh, 3, 246, 35.2 mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho //
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 3, 258, 9.1 videharājo janakaḥ sītā tasyātmajā vibho /
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 282, 39.1 astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum /
MBh, 3, 290, 23.2 bālyād bāleti kṛtvā tat kṣantum arhasi me vibho //
MBh, 3, 298, 23.1 jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho /
MBh, 4, 3, 16.6 yathā tu māṃ na jānanti tat kariṣyāmyahaṃ vibho /
MBh, 4, 6, 9.1 ihāham icchāmi tavānaghāntike vastuṃ yathā kāmacarastathā vibho /
MBh, 4, 21, 35.2 yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho /
MBh, 4, 29, 3.1 bādhito bandhubhiḥ sārdhaṃ balād balavatā vibho /
MBh, 4, 65, 19.2 sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ //
MBh, 5, 12, 2.1 devarāja jahi krodhaṃ tvayi kruddhe jagadvibho /
MBh, 5, 14, 14.1 yadi na trāsyasi vibho kariṣyati sa māṃ vaśe /
MBh, 5, 14, 15.2 tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca //
MBh, 5, 15, 12.1 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho /
MBh, 5, 16, 16.1 mahendra dānavān hatvā lokāstrātāstvayā vibho /
MBh, 5, 35, 3.1 ārjavaṃ pratipadyasva putreṣu satataṃ vibho /
MBh, 5, 53, 16.1 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho /
MBh, 5, 54, 1.3 samarthāḥ sma parān rājan vijetuṃ samare vibho //
MBh, 5, 54, 56.1 tāṃścālam iti manyante savyasācivadhe vibho /
MBh, 5, 66, 2.2 cakraṃ tad vāsudevasya māyayā vartate vibho //
MBh, 5, 81, 46.1 abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho /
MBh, 5, 81, 51.1 yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye /
MBh, 5, 102, 26.3 tvayā dattam adattaṃ kaḥ kartum utsahate vibho //
MBh, 5, 103, 29.1 na vijñātaṃ balaṃ deva mayā te paramaṃ vibho /
MBh, 5, 118, 14.2 maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ //
MBh, 5, 145, 11.2 teṣāṃ vākyāni govinda śrotum icchāmyahaṃ vibho //
MBh, 5, 148, 10.2 amānuṣāṇi karmāṇi darśitāni ca me vibho //
MBh, 5, 175, 15.2 dauhitrīyaṃ mama vibho kāśirājasutā śubhā /
MBh, 5, 176, 27.3 śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho //
MBh, 5, 176, 41.1 eṣa me hriyamāṇāyā bhāratena tadā vibho /
MBh, 5, 177, 11.2 vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho //
MBh, 5, 178, 23.1 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho /
MBh, 5, 180, 14.2 guruṇā dharmaśīlena jayam āśāssva me vibho //
MBh, 5, 181, 12.2 vāruṇenaiva rāmastad vārayāmāsa me vibhuḥ //
MBh, 5, 182, 2.2 ayojayata dharmātmā divase divase vibhuḥ //
MBh, 6, 8, 9.3 ekaikam anuraktaṃ ca cakravākasamaṃ vibho //
MBh, 6, 9, 17.1 sa prabhuḥ sarvabhūtānāṃ vibhuśca bharatarṣabha /
MBh, 6, 10, 12.2 āryā mlecchāśca kauravya tair miśrāḥ puruṣā vibho //
MBh, 6, 11, 4.1 pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho /
MBh, 6, BhaGī 5, 15.1 nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
MBh, 6, BhaGī 10, 12.3 puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum //
MBh, 6, 59, 12.2 vinighnan samare sarvān yugānte kālavad vibhuḥ //
MBh, 6, 61, 43.2 jaya yogīśvara vibho jaya yogaparāvara //
MBh, 6, 61, 47.1 mahoraga varāhādya harikeśa vibho jaya /
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 61, 67.2 vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho //
MBh, 6, 62, 4.1 ko nvayaṃ yo bhagavatā praṇamya vinayād vibho /
MBh, 6, 77, 27.1 citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho /
MBh, 6, 81, 16.1 kṛpeṇa śalyena śalena caiva tathā vibho citrasenena cājau /
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 6, 113, 33.2 na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho //
MBh, 6, 114, 81.1 evaṃ vibho tava pitā śarair viśakalīkṛtaḥ /
MBh, 7, 49, 18.1 parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ /
MBh, 7, 52, 23.2 mamārjunasya ca vibho yathātattvaṃ pracakṣva me //
MBh, 7, 56, 1.2 tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ /
MBh, 7, 57, 22.1 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje /
MBh, 7, 66, 6.2 nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho //
MBh, 7, 74, 47.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ /
MBh, 7, 82, 18.2 balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ //
MBh, 7, 82, 36.2 balaṃ te 'bhajyata vibho yuyudhānaśarārditam //
MBh, 7, 83, 2.1 te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho /
MBh, 7, 85, 50.2 pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho //
MBh, 7, 103, 30.2 dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ //
MBh, 7, 117, 49.2 tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho //
MBh, 7, 119, 28.1 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho /
MBh, 7, 121, 19.2 guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ /
MBh, 7, 131, 97.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ /
MBh, 7, 131, 126.1 jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ /
MBh, 7, 132, 20.2 śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ /
MBh, 7, 137, 32.2 ghorastasyorasi vibho nipapātāśu bhārata //
MBh, 7, 145, 64.2 mahatyā senayā sārdhaṃ tava putraistathā vibho //
MBh, 7, 150, 82.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ /
MBh, 7, 158, 24.1 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho /
MBh, 7, 165, 84.2 utsṛjya kavacān anye prādravaṃstāvakā vibho //
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 7, 167, 49.2 tasmād avākśirā rājan prāpto 'smi narakaṃ vibho //
MBh, 7, 171, 6.2 gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot //
MBh, 8, 24, 1.3 yathā purā vṛttam idaṃ yuddhe devāsure vibho //
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 92.1 tasya vājāṃs tato devāḥ kalpayāṃcakrire vibhoḥ /
MBh, 8, 24, 100.2 saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho //
MBh, 8, 34, 11.2 sūtaputram athovāca madrāṇām īśvaro vibhuḥ //
MBh, 8, 34, 17.2 bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ //
MBh, 8, 43, 17.2 brāhme bale sthito hy eṣa na kṣatre 'tibale vibho //
MBh, 8, 43, 24.1 dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho /
MBh, 8, 46, 18.1 yasyāyam agamat kālaś cintayānasya me vibho /
MBh, 8, 51, 22.2 vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho //
MBh, 9, 1, 32.1 kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho /
MBh, 9, 6, 17.2 droṇabhīṣmāvati vibho sūtaputraṃ ca saṃyuge /
MBh, 9, 9, 38.1 lelihānām iva vibho nāgakanyāṃ mahāviṣām /
MBh, 9, 15, 1.2 tataḥ sainyāstava vibho madrarājapuraskṛtāḥ /
MBh, 9, 21, 21.2 tasyāśvāṃścaturo hatvā subalasya suto vibhuḥ /
MBh, 9, 21, 35.2 utthāyotthāya hi yathā dehinām indriyair vibho //
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 27, 13.2 kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho //
MBh, 9, 28, 6.2 hataśeṣān samānīya kruddho rathaśatān vibho //
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 29, 23.2 māṃsabhārān upājahrur bhaktyā paramayā vibho //
MBh, 9, 29, 39.2 tasmād deśād apakramya tvaritā lubdhakā vibho //
MBh, 9, 30, 12.1 vātāpir ilvalaścaiva triśirāśca tathā vibho /
MBh, 9, 30, 13.1 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho /
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 9, 37, 39.3 yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho //
MBh, 9, 40, 14.1 chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho /
MBh, 9, 47, 2.2 srucāvatī nāma vibho kumārī brahmacāriṇī //
MBh, 9, 50, 6.1 tasyātitapasaḥ śakro bibheti satataṃ vibho /
MBh, 9, 51, 3.4 mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhuḥ //
MBh, 9, 51, 26.1 te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho /
MBh, 9, 62, 31.2 jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ //
MBh, 9, 63, 24.2 diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho //
MBh, 10, 2, 1.2 śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho /
MBh, 10, 4, 16.2 na saheta vibhuḥ sākṣād vajrapāṇir api svayam //
MBh, 10, 5, 11.1 adya svapsyanti pāñcālā vimuktakavacā vibho /
MBh, 10, 5, 38.1 yayuśca śibiraṃ teṣāṃ saṃprasuptajanaṃ vibho /
MBh, 10, 7, 57.1 sarvabhūtāśaya vibho havirbhūtam upasthitam /
MBh, 10, 8, 96.1 vipranaṣṭāśca te 'nyonyaṃ nājānanta tadā vibho /
MBh, 10, 8, 140.2 ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho //
MBh, 10, 8, 148.1 etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho /
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 17, 10.1 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ /
MBh, 10, 18, 24.1 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho /
MBh, 11, 8, 7.2 prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho //
MBh, 11, 16, 25.1 etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho /
MBh, 11, 17, 5.1 upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho /
MBh, 11, 17, 7.2 dhruvaṃ śastrajitāṃl lokān prāptāsyamaravad vibho //
MBh, 12, 22, 4.2 kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho //
MBh, 12, 29, 140.1 amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ /
MBh, 12, 31, 8.2 sarvam etat tvayi vibho bhāgineyopapadyate //
MBh, 12, 31, 43.1 kārayāmāsa rājyaṃ sa pitari svargate vibhuḥ /
MBh, 12, 37, 4.1 siddhāstapovrataparāḥ samāgamya purā vibhum /
MBh, 12, 43, 7.2 tricakṣuḥ śambhur ekastvaṃ vibhur dāmodaro 'pi ca //
MBh, 12, 43, 11.2 vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca //
MBh, 12, 43, 14.2 ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase //
MBh, 12, 52, 15.2 gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho //
MBh, 12, 59, 95.1 virajāstu mahābhāga vibhutvaṃ bhuvi naicchata /
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho //
MBh, 12, 139, 51.1 agnir mukhaṃ purodhāśca devānāṃ śucipād vibhuḥ /
MBh, 12, 149, 111.2 kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho //
MBh, 12, 190, 2.2 śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho /
MBh, 12, 192, 22.3 bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho //
MBh, 12, 192, 24.2 na rocaye svargavāsaṃ vinā dehād ahaṃ vibho /
MBh, 12, 192, 26.3 saśarīreṇa gantavyo mayā svargo na vā vibho //
MBh, 12, 192, 28.2 atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho /
MBh, 12, 192, 34.2 ikṣvākur agamat tatra sametā yatra te vibho //
MBh, 12, 200, 5.2 puruṣaḥ sarvam ityeva śrūyate bahudhā vibhuḥ //
MBh, 12, 201, 10.1 aryamā caiva bhagavān ye cānye tanayā vibho /
MBh, 12, 202, 18.2 nāśaknuvaṃśca kiṃcit te tasya kartuṃ tadā vibho //
MBh, 12, 202, 27.2 nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho /
MBh, 12, 253, 26.2 āśvāsitau vai vasataḥ samprahṛṣṭau tadā vibho //
MBh, 12, 271, 18.1 yathā ca sampravartante yasmiṃstiṣṭhanti vā vibho /
MBh, 12, 273, 48.2 śāsanāt tava deveśa samājñāpaya no vibho //
MBh, 12, 284, 15.1 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ /
MBh, 12, 290, 90.2 śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho //
MBh, 12, 296, 20.2 vibhustyajati cāvyaktaṃ yadā tvetad vibudhyate /
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 12, 306, 3.2 prītena cāhaṃ vibhunā sūryeṇoktastadānagha //
MBh, 12, 315, 4.2 vedān anekadhā kartuṃ yadi te rucitaṃ vibho //
MBh, 12, 323, 15.2 kimartham iha na prāpto darśanaṃ sa harir vibhuḥ //
MBh, 12, 328, 3.2 śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ /
MBh, 12, 330, 25.2 anādyo hyamadhyas tathā cāpyanantaḥ pragīto 'ham īśo vibhur lokasākṣī //
MBh, 12, 330, 31.2 yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ //
MBh, 12, 335, 34.2 lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho //
MBh, 12, 335, 38.1 tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho /
MBh, 12, 335, 74.2 eṣa yogaśca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ //
MBh, 12, 336, 7.1 ekāntināṃ ca kā caryā kadā cotpāditā vibho /
MBh, 12, 336, 34.2 adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ //
MBh, 12, 337, 38.1 apāntaratamā nāma suto vāksaṃbhavo vibhoḥ /
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 12, 46.2 puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho //
MBh, 13, 14, 1.2 pitāmaheśāya vibho nāmānyācakṣva śaṃbhave /
MBh, 13, 14, 5.2 mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine //
MBh, 13, 14, 72.1 mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 14, 188.1 atītānāgataṃ caiva vartamānaṃ ca yad vibho /
MBh, 13, 15, 26.2 namasyanti mahārāja vāṅmanaḥkarmabhir vibhum /
MBh, 13, 15, 37.3 avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ //
MBh, 13, 16, 13.1 sa dṛṣṭavānmahādevam astauṣīcca stavair vibhum /
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 16, 15.1 jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho /
MBh, 13, 16, 20.1 anicchatastava vibho janmamṛtyur anekataḥ /
MBh, 13, 16, 65.2 tvatprasādāddhi labhyante na labhyante 'nyathā vibho //
MBh, 13, 17, 46.1 trijaṭaścīravāsāśca rudraḥ senāpatir vibhuḥ /
MBh, 13, 17, 53.1 nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ /
MBh, 13, 17, 110.2 vāhitā sarvabhūtānāṃ nilayaśca vibhur bhavaḥ //
MBh, 13, 18, 22.1 anugrahān evam eṣa karoti bhagavān vibhuḥ /
MBh, 13, 20, 40.2 nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ //
MBh, 13, 27, 95.1 prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām /
MBh, 13, 31, 3.2 tad eva tāvad gāṅgeya śrotum icchāmyahaṃ vibho //
MBh, 13, 32, 7.2 satataṃ ye namasyanti tānnamasyāmyahaṃ vibho //
MBh, 13, 32, 9.2 saṃtuṣṭāśca kṣamāyuktāstānnamasyāmyahaṃ vibho //
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
MBh, 13, 41, 18.2 prāvepata susaṃtrastaḥ śāpabhītastadā vibho //
MBh, 13, 43, 3.2 brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho /
MBh, 13, 57, 8.2 āyuḥprakarṣo bhogāśca labhyante tapasā vibho //
MBh, 13, 73, 12.2 ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho //
MBh, 13, 74, 1.2 visrambhito 'haṃ bhavatā dharmān pravadatā vibho /
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 80, 9.1 kena devāḥ pavitreṇa svargam aśnanti vā vibho /
MBh, 13, 83, 29.2 jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca //
MBh, 13, 84, 28.2 anyatra vāsāya vibhur na ca devān adarśayat //
MBh, 13, 85, 17.3 atraivātreti ca vibho jātam atriṃ vadantyapi //
MBh, 13, 86, 26.2 upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum //
MBh, 13, 91, 26.1 udakānayane caiva stotavyo varuṇo vibhuḥ /
MBh, 13, 97, 16.2 etajjñātvā mama vibho mā krudhastvaṃ tapodhana //
MBh, 13, 101, 31.2 cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho //
MBh, 13, 102, 19.1 amṛtaṃ caiva pānāya dattam asmai purā vibho /
MBh, 13, 104, 17.2 anyasmiñjanmani vibho jñānavijñānapāragaḥ //
MBh, 13, 107, 76.2 varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho //
MBh, 13, 122, 2.2 anujñātastu bhavatā kiṃcid brūyām ahaṃ vibho //
MBh, 13, 129, 34.1 etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho /
MBh, 13, 131, 4.2 kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho //
MBh, 13, 132, 1.3 dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho //
MBh, 13, 135, 39.1 suprasādaḥ prasannātmā viśvadhṛg viśvabhug vibhuḥ /
MBh, 13, 138, 7.2 brāhmaṇair abhiśaptaḥ saṃllavaṇodaḥ kṛto vibho //
MBh, 13, 143, 18.2 sa mātariśvā vibhur aśvavājī sa raśmimān savitā cādidevaḥ //
MBh, 13, 143, 23.1 sa ekadā kakṣagato mahātmā tṛpto vibhuḥ khāṇḍave dhūmaketuḥ /
MBh, 13, 146, 22.2 nirucyante mahattvācca vibhutvāt karmabhistathā //
MBh, 13, 153, 20.1 prāpto 'smi samaye rājann agnīn ādāya te vibho /
MBh, 13, 154, 26.2 āśvāsayāmāsa tadā sāmnā dāmodaro vibhuḥ //
MBh, 14, 21, 9.2 āvayoḥ śreṣṭham ācakṣva chinddhi nau saṃśayaṃ vibho //
MBh, 14, 22, 4.3 kathaṃsvabhāvā bhagavann etad ācakṣva me vibho //
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 32, 4.1 so 'nyasya viṣaye rājño vastum icchāmyahaṃ vibho /
MBh, 14, 43, 12.2 īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ //
MBh, 14, 43, 40.2 acalaścāniketaśca kṣetrajñaḥ sa paro vibhuḥ //
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 50, 49.1 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho /
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
MBh, 14, 54, 12.2 avaśyakaraṇīyaṃ vai yadyetanmanyase vibho /
MBh, 14, 54, 23.2 salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho //
MBh, 14, 55, 20.3 tam upākṛtya gaccheyam anujñātastvayā vibho //
MBh, 14, 60, 8.1 tad bhāgineyanidhanaṃ tattvenācakṣva me vibho /
MBh, 14, 62, 14.1 taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃśca tān /
MBh, 14, 66, 4.2 yanna paśyāmi durdharṣa mama putrasutaṃ vibho //
MBh, 14, 67, 2.2 hlādayāmāsa sa vibhur gharmārtaṃ salilair iva //
MBh, 14, 70, 21.2 tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho /
MBh, 14, 72, 9.1 ākumāraṃ tadā rājann āgamat tat puraṃ vibho /
MBh, 14, 73, 23.1 dhanuṣaḥ patatastasya savyasācikarād vibho /
MBh, 14, 77, 30.1 taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho /
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
MBh, 14, 82, 21.2 nātra doṣo mama mataḥ kathaṃ vā manyase vibho //
MBh, 14, 89, 1.3 tanme 'mṛtarasaprakhyaṃ mano hlādayate vibho //
MBh, 14, 89, 11.2 remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho //
MBh, 14, 92, 2.3 aśvamedhe mahāyajñe nivṛtte yad abhūd vibho //
MBh, 14, 93, 35.1 bālānāṃ kṣud balavatī jānāmyetad ahaṃ vibho /
MBh, 14, 93, 50.3 devātidevastasmāt tvaṃ saktūn ādatsva me vibho //
MBh, 14, 94, 4.2 devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ //
MBh, 14, 96, 8.2 bibhemi tapasaḥ sādho prasādaṃ kuru me vibho //
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //
MBh, 15, 15, 14.1 yathā vadasi rājendra sarvam etat tathā vibho /
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 15, 23, 19.2 patilokān ahaṃ puṇyān kāmaye tapasā vibho //
MBh, 15, 27, 6.1 sthānam asya kṣitipateḥ śrotum icchāmyahaṃ vibho /
MBh, 15, 33, 2.2 sacivā bhṛtyavargāśca guravaścaiva te vibho //
MBh, 15, 35, 10.2 svadate vanyam annaṃ vā munivāsāṃsi vā vibho //
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
MBh, 15, 44, 22.2 saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho //
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
MBh, 18, 3, 10.2 ehyehi puruṣavyāghra kṛtam etāvatā vibho /
MBh, 18, 3, 18.1 taṃ paśya puruṣavyāghram ādityatanayaṃ vibho /
Nyāyasūtra
NyāSū, 4, 2, 22.0 avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ //
Rāmāyaṇa
Rām, Bā, 14, 18.1 rājño daśarathasya tvam ayodhyādhipater vibho /
Rām, Bā, 33, 17.2 hlādayan prāṇināṃ loke manāṃsi prabhayā vibho //
Rām, Bā, 36, 29.2 ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ //
Rām, Bā, 61, 13.1 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho /
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Bā, 65, 13.2 nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho //
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ay, 96, 10.1 caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ /
Rām, Ki, 39, 13.1 tvam evājñāpaya vibho mama kāryaviniścayam /
Rām, Su, 56, 113.1 asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho /
Rām, Su, 64, 6.2 adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ //
Rām, Yu, 7, 4.1 sa maheśvarasakhyena ślāghamānastvayā vibho /
Rām, Yu, 7, 9.2 tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho //
Rām, Yu, 20, 5.2 vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ //
Rām, Yu, 47, 45.2 vidhamiṣyāmyahaṃ nīcam anujānīhi māṃ vibho //
Rām, Yu, 59, 82.1 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ /
Rām, Yu, 93, 22.2 bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho //
Rām, Yu, 105, 12.1 bhavānnārāyaṇo devaḥ śrīmāṃścakrāyudho vibhuḥ /
Rām, Utt, 5, 11.1 tato vibhuścaturvaktro vimānavaram āsthitaḥ /
Rām, Utt, 35, 55.2 tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho //
Saundarānanda
SaundĀ, 3, 10.1 avabudhya caiva paramārthamajaramanukampayā vibhuḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
Agnipurāṇa
AgniPur, 1, 4.2 sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ /
AgniPur, 4, 19.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 84.1 vibhutvād āśukāritvād balitvād anyakopanāt /
AHS, Nidānasthāna, 15, 2.2 sraṣṭā dhātā vibhur viṣṇuḥ saṃhartā mṛtyurantakaḥ //
Daśakumāracarita
DKCar, 2, 8, 127.0 vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta //
Divyāvadāna
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Harivaṃśa
HV, 3, 22.2 prayāto naśyati vibho tan na kāryaṃ vipaśyatā //
HV, 3, 66.1 dvimūrdhā śakuniś caiva tathā śaṅkuśirā vibhuḥ /
HV, 6, 19.1 vatsas tu maghavān āsīd dogdhā tu savitā vibhuḥ /
HV, 7, 53.2 brahmāṇam agrataḥ kṛtvā sahādityagaṇair vibho //
HV, 10, 51.3 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam //
HV, 15, 1.2 tasminn antarhite deve vacanāt tasya vai vibho /
HV, 15, 2.2 āpageya kurukṣetre yān uvāca vibhur mama //
HV, 19, 10.1 tat tasyā vacanaṃ śrutvā mahiṣyāḥ paruṣaṃ vibho /
HV, 21, 31.2 hataujā durbalo mūḍho rajiputraiḥ kṛto vibho //
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
HV, 23, 51.2 ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ //
HV, 23, 151.2 yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ //
HV, 24, 5.1 kadācit kāśirājasya vibhor bharatasattama /
HV, 25, 13.2 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ //
HV, 29, 10.2 syamantakaḥ sa madgāmī tasya prabhur ahaṃ vibho //
HV, 29, 36.1 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho /
HV, 30, 2.1 karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibhoḥ /
HV, 30, 5.1 devamānuṣayor netā dyor bhuvaḥ prabhavo vibhuḥ /
HV, 30, 7.2 sa kathaṃ gāṃ gato viṣṇur gopatvam agamad vibhuḥ //
HV, 30, 14.1 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ /
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
Kirātārjunīya
Kir, 5, 3.2 prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā //
Kir, 5, 43.2 khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //
Kir, 6, 35.2 śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //
Kir, 9, 33.2 yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ //
Kir, 12, 35.2 pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 14, 31.2 vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ //
Kir, 18, 43.2 samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu //
Kumārasaṃbhava
KumSaṃ, 2, 51.1 tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye /
KumSaṃ, 6, 95.2 kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ //
KumSaṃ, 7, 31.2 sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede //
Kūrmapurāṇa
KūPur, 1, 2, 24.1 sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ /
KūPur, 1, 2, 34.3 tatastāsāṃ vibhurbrahmā karmājīvamakalpayat //
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 1, 4, 63.1 śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ /
KūPur, 1, 10, 4.1 tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ /
KūPur, 1, 11, 8.1 vibhajya punar īśānī svātmānaṃ śaṅkarād vibhoḥ /
KūPur, 1, 15, 134.2 jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum //
KūPur, 1, 50, 1.2 asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
KūPur, 2, 8, 13.2 anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya //
KūPur, 2, 29, 45.2 pitāmahena vibhunā munīnāṃ pūrvamīritam //
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 34, 69.1 eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ /
KūPur, 2, 37, 85.1 itīritā bhagavatā marīcipramukhā vibhum /
KūPur, 2, 43, 54.1 ahaṃ purāṇapuruṣo bhūrbhuvaḥprabhavo vibhuḥ /
Laṅkāvatārasūtra
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
Liṅgapurāṇa
LiPur, 1, 1, 21.1 yajurvedamahāgrīvam atharvahṛdayaṃ vibhum /
LiPur, 1, 2, 39.2 madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ //
LiPur, 1, 2, 43.1 bhojarājasya daurātmyaṃ mātulasya harervibhoḥ /
LiPur, 1, 4, 2.1 divā sṛṣṭiṃ vikurute rajanyāṃ pralayaṃ vibhuḥ /
LiPur, 1, 6, 17.2 mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho //
LiPur, 1, 7, 7.2 prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ //
LiPur, 1, 7, 10.1 tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ /
LiPur, 1, 7, 11.1 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ /
LiPur, 1, 7, 20.1 asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca /
LiPur, 1, 7, 30.2 yogāvatārāṃś ca vibhoḥ śiṣyāṇāṃ saṃtatis tathā //
LiPur, 1, 8, 108.2 nābhau sadāśivaṃ cāpi sarvadevātmakaṃ vibhum //
LiPur, 1, 8, 109.1 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum /
LiPur, 1, 13, 4.2 manasā lokadhātāraṃ prapede śaraṇaṃ vibhum //
LiPur, 1, 13, 9.1 ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum /
LiPur, 1, 15, 6.2 saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho //
LiPur, 1, 17, 26.1 kartā netā ca hartā ca na mayāsti samo vibhuḥ /
LiPur, 1, 17, 27.1 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ /
LiPur, 1, 17, 63.1 makārākhyo vibhurbījī hyakāro bījamucyate /
LiPur, 1, 17, 76.1 ekāram oṣṭhamūrddhvaś ca aikārastvadharo vibhoḥ /
LiPur, 1, 17, 80.2 yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ //
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 20, 29.3 vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya //
LiPur, 1, 20, 67.1 bhavānna nūnamātmānaṃ vetti lokaprabhuṃ vibhum /
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 22, 28.2 uvāca vacanaṃ śarvaṃ sadyāditvaṃ kathaṃ vibho //
LiPur, 1, 24, 30.2 vibhuḥ sanatkumāraś ca nirmamā nirahaṃkṛtāḥ //
LiPur, 1, 24, 31.2 parīvarte punaḥ ṣaṣṭhe mṛtyurvyāso yadā vibhuḥ //
LiPur, 1, 24, 36.1 vibhunāmā mahātejāḥ prathitaḥ pūrvajanmani /
LiPur, 1, 24, 37.1 jaigīṣavyo vibhuḥ khyātaḥ sarveṣāṃ yogināṃ varaḥ /
LiPur, 1, 24, 85.2 tato 'ṣṭādaśame caiva parivarte yadā vibho //
LiPur, 1, 24, 111.2 parivarte caturviṃśe vyāsa ṛkṣo yadā vibho //
LiPur, 1, 24, 147.2 svaṃsvaṃ padaṃ vibho prāptās tasmāt sampūjayanti te //
LiPur, 1, 27, 31.2 pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet //
LiPur, 1, 28, 22.2 evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam //
LiPur, 1, 29, 1.2 idānīṃ śrotumicchāmi purā dāruvane vibho /
LiPur, 1, 29, 38.1 gatvā vijñāpayāmāsuḥ pravṛttamakhilaṃ vibhoḥ /
LiPur, 1, 29, 72.2 agniṣṭomādibhiśceṣṭvā yajñairyajñeśvaraṃ vibhum //
LiPur, 1, 30, 35.2 dadhīcastu purā bhaktyā hariṃ jitvāmarairvibhum //
LiPur, 1, 36, 13.1 viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ /
LiPur, 1, 36, 16.1 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ /
LiPur, 1, 36, 61.1 viṣṇumāha jagannāthaṃ jaganmayamajaṃ vibhum /
LiPur, 1, 37, 15.2 pautrīkanakagarbhasya kathaṃ tasyāḥ suto vibhuḥ //
LiPur, 1, 37, 23.2 nārāyaṇādapi vibho bhakto'haṃ tava śaṅkara //
LiPur, 1, 38, 11.1 vibhuścānugrahaṃ tatra kaumārakam adīnadhīḥ /
LiPur, 1, 39, 49.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvā tadakhilaṃ vibhuḥ /
LiPur, 1, 41, 24.2 tasya hṛtkamalasthasya niyogāccāṃśajo vibhuḥ //
LiPur, 1, 41, 27.2 brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ //
LiPur, 1, 41, 41.2 anindata tadā devo brahmātmānam ajo vibhuḥ //
LiPur, 1, 41, 60.1 tadā rudrairjagannāthastayā cāntardadhe vibhuḥ /
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 43, 8.2 tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ //
LiPur, 1, 44, 43.2 adyāpi sadṛśaḥ kaścinmayā nāsti vibhuḥ kvacit //
LiPur, 1, 44, 46.1 athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ /
LiPur, 1, 49, 66.1 śayanaṃ devadevasya sa hareḥ kaṅkaṇaṃ vibhoḥ /
LiPur, 1, 54, 7.2 astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ //
LiPur, 1, 54, 15.2 maṇḍalānāṃ śataṃ pūrṇaṃ tadaśītyadhikaṃ vibhuḥ //
LiPur, 1, 54, 37.2 nārāyaṇatvaṃ devasya hareścādbhiḥ kṛtaṃ vibhoḥ /
LiPur, 1, 54, 62.1 sraṣṭā bhānurmahātejā vṛṣṭīnāṃ viśvadṛg vibhuḥ /
LiPur, 1, 59, 12.1 tasmādapaḥ pibansūryo gobhir dīpyatyasau vibhuḥ /
LiPur, 1, 61, 56.2 divākaraḥ smṛtastasmātkālakṛdvibhurīśvaraḥ //
LiPur, 1, 63, 73.1 brahmarṣervacanāttasya papāta na vibhurdivaḥ /
LiPur, 1, 64, 11.2 pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam //
LiPur, 1, 64, 37.1 aho'dbhutaṃ mayā dṛṣṭaṃ duḥkhapātrī hyahaṃ vibho /
LiPur, 1, 65, 59.2 lokapālo 'ntarhitātmā prasādo 'bhayado vibhuḥ //
LiPur, 1, 65, 70.2 trijaṭī cīravāsāś ca rudraḥ senāpatir vibhuḥ //
LiPur, 1, 65, 169.2 bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ //
LiPur, 1, 66, 10.1 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ /
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 71, 105.2 paramātmānamityāhurasmiñjagati tadvibho //
LiPur, 1, 71, 121.3 krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham //
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
LiPur, 1, 71, 147.1 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā /
LiPur, 1, 72, 32.1 abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ /
LiPur, 1, 72, 90.1 atha vibhāti vibhorviśadaṃ vapurbhasitabhāsitamaṃbikayā tayā /
LiPur, 1, 72, 154.1 nirīkṣaṇādeva vibho'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca /
LiPur, 1, 74, 30.1 sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham /
LiPur, 1, 75, 7.1 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ /
LiPur, 1, 85, 89.2 etāni gurave dadyād bhaktyā ca vibhave sati //
LiPur, 1, 86, 55.2 avyayaṃ cāpratiṣṭhaṃ ca tannityaṃ sarvagaṃ vibhum //
LiPur, 1, 86, 135.1 netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ /
LiPur, 1, 87, 4.2 akartajñaḥ paśurjīvo vibhurbhoktā hyaṇuḥ pumān //
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 94, 31.2 vibhuraṅgavibhāgena bhūṣito na yadi prabhuḥ //
LiPur, 1, 95, 27.2 bhavānādirbhavānanto bhavāneva vayaṃ vibho //
LiPur, 1, 98, 160.1 snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ /
LiPur, 1, 98, 163.1 tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim /
LiPur, 1, 99, 9.2 viśvādhiko 'sau bhagavānardhanārīśvaro vibhuḥ //
LiPur, 1, 99, 12.1 vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ /
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 101, 23.2 sahasrākṣeṇa ca vibhuṃ samprāpyāha kuśadhvajam //
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
LiPur, 1, 102, 39.1 balaṃ tejaś ca yogaṃ ca tathaivāstambhayad vibhuḥ /
LiPur, 1, 102, 55.1 sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum /
LiPur, 1, 103, 77.2 yatra triviṣṭapo devo yatra viśveśvaro vibhuḥ //
LiPur, 1, 106, 28.2 yogānandena ca vibhostāṇḍavaṃ ceti cāpare //
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 2, 5, 34.2 aprameyo vibhurviṣṇurgovindaḥ kamalekṣaṇaḥ //
LiPur, 2, 5, 57.2 duhiteyaṃ mama vibho śrīmatī nāma nāmataḥ /
LiPur, 2, 5, 132.2 ko 'tra doṣastava vibho nārāyaṇa jagatpate //
LiPur, 2, 9, 37.2 māyātītasya devasya sthāṇoḥ paśupatervibhoḥ //
LiPur, 2, 10, 12.2 adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ //
LiPur, 2, 10, 20.1 ānandaṃ kurute śaśvadupasthaṃ vacanādvibhoḥ /
LiPur, 2, 11, 14.2 marīcirbhagavānrudraḥ saṃbhūtirvallabhā vibhoḥ //
LiPur, 2, 11, 17.1 kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ /
LiPur, 2, 11, 25.2 viṣayitvaṃ vibhurdhatte viṣayātmakatāmumā //
LiPur, 2, 12, 39.2 antaḥsthaṃ jagadaṇḍānāṃ bahiḥsthaṃ ca viyadvibhoḥ //
LiPur, 2, 13, 29.2 aṣṭamūrtimamuṃ devaṃ sarvalokātmakaṃ vibhum //
LiPur, 2, 13, 33.1 aṣṭamūrtermaheśasya vihitā sā bhavedvibhoḥ /
LiPur, 2, 20, 11.2 śatakoṭipramāṇena tatra pūjā kathaṃ vibhoḥ //
LiPur, 2, 22, 63.2 saptāśvān pūjayedagre saptacchandomayān vibhoḥ //
LiPur, 2, 22, 64.1 vālakhilyagaṇaṃ caiva nirmālyagrahaṇaṃ vibhoḥ /
LiPur, 2, 28, 9.1 vijñāpayāmāsa kathaṃ karmaṇā nirvṛtirvibho /
LiPur, 2, 28, 10.1 jñānena nirvṛtiḥ siddhā vibho miśreṇa vā kvacit /
LiPur, 2, 51, 14.2 tadā tamāha sa vibhur hṛṣṭo brahmā ca viśvasṛṭ //
Matsyapurāṇa
MPur, 4, 1.2 aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho /
MPur, 4, 2.2 vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho //
MPur, 4, 10.2 tasmānna kaściddoṣaḥ syātsāvitrīgamane vibho //
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 4, 16.1 tasmādanaparādho'haṃ tvayā śaptastathā vibho /
MPur, 4, 27.2 sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam //
MPur, 5, 27.2 pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ /
MPur, 11, 14.2 manunā vāryamāṇāpi mama śāpam adād vibho //
MPur, 21, 12.1 ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ /
MPur, 24, 8.1 abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ /
MPur, 24, 42.1 putratvamagamattuṣṭastasyendraḥ karmaṇā vibhuḥ /
MPur, 35, 14.1 atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ /
MPur, 47, 165.2 buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ //
MPur, 47, 189.1 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ /
MPur, 47, 222.2 brahmaṇā pratiṣiddho'haṃ bhaviṣyaṃ jānatā vibho //
MPur, 47, 243.1 ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ /
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 48, 86.1 vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ /
MPur, 49, 27.1 tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ /
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 50, 25.2 kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ //
MPur, 50, 45.1 tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ /
MPur, 51, 17.3 vibhuḥ pravāhaṇo'gnīdhras tatrasthā dhiṣṇavo'pare //
MPur, 51, 29.1 parasparotthito hyagnirbhūtānīha vibhurdahan /
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 64, 8.1 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ /
MPur, 64, 8.2 smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho //
MPur, 64, 10.1 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ /
MPur, 64, 10.2 svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai //
MPur, 81, 8.2 śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ //
MPur, 93, 51.2 vāsudevo jagannāthastathā saṃkarṣaṇo vibhuḥ /
MPur, 99, 3.2 dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho //
MPur, 101, 33.1 pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ /
MPur, 108, 3.2 śṛṇu rājanprayāge tu anāśakaphalaṃ vibho /
MPur, 110, 11.1 prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho /
MPur, 110, 18.1 tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho /
MPur, 138, 57.1 sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ /
MPur, 146, 3.3 kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho //
MPur, 148, 17.1 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum /
MPur, 150, 212.1 śaradambaranīlābjakāntadehachavirvibhuḥ /
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 154, 28.2 caturmukhaṃ tadā prāha carācaraguruṃ vibhum //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 154, 390.2 vibho samādiśa draṣṭumavagantum ihārhasi /
MPur, 154, 490.1 vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ /
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 166, 17.1 mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam /
MPur, 168, 1.2 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ /
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
MPur, 171, 17.2 mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum //
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 172, 5.2 eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
MPur, 174, 47.1 aruṇāvarajaṃ śrīmānāruhya samare vibhuḥ /
Nāṭyaśāstra
NāṭŚ, 1, 46.2 tato 'sṛjanmahātejā manasāpsaraso vibhuḥ //
NāṭŚ, 3, 66.1 vainateya mahāsatva sarvapakṣipate vibho /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
PABh zu PāśupSūtra, 1, 1, 42.4 tato vibhuśaktyā /
PABh zu PāśupSūtra, 1, 1, 43.14 yasmāt sati vibhutve anadhikārakṛtatvād viyogasya /
PABh zu PāśupSūtra, 1, 24, 10.0 vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati //
PABh zu PāśupSūtra, 1, 24, 19.2 vibhutvād abhinno maheśvarāt //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 9.1, 9.0 yathā sati vibhutve jñatvaṃ sādharmyaṃ puruṣeśvarayoḥ sarvajñatvato viśeṣaḥ //
Saṃvitsiddhi
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
Suśrutasaṃhitā
Su, Śār., 5, 50.2 na śakyaścakṣuṣā draṣṭuṃ dehe sūkṣmatamo vibhuḥ /
Su, Utt., 28, 12.1 grahasenāpatirdevo devasenāpatirvibhuḥ /
Sāṃkhyakārikā
SāṃKār, 1, 42.2 prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.9 prakṛteḥ pradhānasya vibhutvayogāt /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 5, 40.1 jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ /
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 7, 36.3 tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ //
ViPur, 1, 8, 5.2 sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
ViPur, 1, 9, 89.2 anyena tejasā devān upabṛṃhitavān vibhuḥ //
ViPur, 1, 9, 107.2 dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 1, 22, 80.1 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ /
ViPur, 2, 1, 36.2 bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ //
ViPur, 2, 14, 30.1 parajñānamayaḥ sadbhirnāmajātyādibhirvibhuḥ /
ViPur, 3, 2, 52.1 trailokyamakhilaṃ grastvā bhagavānādikṛdvibhuḥ /
ViPur, 3, 2, 58.1 vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ /
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
ViPur, 3, 18, 55.2 ārādhayāmāsa vibhuṃ parameṇa samādhinā //
ViPur, 5, 5, 16.1 nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ /
ViPur, 5, 21, 11.2 uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ //
ViPur, 5, 30, 59.1 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ /
ViPur, 5, 37, 2.1 kṣiteśca bhāraṃ bhagavānphālgunena samaṃ vibhuḥ /
ViPur, 6, 5, 67.1 vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 60.2 surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 41.1, 4.1 tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
Śatakatraya
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.1 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
Aṣṭāvakragīta, 1, 12.1 ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ /
Bhairavastava
Bhairavastava, 1, 10.2 yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 30.2 sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ //
BhāgPur, 1, 3, 17.1 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ /
BhāgPur, 1, 4, 30.1 tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ /
BhāgPur, 1, 5, 16.1 vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham /
BhāgPur, 1, 5, 16.2 pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṃ vibhoḥ //
BhāgPur, 1, 5, 40.1 tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
BhāgPur, 1, 6, 30.2 śiśayiṣor anuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ //
BhāgPur, 1, 7, 1.3 śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ //
BhāgPur, 1, 8, 10.1 abhidravati mām īśa śarastaptāyaso vibho /
BhāgPur, 1, 8, 13.2 sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ //
BhāgPur, 1, 8, 23.2 vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt //
BhāgPur, 1, 8, 28.1 manye tvāṃ kālam īśānam anādinidhanaṃ vibhum /
BhāgPur, 1, 9, 49.2 cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ //
BhāgPur, 1, 10, 35.2 ānartān bhārgavopāgācchrāntavāho manāg vibhuḥ //
BhāgPur, 1, 11, 23.2 āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ //
BhāgPur, 1, 12, 12.1 vidhūya tadameyātmā bhagavān dharmagub vibhuḥ /
BhāgPur, 1, 13, 10.1 bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṃ vibho /
BhāgPur, 1, 15, 2.2 vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum //
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
BhāgPur, 1, 15, 26.1 evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
BhāgPur, 2, 4, 7.1 yathā gopāyati vibhuryathā saṃyacchate punaḥ /
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 5, 18.2 sthitisarganirodheṣu gṛhītā māyayā vibhoḥ //
BhāgPur, 2, 5, 40.1 tatkaṭyāṃ cātalaṃ kᄆptam ūrubhyāṃ vitalaṃ vibhoḥ /
BhāgPur, 2, 6, 29.2 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum //
BhāgPur, 2, 7, 49.1 sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ /
BhāgPur, 2, 8, 23.2 visṛjya vā yathā māyām udāste sākṣivadvibhuḥ //
BhāgPur, 2, 9, 6.1 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ /
BhāgPur, 2, 9, 14.2 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum //
BhāgPur, 2, 10, 17.1 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ /
BhāgPur, 3, 2, 27.1 parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ /
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 3, 3, 18.1 ayājayad dharmasutam aśvamedhais tribhir vibhuḥ /
BhāgPur, 3, 5, 23.1 bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ /
BhāgPur, 3, 5, 25.2 māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ //
BhāgPur, 3, 5, 37.2 nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum //
BhāgPur, 3, 6, 15.1 nirbhinne akṣiṇī tvaṣṭā lokapālo 'viśad vibhoḥ /
BhāgPur, 3, 6, 32.1 viśo 'vartanta tasyorvor lokavṛttikarīr vibhoḥ /
BhāgPur, 3, 7, 7.2 tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat //
BhāgPur, 3, 7, 15.2 saṃchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho /
BhāgPur, 3, 7, 21.2 tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ //
BhāgPur, 3, 9, 16.1 yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca sthityudbhavapralayahetava ātmamūlam /
BhāgPur, 3, 10, 1.3 prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ //
BhāgPur, 3, 11, 3.2 saṃsthānabhuktyā bhagavān avyakto vyaktabhug vibhuḥ //
BhāgPur, 3, 11, 13.2 saṃvatsarāvasānena paryety animiṣo vibhuḥ //
BhāgPur, 3, 12, 45.1 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ /
BhāgPur, 3, 13, 24.2 svagarjitena kakubhaḥ pratisvanayatā vibhuḥ //
BhāgPur, 3, 15, 3.2 tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam /
BhāgPur, 3, 16, 1.3 pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ //
BhāgPur, 3, 19, 5.2 mānayāmāsa taddharmaṃ sunābhaṃ cāsmarad vibhuḥ //
BhāgPur, 3, 22, 32.1 barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat /
BhāgPur, 3, 23, 10.2 rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ /
BhāgPur, 3, 23, 47.2 nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ //
BhāgPur, 3, 26, 4.1 sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ /
BhāgPur, 3, 28, 23.2 ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt //
BhāgPur, 3, 31, 20.1 so 'haṃ vasann api vibho bahuduḥkhavāsaṃ garbhān na nirjigamiṣe bahir andhakūpe /
BhāgPur, 3, 33, 5.1 tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye /
BhāgPur, 4, 1, 48.1 trayodaśādād dharmāya tathaikām agnaye vibhuḥ /
BhāgPur, 4, 4, 9.1 arudrabhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau /
BhāgPur, 4, 5, 5.1 ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum /
BhāgPur, 4, 6, 4.1 tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi /
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 8, 73.2 tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum //
BhāgPur, 4, 12, 11.2 dadarśātmani bhūteṣu tamevāvasthitaṃ vibhum //
BhāgPur, 4, 16, 6.2 samaḥ sarveṣu bhūteṣu pratapansūryavadvibhuḥ //
BhāgPur, 4, 17, 34.1 sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho /
BhāgPur, 4, 18, 11.2 apartāvapi bhadraṃ te upāvarteta me vibho //
BhāgPur, 4, 18, 29.2 bhūmaṇḍalamidaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ //
BhāgPur, 4, 19, 19.2 caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ //
BhāgPur, 4, 20, 1.2 bhagavānapi vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ /
BhāgPur, 4, 20, 23.2 varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām /
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 4, 24, 2.2 pratīcīṃ vṛkasaṃjñāya turyāṃ draviṇase vibhuḥ //
BhāgPur, 4, 25, 37.1 imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho /
BhāgPur, 8, 6, 2.2 nāpaśyan khaṃ diśaḥ kṣauṇīmātmānaṃ ca kuto vibhum //
BhāgPur, 8, 7, 23.1 guṇamayyā svaśaktyāsya sargasthityapyayān vibho /
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
BhāgPur, 10, 1, 18.1 gaurbhūtvāśrumukhī khinnā krandantī karuṇaṃ vibhoḥ /
BhāgPur, 10, 1, 26.2 ityādiśyāmaragaṇānprajāpatipatirvibhuḥ /
BhāgPur, 10, 3, 19.1 tvatto 'sya janmasthitisaṃyamānvibho vadantyanīhādaguṇādavikriyāt /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 11, 1, 5.2 śāpavyājena viprāṇāṃ saṃjahre svakulaṃ vibhuḥ //
BhāgPur, 11, 4, 8.3 mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
BhāgPur, 11, 4, 9.2 naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme //
BhāgPur, 11, 4, 12.2 darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīr vibhuḥ //
BhāgPur, 11, 6, 12.1 paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ /
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
BhāgPur, 11, 7, 47.1 svamāyayā sṛṣṭam idaṃ sadasallakṣaṇaṃ vibhuḥ /
BhāgPur, 11, 10, 35.3 guṇair na badhyate dehī badhyate vā kathaṃ vibho //
Bhāratamañjarī
BhāMañj, 1, 146.2 taṃ prayāntaṃ vibhurdūrāddadarśa kamalādhavaḥ //
BhāMañj, 1, 214.2 vyasya vedānsamastāṃśca vyāptatāmagamadvibhuḥ //
BhāMañj, 1, 280.2 śaśāsa medinīṃ saptasamudraraśanāṃ vibhuḥ //
BhāMañj, 1, 335.2 ṛtāvadyārthitaḥ pūrvaṃ praṇayaḥ pūryatāṃ vibho //
BhāMañj, 1, 380.1 nalinaśca taṃsoḥ sūnur duṣyantas tatsuto vibhuḥ /
BhāMañj, 1, 548.1 sāhaṃ kaṃ devam āhvāya tvadājñākāriṇī vibho /
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 5, 260.1 viśvātmanastava vibho yadagre kiṃciducyate /
BhāMañj, 5, 486.2 duryodhanasya tasyāhaṃ droheṇa suhṛdo vibhoḥ //
BhāMañj, 5, 507.2 vṛddhasyādhiratheḥ kiṃtu nāsthāṃ hātumahaṃ vibhuḥ //
BhāMañj, 5, 529.2 mahatyasminraṇārambhe vāhinīnāṃ vibhurbhavān //
BhāMañj, 5, 601.2 vartate karuṇāsindhurgaccha taṃ śaraṇaṃ vibhum //
BhāMañj, 6, 55.1 karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho /
BhāMañj, 6, 110.2 adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ //
BhāMañj, 6, 125.2 kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchāmi te vibho //
BhāMañj, 6, 140.1 prasīda darśaya vibho vapuḥ saumyaṃ tadeva me /
BhāMañj, 6, 171.2 saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho //
BhāMañj, 6, 282.2 uvāca saṃhara vibho kopaṃ viśvakṣayocitam //
BhāMañj, 7, 330.2 pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho //
BhāMañj, 10, 42.1 tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ /
BhāMañj, 13, 26.1 tacchāpānnirayaṃ yātaḥ pāpāṃ yonimimāṃ vibho /
BhāMañj, 13, 430.1 tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho /
BhāMañj, 13, 485.2 śīlāśrayāṃ śriyaṃ viddhi māmapi prasthitāṃ vibho //
BhāMañj, 13, 1194.2 sa vibhurdṛśyate yuktairjñānanirdhūtakalmaṣaiḥ //
BhāMañj, 13, 1695.2 nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho //
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
BhāMañj, 13, 1759.1 ataḥ paraṃ brāhmaṇānāṃ prabhāvaṃ keśavo vibhuḥ /
BhāMañj, 19, 25.1 deśānsamīkuru vibho śilākūṭaviśaṅkaṭān /
Garuḍapurāṇa
GarPur, 1, 1, 24.2 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ //
GarPur, 1, 2, 4.1 manye dhyāyasi taṃ yasmāttasmājjānāsi taṃ vibhum /
GarPur, 1, 5, 23.1 svāyambhuvo manurdevaḥ patnitve jagṛhe vibhuḥ /
GarPur, 1, 34, 12.2 sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum //
GarPur, 1, 45, 2.2 sabjakaumādakīcakraśaṅkhī vibhuḥ //
GarPur, 1, 54, 16.1 sutastasmād athai jātaḥ prastārastatsuto vibhuḥ /
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
GarPur, 1, 87, 21.1 gaṇe caturdaśa surā vibhur indraḥ pratāpavān /
GarPur, 1, 87, 39.2 jyotiṣmānhavyakavyau ca ṛṣayo vibhurīśvaraḥ //
GarPur, 1, 91, 4.1 bhūtādhyakṣaṃ tathā baddhaniyantāraṃ prabhuṃ vibhum /
GarPur, 1, 166, 3.1 sraṣṭā dhātā vibhurviṣṇuḥ saṃhartā mṛtyurantakaḥ /
Kathāsaritsāgara
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
KSS, 1, 3, 21.1 ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
KSS, 1, 6, 145.1 ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
KSS, 1, 7, 111.2 tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām //
KSS, 2, 1, 1.1 gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
KSS, 3, 5, 59.1 ānāyayacca sa vibhur bhillarājaṃ pulindakam /
KSS, 4, 1, 143.1 trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
Mahācīnatantra
Mahācīnatantra, 7, 28.1 tarpaṇe svīkṛtau mantraḥ saṃvidaḥ kṛpayā vibho /
Maṇimāhātmya
MaṇiMāh, 1, 19.3 kenopāyena te grāhyā devapūjā kathaṃ vibho //
Mātṛkābhedatantra
MBhT, 4, 2.1 agrāhyaṃ tava nirmālyam agrāhyaṃ kāraṇaṃ vibho /
MBhT, 5, 16.3 sakṛt kṛte yena rūpe bhasmasāj jāyate vibho //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 3.2 nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.3 tan nityaṃ vibhu cecchantītyātmano vibhunityate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.3 tan nityaṃ vibhu cecchantītyātmano vibhunityate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.2 śambhuḥ puruṣo māyā nityaṃ vibhu kartṛśaktiyuktaṃ ca /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 1.1 praṇaumi parayā bhaktyā prakṛṣṭavibhutāṃ vibhum /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 1.1 praṇaumi parayā bhaktyā prakṛṣṭavibhutāṃ vibhum /
Rasendracintāmaṇi
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 113.2 jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ //
Skandapurāṇa
SkPur, 2, 2.2 svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
SkPur, 3, 7.2 vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ //
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 62.3 nanu smareyametac ca śirasaśchedanaṃ vibho //
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 13, 29.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
SkPur, 13, 38.3 balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 53.3 tejasā yasya devāste cakṣur aprārthayanvibhum //
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 16, 5.3 sarvāndhārayase lokānātmanā samayādvibho //
SkPur, 16, 7.1 ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
SkPur, 18, 19.1 praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho /
SkPur, 19, 5.2 putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho //
SkPur, 20, 9.1 taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ /
SkPur, 21, 5.2 dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho /
SkPur, 21, 8.2 japtumicchāmi deveśa tvatprasādādahaṃ vibho //
SkPur, 21, 14.3 varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
SkPur, 23, 43.2 veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
SkPur, 25, 35.2 sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ /
Spandakārikā
SpandaKār, 1, 18.2 padadvaye vibhurbhāti tadanyatra tu cinmayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 18.2, 1.0 suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
Tantrasāra
TantraS, 5, 10.1 taddvādaśamahāśaktiraśmicakreśvaraṃ vibhum /
Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 7.2 kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ //
TĀ, 1, 18.1 daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ /
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 140.1 ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ /
TĀ, 1, 199.1 sarvaśo 'pyatha vāṃśena taṃ vibhuṃ parameśvaram /
TĀ, 2, 4.1 yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau /
TĀ, 2, 4.2 svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ //
TĀ, 2, 41.2 dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate //
TĀ, 3, 204.1 parāmarśo nirbharatvādahamityucyate vibhoḥ /
TĀ, 3, 206.1 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
TĀ, 4, 11.1 anāvṛtte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
TĀ, 4, 138.1 dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ /
TĀ, 4, 169.1 etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ /
TĀ, 5, 98.2 sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ //
TĀ, 5, 98.2 sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ //
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 8, 24.2 daśa koṭyo vibhorjvālā tadardhaṃ śūnyamūrdhvataḥ //
TĀ, 8, 35.1 te hāṭakavibhoragre kiṅkarā vividhātmakāḥ /
TĀ, 8, 141.1 ṣaṣṭhe garutmān anyasmin gaṅgānyatra vṛṣo vibhuḥ /
TĀ, 8, 213.1 śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ /
TĀ, 8, 218.2 tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān //
TĀ, 8, 224.2 manodevastato divyaḥ somo vibhurudīritaḥ //
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 322.1 māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam /
TĀ, 8, 343.1 kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ /
TĀ, 8, 403.1 tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 16, 28.1 nivedayedvibhoragre jīvāndhātūṃstadutthitān /
TĀ, 16, 200.1 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
TĀ, 16, 233.2 dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ //
TĀ, 19, 5.1 athavā bandhumitrādidvārā sāsya vibhoḥ patet /
TĀ, 26, 44.2 śrīnirmaryādaśāstre ca tadetadvibhunoditam //
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
TĀ, 26, 74.1 śrīmanmatamahāśāstre taduktaṃ vibhunā svayam /
Ānandakanda
ĀK, 1, 9, 1.2 rasāyanārhāṃ sūtasya saṃskṛtiṃ vada me vibho /
ĀK, 1, 17, 2.1 sarvajña śiva lokeśa tvatprasādānmayā vibho /
ĀK, 1, 20, 11.2 ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho //
ĀK, 1, 20, 187.1 sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 2.0 vibhutvaṃ sarvagataparimāṇayogitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 13.0 dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 3.2 yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho /
GokPurS, 9, 8.1 sanatkumāreṇa vibho gokarṇe sthāpitaṃ śubham /
GokPurS, 10, 23.0 tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara /
Haribhaktivilāsa
HBhVil, 2, 122.3 vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ //
HBhVil, 2, 144.1 yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada /
HBhVil, 2, 149.2 jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum //
Janmamaraṇavicāra
JanMVic, 1, 9.1 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
Kokilasaṃdeśa
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 28.1 vyāsarūpaṃ vibhuḥ kṛtvā saṃharetsa yuge yuge /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 36.1 kṛtāñjalipuṭo bhūtvā praṇamya śirasā vibhum /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 24.1 svargādāgamya gaṃgeti yathā khyātā kṣitau vibho /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 24.1 akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam /
SkPur (Rkh), Revākhaṇḍa, 14, 9.1 śaivaṃ padam ajaṃ divyam āviśat saha tairvibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 12.3 pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram //
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 19, 17.1 gorūpeṇa vibhorvākyāttvatsakāśamihāgatā /
SkPur (Rkh), Revākhaṇḍa, 20, 73.2 tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
SkPur (Rkh), Revākhaṇḍa, 28, 80.2 arcitaṃ me suraśreṣṭha dhyātaṃ bhaktyā mayā vibho //
SkPur (Rkh), Revākhaṇḍa, 29, 2.1 kīdṛśaṃ darśanaṃ tasyāḥ phalaṃ sparśe 'thavā vibho /
SkPur (Rkh), Revākhaṇḍa, 35, 7.2 kiṃnāmadheyā tapati tapa ugraṃ kathaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 42, 2.2 pippalādasya caritaṃ śrotumicchāmyahaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 45, 16.2 sarvasya datse śīghraṃ tvamalpena tapasā vibho //
SkPur (Rkh), Revākhaṇḍa, 50, 29.1 uttamaṃ madhyamaṃ vāpi kanīyaḥ syāt kathaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 67, 6.2 prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 67, 13.3 aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 67, 39.2 īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava //
SkPur (Rkh), Revākhaṇḍa, 97, 16.1 nāvāsaṃrakṣaṇārthāya ādiṣṭā svāminā vibho /
SkPur (Rkh), Revākhaṇḍa, 111, 6.1 evaṃ jñātvā mahādeva parayā dayayā vibho /
SkPur (Rkh), Revākhaṇḍa, 111, 15.2 tejasastava me deva kā śaktirdhāraṇe vibho /
SkPur (Rkh), Revākhaṇḍa, 150, 23.1 prajāḥ sarvā viśuṣyanti kāmena rahitā vibho //
SkPur (Rkh), Revākhaṇḍa, 151, 8.2 mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 6.2 tvatpādakamalādbhraṣṭā gaṅgā sahacarā vibho /
SkPur (Rkh), Revākhaṇḍa, 182, 3.2 yadi tvaṃ manyase deva tadādeśaya māṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 183, 9.2 pañcakrośamidaṃ kṣetraṃ padmayā śāpitaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 183, 12.2 pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 10.2 vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 36.1 vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho /
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 194, 18.1 tadvadasva vibho viṣṇo na mithyā yadi keśava /
SkPur (Rkh), Revākhaṇḍa, 220, 29.1 anyathā hi kuruśreṣṭha devayonirasau vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 9.1 adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 16.1 śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho /
Sātvatatantra
SātT, 1, 3.2 śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ //
SātT, 1, 10.2 tadāsantam ivātmānaṃ matvā dṛśya vinā vibhuḥ //
SātT, 1, 42.1 tamasā rudrarūpo 'bhūt pratisaṃcaraṇo vibhuḥ /
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, 3, 2.2 katham aṃśakalābhāga etad varṇaya no vibho //
SātT, 3, 36.3 kiṃ brahma paramaṃ sākṣāt kiṃ vā nārāyaṇo vibhuḥ //
SātT, 4, 5.1 yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 18.1 vibhuḥ śambhuḥ prabhur bhūmā svabhūḥ svānandamūrtimān /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 55.1 vibhur dharmabhṛtāṃ śreṣṭho vedaśīrṣo dvijātmajaḥ /
SātT, 9, 4.1 tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ /
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 14.2 tac caikaṃ vibhu nityaṃ ca //
Tarkasaṃgraha, 1, 15.2 sa caiko vibhur nityaś ca //
Tarkasaṃgraha, 1, 16.2 sā caikā vibhvī nityā ca //
Tarkasaṃgraha, 1, 17.4 jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca //