Occurrences

Carakasaṃhitā
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Rāmāyaṇa
Rām, Ay, 34, 17.2 bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ //
Rām, Su, 9, 6.1 aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ /
Saundarānanda
SaundĀ, 11, 35.1 na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ /
Bodhicaryāvatāra
BoCA, 8, 47.2 āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 80.1 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 39.2 anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ //
Liṅgapurāṇa
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
Matsyapurāṇa
MPur, 7, 24.1 vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ /
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 68, 25.2 pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ /
MPur, 78, 5.1 dadyātsampūjya vastramālyavibhūṣaṇaiḥ /
MPur, 91, 7.1 viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ /
MPur, 95, 26.2 annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ //
MPur, 95, 31.2 sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ //
MPur, 101, 47.1 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ /
MPur, 101, 80.1 trisaṃdhyaṃ pūjya dāmpatyamupavāsī vibhūṣaṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 52.2 pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ //
Bhāratamañjarī
BhāMañj, 6, 406.2 diśaḥ śabalayankṣiptaṃ dīpadīptair vibhūṣaṇaiḥ //
Kathāsaritsāgara
KSS, 4, 3, 80.2 rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 3.1 pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 22.1 tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ /