Occurrences

Aitareya-Āraṇyaka
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tattvavaiśāradī
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Tantrāloka
Haribhaktivilāsa
Mugdhāvabodhinī
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 1.0 athāto vibhūtayo 'sya puruṣasya //
AĀ, 5, 3, 2, 5.1 etās ta ukthabhūtaya etā vāco vibhūtayaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 1.1 atha yāḥ ṣaḍ vibhūtaya ṛtavas te //
Mahābhārata
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 199.1 mūlam etad upādāya vardhantāṃ te vibhūtayaḥ /
Kirātārjunīya
Kir, 2, 48.2 prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.1 viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 7.1 tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
Liṅgapurāṇa
LiPur, 1, 28, 20.1 vibhūtayaś ca rudrasya matvā sarvatra bhāvataḥ /
LiPur, 2, 11, 19.2 strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ //
LiPur, 2, 11, 20.1 sarve strīpuruṣāḥ proktāstayoreva vibhūtayaḥ /
LiPur, 2, 11, 22.2 tathā vikṛtayastasyā dehabaddhavibhūtayaḥ //
LiPur, 2, 11, 32.1 ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ /
LiPur, 2, 11, 32.2 arthā bhagāṅkitā ye ye te te gauryā vibhūtayaḥ //
LiPur, 2, 12, 6.2 tathā tasyārcayā devās tathā syus tadvibhūtayaḥ //
Matsyapurāṇa
MPur, 52, 22.1 imā vibhūtayaḥ proktāścarācarasamanvitāḥ /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 29.2 vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ //
ViPur, 1, 22, 30.2 sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ //
ViPur, 1, 22, 31.2 caturdhā pralayāyaitā janārdanavibhūtayaḥ //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 5, 1, 31.1 vibhūtayastu yāstasya tāsāmeva parasparam /
ViPur, 5, 2, 12.2 etā vibhūtayo devi tathānyāśca sahasraśaḥ //
Śatakatraya
ŚTr, 1, 35.2 tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
BhāgPur, 11, 16, 41.1 etās te kīrtitāḥ sarvāḥ saṃkṣepeṇa vibhūtayaḥ /
Bhāratamañjarī
BhāMañj, 1, 1177.2 kulabhede hi vivṛte prayāntyeva vibhūtayaḥ //
BhāMañj, 7, 87.2 saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ //
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 884.2 sphītaphenasitacchattrāstaraṅgiṇyo vibhūtayaḥ //
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
BhāMañj, 16, 69.1 matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
Garuḍapurāṇa
GarPur, 1, 111, 9.1 satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
Hitopadeśa
Hitop, 3, 118.3 vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ //
Tantrāloka
TĀ, 1, 81.2 akalau sakalaśceti śivasyaiva vibhūtayaḥ //
TĀ, 1, 233.2 yato hi kalpanāmātraṃ svaparādivibhūtayaḥ //
Haribhaktivilāsa
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 1.2 tathā vibhūtayaścāsya sajjanānandakārakāḥ //
Sātvatatantra
SātT, 3, 33.2 guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ //