Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 160, 35.2 vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam //
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 2, 58, 9.3 kuṇḍalāni ca niṣkāśca sarvaṃ cāṅgavibhūṣaṇam /
MBh, 3, 24, 4.1 tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 165, 13.2 svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam //
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 3, 264, 66.1 śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ /
MBh, 5, 101, 3.1 śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ /
MBh, 5, 101, 4.1 iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ /
MBh, 5, 179, 14.2 śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ //
MBh, 6, 44, 21.1 tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ /
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 84, 24.1 sa visphuṭitasarvāṅgaścūrṇitāsthivibhūṣaṇaḥ /
MBh, 12, 162, 23.2 ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ /
MBh, 12, 331, 12.2 yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam //
MBh, 13, 11, 14.1 yāneṣu kanyāsu vibhūṣaṇeṣu yajñeṣu megheṣu ca vṛṣṭimatsu /