Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Ānandakanda
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 11, 13.1 tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam /
MBh, 13, 148, 24.2 yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam //
Rāmāyaṇa
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Saundarānanda
SaundĀ, 8, 39.1 adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 18.2 na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 9, 72.2 māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //
Matsyapurāṇa
MPur, 146, 70.2 vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ //
MPur, 153, 7.1 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam /
MPur, 154, 447.1 sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam /
Suśrutasaṃhitā
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 39, 25.2 āyāsyataḥ śocato vā cittaṃ vibhramamṛcchati //
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Utt., 47, 17.2 pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam //
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
Bhāratamañjarī
BhāMañj, 6, 415.2 vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam //
BhāMañj, 7, 99.2 niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam //
BhāMañj, 7, 380.2 cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam //
BhāMañj, 7, 607.2 drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam //
BhāMañj, 10, 65.2 vidadhe saṃbhramāvṛttahemābharaṇavibhramam //
BhāMañj, 13, 209.2 dineśakiraṇodāravāsarārambhavibhramam //
BhāMañj, 13, 750.1 māyāvilasitaṃ sarvaṃ jānansaṃsāravibhramam /
BhāMañj, 14, 56.2 siddhaḥ pṛṣṭo 'vadatsarvaṃ vijñāya bhavavibhramam //
Kathāsaritsāgara
KSS, 3, 6, 223.2 vitanvānaḥ pratipadaṃ pravātārambhavibhramam //
Ānandakanda
ĀK, 1, 17, 91.2 jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam //
Haribhaktivilāsa
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 51.1 uoṃ hrīṃ vibhrame vibhramaṅgarūpe vibhramaṃ kuru 2 bhagavati svāhā /