Occurrences

Mahābhārata
Amarakośa
Kāmasūtra
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Gītagovinda
Tantrāloka

Mahābhārata
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
Amarakośa
AKośa, 1, 236.1 strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā /
Kāmasūtra
KāSū, 2, 7, 30.1 svapneṣvapi na dṛśyante te bhāvāste ca vibhramāḥ /
Suśrutasaṃhitā
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Śatakatraya
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 52.1 jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ /
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
Bhāratamañjarī
BhāMañj, 5, 191.2 rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ //
Gītagovinda
GītGov, 3, 22.1 tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā /
Tantrāloka
TĀ, 3, 141.1 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /