Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabindu
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasikapriyā
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
Arthaśāstra
ArthaŚ, 4, 12, 38.1 corahastānnadīvegād durbhikṣād deśavibhramāt /
Buddhacarita
BCar, 13, 3.1 tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ /
Carakasaṃhitā
Ca, Sū., 5, 46.1 rogāstasya pravardhante dāruṇā dhūmavibhramāt /
Ca, Sū., 13, 76.2 śūlamāmapradoṣāśca jāyante snehavibhramāt //
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Vim., 2, 13.4 api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṃ saha saivāturam abalam atipātayet /
Mahābhārata
MBh, 1, 115, 28.59 dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ /
MBh, 3, 11, 13.1 tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam /
MBh, 5, 34, 66.2 indriyāṇām anīśatvād rājāno rājyavibhramaiḥ //
MBh, 6, BhaGī 2, 63.1 krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ /
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 12, 28, 12.1 mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ /
MBh, 12, 157, 15.1 vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ /
MBh, 12, 284, 25.1 asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ /
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
MBh, 13, 148, 24.2 yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam //
MBh, 18, 2, 48.2 aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ //
Manusmṛti
ManuS, 7, 24.2 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt //
Rāmāyaṇa
Rām, Ay, 20, 22.1 sa ced rājany anekāgre rājyavibhramaśaṅkayā /
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Rām, Ār, 67, 8.2 dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat //
Rām, Yu, 51, 23.1 vibhramāccittamohād vā balavīryāśrayeṇa vā /
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Saundarānanda
SaundĀ, 8, 18.2 taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati //
SaundĀ, 8, 39.1 adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
Amarakośa
AKośa, 1, 231.1 śucau tu carite śīlamunmādaścittavibhramaḥ /
AKośa, 1, 236.1 strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā /
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 19.1 nihanyād api caiteṣāṃ vibhramaḥ sahasāturam /
AHS, Sū., 29, 38.1 ajīrṇāt tvanilādīnāṃ vibhramo balavān bhavet /
AHS, Nidānasthāna, 6, 17.1 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ /
AHS, Nidānasthāna, 8, 2.2 madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt //
AHS, Cikitsitasthāna, 1, 146.2 dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ //
AHS, Cikitsitasthāna, 7, 5.2 yān kuryān madatṛṇmohajvarāntardāhavibhramān //
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Kalpasiddhisthāna, 3, 18.2 na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak //
AHS, Utt., 6, 46.2 nivāte śāyayed evaṃ mucyate mativibhramāt //
AHS, Utt., 13, 95.1 virekanasyavamanapuṭapākādivibhramāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 206.1 priyākhyānaprahṛṣṭena vibhramābharaṇaṃ mayā /
Daśakumāracarita
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 200.1 taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 6, 15.2 prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam //
Kir, 8, 34.1 vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye /
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 9, 56.1 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām /
Kir, 9, 72.2 māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //
Kir, 16, 18.1 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 4.1 yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bibharti /
Kāmasūtra
KāSū, 2, 6, 47.2 paśūnāṃ mṛgajātīnāṃ pataṅgānāṃ ca vibhramaiḥ /
KāSū, 2, 7, 30.1 svapneṣvapi na dṛśyante te bhāvāste ca vibhramāḥ /
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 295.2 atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt /
Kāvyādarśa
KāvĀ, 1, 56.1 candre śaranniśottaṃse kundastabakavibhrame /
Kūrmapurāṇa
KūPur, 1, 27, 51.1 ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ /
Laṅkāvatārasūtra
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 2, 132.84 anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam //
Liṅgapurāṇa
LiPur, 1, 39, 58.1 ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ /
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
LiPur, 1, 96, 70.2 bibhrad aurmyaṃ sahasrāṃśoradhaḥ khadyotavibhramam //
Matsyapurāṇa
MPur, 144, 9.1 parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu /
MPur, 144, 11.2 ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ //
MPur, 146, 70.2 vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ //
MPur, 153, 7.1 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam /
MPur, 154, 447.1 sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam /
Meghadūta
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Megh, Pūrvameghaḥ, 51.1 tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām /
Megh, Uttarameghaḥ, 12.1 vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam /
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Nyāyabindu
NyāBi, 1, 6.0 tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 1.0 atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam //
PABh zu PāśupSūtra, 4, 6, 9.0 kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate //
Saṃvitsiddhi
SaṃSi, 1, 71.2 bhedābhedādidustarkavikalpādhānavibhramaḥ //
SaṃSi, 1, 155.2 āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 22.1 ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet /
Su, Sū., 44, 79.1 ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt /
Su, Nid., 1, 41.1 ṛtusātmyaviparyāsāt snehādīnāṃ ca vibhramāt /
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 39, 25.2 āyāsyataḥ śocato vā cittaṃ vibhramamṛcchati //
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 40, 34.1 kaphaprasekaḥ śiraso gurutendriyavibhramaḥ /
Su, Cik., 40, 40.1 mastuluṅgāgamo vātavṛddhirindriyavibhramaḥ /
Su, Ka., 1, 69.1 aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ /
Su, Utt., 7, 10.1 samīpasthāni dūre ca dṛṣṭergocaravibhramāt /
Su, Utt., 39, 84.1 raktaniṣṭhīvanaṃ dāhaḥ svedaśchardanavibhramau /
Su, Utt., 47, 17.2 pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam //
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Su, Utt., 47, 39.2 tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi //
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 55, 40.2 tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān //
Viṣṇupurāṇa
ViPur, 3, 11, 100.2 anyatrasūtakāśaucavibhramāturabhītitaḥ //
Viṣṇusmṛti
ViSmṛ, 22, 54.1 na deśavibhrame //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 14.1 kimartham asthāna evāsya mativibhramaḥ //
Śatakatraya
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 52.1 jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ /
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 12.1 savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām /
ṚtuS, Dvitīyaḥ sargaḥ, 7.2 striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim //
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.1 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.1 kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi /
Abhidhānacintāmaṇi
AbhCint, 1, 69.2 kārakādyaviparyāso vibhramādiviyuktatā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 2.2 śukter ajñānato lobho yathā rajatavibhrame //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
BhāgPur, 3, 21, 41.1 mattadvijagaṇair ghuṣṭaṃ mattabhramaravibhramam /
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
BhāgPur, 4, 19, 12.2 āmuktamiva pākhaṇḍaṃ yo 'dharme dharmavibhramaḥ //
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 4, 27, 1.2 itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ /
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
Bhāratamañjarī
BhāMañj, 1, 74.2 vahnirvṛto 'nileneva bhrakuṭīdhūmavibhramaiḥ //
BhāMañj, 1, 228.2 bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ //
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 875.1 kālena madanodyānamañjarī mañjuvibhramā /
BhāMañj, 1, 1157.1 śriyā śaśāṅkadhavalacchatracāmaravibhramaiḥ /
BhāMañj, 1, 1214.2 kvacinmadhukarāpātakṛtasītkāravibhramam //
BhāMañj, 1, 1281.1 tāṃ dadarśārjunaḥ kāmasadmavibhramaśālinīm /
BhāMañj, 5, 191.2 rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ //
BhāMañj, 5, 195.2 ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 5, 309.1 ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ /
BhāMañj, 5, 330.2 kanakapravibaddhāntavaiḍūryastambhavibhramaiḥ //
BhāMañj, 5, 408.1 gūḍhābhipātairviṣamaṃ lakṣmīsopānavibhramaiḥ /
BhāMañj, 5, 514.2 senāsu pāṇḍuputrāṇāṃ vijayārambhavibhramaḥ //
BhāMañj, 6, 415.2 vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam //
BhāMañj, 7, 99.2 niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam //
BhāMañj, 7, 153.1 droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
BhāMañj, 7, 193.1 cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam /
BhāMañj, 7, 281.1 tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ /
BhāMañj, 7, 380.2 cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam //
BhāMañj, 7, 607.2 drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam //
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 9, 71.2 saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai //
BhāMañj, 10, 65.2 vidadhe saṃbhramāvṛttahemābharaṇavibhramam //
BhāMañj, 10, 66.2 babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 10, 83.1 puṣpāyudhapurodārahemābharaṇavibhrame /
BhāMañj, 11, 96.2 saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ //
BhāMañj, 13, 209.2 dineśakiraṇodāravāsarārambhavibhramam //
BhāMañj, 13, 237.1 indīvaravanaśyāme sphuratkiñjalkavibhrame /
BhāMañj, 13, 700.2 saṃsārādhvani tatko 'yaṃ viyoge mohavibhramaḥ //
BhāMañj, 13, 750.1 māyāvilasitaṃ sarvaṃ jānansaṃsāravibhramam /
BhāMañj, 13, 844.2 avadhānalavādeva bhidyate bhavavibhramaḥ //
BhāMañj, 13, 1151.2 āvaho nāma pavanastaḍidvibhramakṛnmuneḥ //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1520.1 dṛṣṭanaṣṭairbahuvidhairmāyācaṭulavibhramaiḥ /
BhāMañj, 14, 56.2 siddhaḥ pṛṣṭo 'vadatsarvaṃ vijñāya bhavavibhramam //
BhāMañj, 16, 60.1 dhiganityavilāsasya vibhramabhrāntikāriṇaḥ /
Bījanighaṇṭu
BījaN, 1, 62.1 vibhramo bāhulo daṇḍī bhairavo naṭakaḥ śukaḥ /
BījaN, 1, 71.0 vibhramo raktapārvatyai svāhā ulkāmukhī smṛtā //
BījaN, 1, 80.1 vibhramo dhūminī vidyuccaṇḍikādyas tu kākinī /
Garuḍapurāṇa
GarPur, 1, 155, 12.2 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ //
GarPur, 1, 155, 13.2 pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ //
GarPur, 1, 157, 3.1 madyarūkṣātimātrādirasātisnehavibhramāt /
Gītagovinda
GītGov, 3, 22.1 tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā /
Hitopadeśa
Hitop, 3, 144.2 bhave'smin pavanodbhrāntavīcivibhramabhaṅgure /
Hitop, 4, 138.1 vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ /
Kathāsaritsāgara
KSS, 2, 6, 19.2 vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ //
KSS, 3, 6, 223.2 vitanvānaḥ pratipadaṃ pravātārambhavibhramam //
KSS, 5, 3, 9.2 yadṛcchāprodgatodagrasapakṣagirivibhramam //
KSS, 6, 2, 15.2 tatrāpyabhīṣṭasaṃyogasukhādi svapnavibhramaḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 7.1 lalitavibhramabandhavilāse puṣkarādhipater ātmajāyāḥ naisargikasvabhāvaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 13.2 stutivādakṛtaś caiṣa janānāṃ mativibhramaḥ /
Narmamālā
KṣNarm, 2, 106.2 bibhrāṇo vadanaṃ vṛddhamahiṣībhagavibhramam //
Rasaprakāśasudhākara
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
Rasaratnasamuccaya
RRS, 5, 118.3 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
Rasendracūḍāmaṇi
RCūM, 14, 106.2 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.2 yatraikāṅganavīnavibhramarasād ekāṅgagupter anāsvādāt sambhavadadbhutaikaparamā jāgarti hemādrijā //
Rājanighaṇṭu
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Pānīyādivarga, 58.1 dhātukṣaye raktavikāradoṣe vāntyasramehe viṣavibhrameṣu /
RājNigh, Sattvādivarga, 4.0 rajo rūṣaṇamudrekaḥ kāluṣyaṃ mativibhramaḥ //
Tantrāloka
TĀ, 3, 141.1 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
TĀ, 3, 209.1 tata evasamasto 'yamānandarasavibhramaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 46.1 gṛdhrākṛṣṭāntramālābhiḥ kṛtaprālambavibhramam /
Ānandakanda
ĀK, 1, 17, 91.2 jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam //
Āryāsaptaśatī
Āsapt, 2, 281.1 darśitayamunocchrāye bhrūvibhramabhāji valati tava nayane /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 12.0 manomātrapathe 'py akṣaviṣayatvena vibhramāt //
Caurapañcaśikā
CauP, 1, 13.1 adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 1.0 lalitavibhramabandheti //
KādSvīSComm zu KādSvīS, 7.1, 3.0 puṣkarādhipateḥ ātmajāyāḥ lalitavibhramabandhaprāduṣkaraṇaṃ naisargikaḥ svabhāva iti sūtrārthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 92.2 adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte //
Haribhaktivilāsa
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 112.2 vilobhayantīr vividhair vibhramair bhāvagarbhitaiḥ //
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
Haṃsadūta
Haṃsadūta, 1, 63.1 vilokethāḥ kṛṣṇaṃ madakalamarālīratikalā vidagdhavyāmugdhaṃ yadi puravadhūvibhramabharaiḥ /
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 15.1 nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt /
Uḍḍāmareśvaratantra
UḍḍT, 9, 51.1 uoṃ hrīṃ vibhrame vibhramaṅgarūpe vibhramaṃ kuru 2 bhagavati svāhā /