Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Buddhacarita
BCar, 3, 14.2 vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ //
BCar, 3, 17.2 hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni //
BCar, 5, 58.1 śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā /
BCar, 5, 60.1 vyapaviddhavibhūṣaṇasrajo 'nyā visṛtāgranthanavāsaso visaṃjñāḥ /
Carakasaṃhitā
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Mahābhārata
MBh, 1, 160, 35.2 vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam //
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 2, 58, 9.3 kuṇḍalāni ca niṣkāśca sarvaṃ cāṅgavibhūṣaṇam /
MBh, 3, 24, 4.1 tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 165, 13.2 svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam //
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 3, 264, 66.1 śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ /
MBh, 5, 101, 3.1 śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ /
MBh, 5, 101, 4.1 iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ /
MBh, 5, 179, 14.2 śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ //
MBh, 6, 44, 21.1 tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ /
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 84, 24.1 sa visphuṭitasarvāṅgaścūrṇitāsthivibhūṣaṇaḥ /
MBh, 12, 162, 23.2 ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ /
MBh, 12, 331, 12.2 yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam //
MBh, 13, 11, 14.1 yāneṣu kanyāsu vibhūṣaṇeṣu yajñeṣu megheṣu ca vṛṣṭimatsu /
Manusmṛti
ManuS, 9, 77.2 sā trīn māsān parityājyā vibhūṣaṇaparicchadā //
Rāmāyaṇa
Rām, Ay, 34, 17.2 bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ //
Rām, Ār, 60, 33.1 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ /
Rām, Ki, 13, 21.1 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ /
Rām, Ki, 30, 36.2 madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ //
Rām, Su, 4, 19.2 vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ //
Rām, Su, 9, 6.1 aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ /
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 34, 3.1 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam /
Rām, Su, 42, 17.2 papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 53, 37.2 jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam //
Rām, Utt, 26, 26.2 tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam //
Rām, Utt, 26, 31.1 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā /
Rām, Utt, 36, 2.1 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ /
Saundarānanda
SaundĀ, 4, 12.2 svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā //
SaundĀ, 6, 27.2 vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva //
SaundĀ, 6, 28.1 na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni /
SaundĀ, 6, 32.1 saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ /
SaundĀ, 10, 7.2 darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ //
SaundĀ, 11, 35.1 na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ /
Amarakośa
AKośa, 2, 366.2 alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam //
Amaruśataka
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
Bhallaṭaśataka
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
Bodhicaryāvatāra
BoCA, 2, 5.1 akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni /
BoCA, 8, 47.2 āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ //
BoCA, 10, 20.1 vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 104.2 sthitās tasya palāśeṣu bhāryāś citravibhūṣaṇāḥ //
BKŚS, 10, 100.1 āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ /
BKŚS, 17, 80.1 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ /
BKŚS, 18, 360.1 gaṅgadattābhidhānasya tāmraliptīvibhūṣaṇaḥ /
BKŚS, 20, 73.1 dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam /
BKŚS, 20, 303.1 śarapātāntare cāsya vadhūveṣavibhūṣaṇām /
BKŚS, 21, 145.1 taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām /
BKŚS, 23, 3.1 atha praṇatam adrākṣam anulbaṇavibhūṣaṇam /
BKŚS, 25, 100.1 tatra cāsau mayā dṛṣṭā citrāṃśukavibhūṣaṇā /
Kirātārjunīya
Kir, 9, 34.2 saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe //
Kumārasaṃbhava
KumSaṃ, 2, 39.2 anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ //
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
KumSaṃ, 5, 78.1 vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā /
Kūrmapurāṇa
KūPur, 1, 15, 147.1 dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
KūPur, 1, 25, 9.2 dṛṣṭvā cakamire kṛṣṇaṃ srastavastravibhūṣaṇāḥ //
KūPur, 2, 31, 46.2 somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam //
KūPur, 2, 31, 50.2 toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam //
KūPur, 2, 31, 69.2 daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām //
Liṅgapurāṇa
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 36, 17.1 nakṣatratārakā dyauś ca graiveyakavibhūṣaṇam /
LiPur, 1, 42, 8.2 harṣagadgadayā vācā somaṃ somavibhūṣaṇam //
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 106, 17.2 kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni //
Matsyapurāṇa
MPur, 7, 24.1 vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ /
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 68, 25.2 pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ /
MPur, 78, 5.1 dadyātsampūjya vastramālyavibhūṣaṇaiḥ /
MPur, 91, 7.1 viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ /
MPur, 95, 26.2 annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ //
MPur, 95, 31.2 sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ //
MPur, 101, 36.2 bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ /
MPur, 101, 47.1 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ /
MPur, 101, 80.1 trisaṃdhyaṃ pūjya dāmpatyamupavāsī vibhūṣaṇaiḥ /
MPur, 148, 56.2 nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ //
MPur, 148, 88.2 gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ //
MPur, 148, 90.2 tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ //
MPur, 148, 101.1 sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ /
MPur, 154, 258.2 jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam //
MPur, 154, 459.1 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ /
MPur, 154, 534.2 anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ //
MPur, 156, 9.1 tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī /
Suśrutasaṃhitā
Su, Utt., 39, 279.2 sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 102.2 dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha //
ViPur, 1, 9, 125.1 mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam /
ViPur, 5, 18, 40.1 pīte vasānaṃ vasane citramālyavibhūṣaṇam /
ViPur, 5, 30, 35.2 tadastu pārijāto 'yaṃ mama gehavibhūṣaṇam //
ViPur, 5, 30, 39.1 śacī vibhūṣaṇārthāya devairamṛtamanthane /
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
Śatakatraya
ŚTr, 1, 7.2 viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām //
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 46.2 sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam //
BhāgPur, 8, 7, 43.2 yac cakāra gale nīlaṃ tacca sādhor vibhūṣaṇam //
BhāgPur, 8, 8, 7.1 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam /
BhāgPur, 11, 3, 52.2 pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 672.1 arjunaḥ pāṇḍudāyādaḥ kuruvaṃśavibhūṣaṇam /
BhāMañj, 1, 714.2 prajārañjanamevāsīdyasya rājyavibhūṣaṇam //
BhāMañj, 1, 1282.1 nijakāntivitānena saṃdehitavibhūṣaṇām /
BhāMañj, 6, 406.2 diśaḥ śabalayankṣiptaṃ dīpadīptair vibhūṣaṇaiḥ //
BhāMañj, 13, 260.1 atikaṅkaṇakeyūrahāraṃ rājñāṃ vibhūṣaṇam /
BhāMañj, 13, 265.2 lāvaṇyamiva nārīṇāṃ vibhūṣaṇamakṛtrimam //
BhāMañj, 13, 270.1 rājastrīsaṃgamaṃ yānti rājatulyavibhūṣaṇāḥ /
BhāMañj, 13, 469.2 madhumāsaśca vṛkṣāṇāṃ manohāryaṃ vibhūṣaṇam //
BhāMañj, 13, 911.1 asurāḥ pūrvamabhavansadācāravibhūṣaṇāḥ /
BhāMañj, 13, 918.1 strīyogyaṃ puruṣo dhatte keśāṃśukavibhūṣaṇam /
BhāMañj, 13, 944.2 udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā //
Garuḍapurāṇa
GarPur, 1, 73, 4.2 abhūd uttarīto loke lokatrayavibhūṣaṇaḥ //
Kathāsaritsāgara
KSS, 3, 3, 64.1 asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
KSS, 3, 4, 54.1 jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām /
KSS, 4, 1, 82.2 vaṇiksutāyāḥ śravaṇāt sanmuktāḍhyaṃ vibhūṣaṇam //
KSS, 4, 1, 119.2 ityālocya parityajya lajjāṃ yoṣidvibhūṣaṇam //
KSS, 4, 3, 80.2 rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ //
Kālikāpurāṇa
KālPur, 55, 75.2 sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.1 lubdhā kapolamadhuvārimadhuvratālī kumbhasthalīmadhuvibhūṣaṇalohitāṅgī /
Rasamañjarī
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
Ānandakanda
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Āryāsaptaśatī
Āsapt, 2, 113.1 iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī /
Āsapt, 2, 203.2 mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāmanayanānām //
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Śukasaptati
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Haribhaktivilāsa
HBhVil, 1, 14.2 purāṇapāṭho vasanam upavītaṃ vibhūṣaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 33.2 tataḥ kanyāḥ samuttīrya divyāṃbaravibhūṣaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 187.1 kāṃsyadohanasaṃyuktāṃ rukmakhuravibhūṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 148, 3.1 pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 18.2 vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 170, 16.2 daṇḍavāsivacaḥ śrutvā pratyakṣāṅgavibhūṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 229, 22.1 tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ /