Occurrences

Aitareya-Āraṇyaka
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 1.0 athāto vibhūtayo 'sya puruṣasya //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 5, 3, 2, 5.1 etās ta ukthabhūtaya etā vāco vibhūtayaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 1.1 atha yāḥ ṣaḍ vibhūtaya ṛtavas te //
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
Jaiminīyabrāhmaṇa
JB, 1, 258, 38.0 tasmād imam anukthyaṃ santaṃ vibhūtīti //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 3, 3.13 etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 4.14 etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 5.14 etāvatī vai prāṇasya vibhūtir etāvatī visṛṣṭir etāvān prāṇaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 6.14 etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 7.14 etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvac chrotraṃ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 9.13 etāvatī vai karmaṇo vibhūtir etāvatī visṛṣṭir etāvat karma ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 11.13 etāvatī vā agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
Ṛgveda
ṚV, 1, 30, 5.2 vibhūtir astu sūnṛtā //
Avadānaśataka
AvŚat, 11, 4.9 tatas tena sārthavāhena bhāgīrathaḥ samyaksaṃbuddhaḥ dvāṣaṣṭyarhatsahasraparivṛto mahatyā vibhūtyā nausaṃkrameṇottāritaḥ /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 19, 4.1 atha bhagavān evaṃvidhayā vibhūtyā rājakulaṃ praveṣṭum ārabdhaḥ /
Carakasaṃhitā
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Lalitavistara
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 2, 100.1 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca /
MBh, 1, 2, 126.4 tathā yajñavibhūtiśca gayasyātra prakīrtitā /
MBh, 2, 50, 4.1 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha /
MBh, 3, 66, 6.2 cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ //
MBh, 3, 85, 12.1 viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm /
MBh, 6, BhaGī 10, 7.1 etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ /
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 16.2 yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi //
MBh, 6, BhaGī 10, 18.1 vistareṇātmano yogaṃ vibhūtiṃ ca janārdana /
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 40.1 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa /
MBh, 6, BhaGī 10, 40.2 eṣa tūddeśataḥ prokto vibhūtervistaro mayā //
MBh, 12, 11, 20.1 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ /
MBh, 12, 66, 24.1 kāle vibhūtiṃ bhūtānām upahārāṃstathaiva ca /
MBh, 12, 301, 14.1 eṣā te vyaktato rājan vibhūtir anuvarṇitā /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 5.1 tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam /
MBh, 13, 14, 95.2 apaśupativaraprasādajā me tribhuvanarājyavibhūtir apyaniṣṭā //
MBh, 13, 17, 7.2 yuktenāpi vibhūtīnām api varṣaśatair api //
MBh, 13, 35, 8.1 śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī /
Amarakośa
AKośa, 1, 43.1 vibhūtir bhūtir aiśvaryam aṇimādikam aṣṭadhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 199.1 mūlam etad upādāya vardhantāṃ te vibhūtayaḥ /
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
Divyāvadāna
Divyāv, 2, 515.0 pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 19, 532.1 sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ //
Divyāv, 19, 536.1 so 'pi tāṃ vibhūtiṃ dṛṣṭvā paraṃ viṣādamāpannaḥ saṃlakṣayati śakyamanyat saṃpādayitum //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 575.1 paśyati divyāṃ vibhūtim //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Kirātārjunīya
Kir, 2, 48.2 prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ //
Kir, 11, 80.2 aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa //
Kumārasaṃbhava
KumSaṃ, 2, 11.2 vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu //
KumSaṃ, 2, 61.2 mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ //
KumSaṃ, 7, 29.1 icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā /
KumSaṃ, 8, 81.2 dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.1 viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 86.1 vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam /
KūPur, 1, 1, 91.2 kiṃ tat parataraṃ tattvaṃ kā vibhūtirjanārdana /
KūPur, 1, 1, 93.1 aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
KūPur, 1, 9, 9.2 mahāvibhūtir yogātmā yogināṃ hṛdayālayaḥ //
KūPur, 1, 11, 7.1 tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
KūPur, 1, 11, 170.2 mahāvibhūtidā madhyā sarojanayanā samā //
KūPur, 1, 11, 182.1 kāmukī lalitā bhāvā parāparavibhūtidā /
KūPur, 1, 15, 183.2 mahāvibhūtirdeveśo jayāśeṣajagatpate //
KūPur, 2, 26, 39.1 vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 56.2 yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye //
LiPur, 1, 28, 20.1 vibhūtayaś ca rudrasya matvā sarvatra bhāvataḥ /
LiPur, 1, 71, 44.3 puratrayavināśāya jagattrayavibhūtaye //
LiPur, 2, 11, 1.2 vibhūtīḥ śivayormahyam ācakṣva tvaṃ gaṇādhipa /
LiPur, 2, 11, 2.2 hanta te kathayiṣyāmi vibhūtīḥ śivayoraham /
LiPur, 2, 11, 19.2 strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ //
LiPur, 2, 11, 20.1 sarve strīpuruṣāḥ proktāstayoreva vibhūtayaḥ /
LiPur, 2, 11, 22.2 tathā vikṛtayastasyā dehabaddhavibhūtayaḥ //
LiPur, 2, 11, 32.1 ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ /
LiPur, 2, 11, 32.2 arthā bhagāṅkitā ye ye te te gauryā vibhūtayaḥ //
LiPur, 2, 12, 5.2 tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ //
LiPur, 2, 12, 6.2 tathā tasyārcayā devās tathā syus tadvibhūtayaḥ //
LiPur, 2, 13, 12.2 sūryātmā bhagavāndevaḥ sarveṣāṃ ca vibhūtidaḥ //
LiPur, 2, 19, 21.2 vibhūtiṃ vidrumaprakhyāṃ vimalāṃ padmasannibhām //
LiPur, 2, 22, 44.1 dīptā sūkṣmā jayā bhadrā vibhūtir vimalā kramāt /
LiPur, 2, 28, 69.1 dīptāṃ sūkṣmāṃ jayāṃ bhadrāṃ vibhūtiṃ vimalāṃ kramāt /
Matsyapurāṇa
MPur, 52, 22.1 imā vibhūtayaḥ proktāścarācarasamanvitāḥ /
MPur, 54, 31.2 kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām //
MPur, 99, 6.1 vibhūtaye namaḥ pādāvaśokāya ca jānunī /
MPur, 99, 13.1 yathā na mucyase deva sadā sarvavibhūtibhiḥ /
MPur, 99, 19.3 anena vidhinā yastu vibhūtidvādaśīvratam /
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 154, 393.2 viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ //
MPur, 154, 415.1 kulajanmavayorūpavibhūtyṛddhiyuto'pi yaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 25, 8.0 āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam //
Saṃvitsiddhi
SaṃSi, 1, 22.2 viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ //
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
SaṃSi, 1, 36.2 na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
Tantrākhyāyikā
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 22, 14.2 vibhūtibhūtā rājāno ye cānye munisattama //
ViPur, 1, 22, 29.2 vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ //
ViPur, 1, 22, 30.2 sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ //
ViPur, 1, 22, 31.2 caturdhā pralayāyaitā janārdanavibhūtayaḥ //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 4, 1, 61.1 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 5, 1, 31.1 vibhūtayastu yāstasya tāsāmeva parasparam /
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
ViPur, 5, 1, 50.2 mahāvibhūtisaṃsthāna namaste puruṣottama //
ViPur, 5, 2, 12.2 etā vibhūtayo devi tathānyāśca sahasraśaḥ //
ViPur, 6, 8, 60.2 jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya //
Viṣṇusmṛti
ViSmṛ, 99, 4.2 kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
Śatakatraya
ŚTr, 1, 35.2 tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 35.2 trīn atyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante //
BhāgPur, 1, 18, 20.2 hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṃ juṣate 'nabhīpsoḥ //
BhāgPur, 2, 6, 44.2 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam //
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 7, 51.2 saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulīkuru //
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 3, 7, 23.2 tvayerito yato varṇās tadvibhūtīr vadasva naḥ //
BhāgPur, 3, 8, 8.1 sāṃkhyāyanaḥ pāramahaṃsyamukhyo vivakṣamāṇo bhagavadvibhūtīḥ /
BhāgPur, 3, 16, 9.1 yeṣāṃ bibharmy aham akhaṇḍavikuṇṭhayogamāyāvibhūtir amalāṅghrirajaḥ kirīṭaiḥ /
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 25, 38.1 atho vibhūtiṃ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam /
BhāgPur, 3, 28, 26.1 vakṣo 'dhivāsam ṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtim ādadhānam /
BhāgPur, 3, 33, 5.1 tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye /
BhāgPur, 4, 7, 34.3 vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān //
BhāgPur, 4, 14, 4.1 sa ārūḍhanṛpasthāna unnaddho 'ṣṭavibhūtibhiḥ /
BhāgPur, 4, 24, 43.2 cetaākūtirūpāya namo vāco vibhūtaye //
BhāgPur, 8, 8, 26.1 tasyāḥ śriyastrijagato janako jananyā vakṣo nivāsamakarot paramaṃ vibhūteḥ /
BhāgPur, 11, 5, 9.1 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā /
BhāgPur, 11, 6, 10.2 yaḥ sātvataiḥ samavibhūtaya ātmavadbhir vyūhe 'rcitaḥ savanaśaḥ svaratikramāya //
BhāgPur, 11, 15, 30.1 madvibhūtīr abhidhyāyan śrīvatsāstravibhūṣitāḥ /
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
BhāgPur, 11, 16, 39.2 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ //
BhāgPur, 11, 16, 41.1 etās te kīrtitāḥ sarvāḥ saṃkṣepeṇa vibhūtayaḥ /
Bhāratamañjarī
BhāMañj, 1, 1177.2 kulabhede hi vivṛte prayāntyeva vibhūtayaḥ //
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim /
BhāMañj, 5, 352.1 bandhubhogo vibhūtīnāṃ priyabhogo mṛgīdṛśām /
BhāMañj, 5, 354.2 meghānāmiva pāpānāṃ vibhūtiraciradyutiḥ //
BhāMañj, 6, 84.2 jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye //
BhāMañj, 7, 87.2 saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ //
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 884.2 sphītaphenasitacchattrāstaraṅgiṇyo vibhūtayaḥ //
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
BhāMañj, 16, 69.1 matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
Garuḍapurāṇa
GarPur, 1, 23, 9.2 bhadrāṃ ca raiṃ vibhūtiṃ roṃ vimalāṃ raum amoghikām //
GarPur, 1, 39, 4.9 oṃ vauṃ vibhūtyai namaḥ /
GarPur, 1, 60, 3.2 vibhūtidā somadaśā sukhamiṣṭānnadā tathā //
GarPur, 1, 68, 26.2 guṇavadguṇasampadāṃ vibhūtirviparīto vyasanodayasya hetuḥ //
GarPur, 1, 111, 9.1 satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
Hitopadeśa
Hitop, 3, 118.3 vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ //
Kathāsaritsāgara
KSS, 1, 7, 102.2 jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu //
KSS, 3, 3, 138.2 prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ //
KSS, 3, 6, 45.2 phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām //
Mātṛkābhedatantra
MBhT, 8, 9.2 aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
Rasaratnākara
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
Rasārṇava
RArṇ, 2, 58.1 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca /
Skandapurāṇa
SkPur, 13, 82.2 surabhikusumareṇukᄆptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 81.2 akalau sakalaśceti śivasyaiva vibhūtayaḥ //
TĀ, 1, 175.2 mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat //
TĀ, 1, 233.2 yato hi kalpanāmātraṃ svaparādivibhūtayaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
Ānandakanda
ĀK, 1, 2, 122.2 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca //
ĀK, 1, 3, 59.2 bhūmau vibhūtiṃ saṃstīrya tasminkoṇatrayaṃ likhet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 9.0 vibhūtiyogam etasya darśayaty atha yoginaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 32.1 vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 28.0 vibhūtirgomayabhasma lavaṇamatra pāṃśulavaṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 12.0 vibhūtipāṃśulavaṇābhyāṃ kṛtāmiti sampradāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 63.1 vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /
Haribhaktivilāsa
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 98.1 abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet /
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 3, 1.2, 1.2 tathā vibhūtayaścāsya sajjanānandakārakāḥ //
Rasakāmadhenu
RKDh, 1, 1, 269.2 śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
Sātvatatantra
SātT, 2, 8.1 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ /
SātT, 3, 9.2 śatabhāgo vibhūtiś ca varṇyate kavibhiḥ pṛthak //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 3, 33.2 guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ //