Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Sarvāṅgasundarā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 3, 141, 27.2 pratasthur vimale sūrye himavantaṃ giriṃ prati //
MBh, 3, 221, 15.1 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ /
MBh, 3, 266, 2.1 sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam /
MBh, 5, 81, 6.2 tato vyapete tamasi sūrye vimala udgate /
MBh, 5, 82, 20.2 prakīrṇaraśmāvāditye vimale lohitāyati //
MBh, 5, 92, 10.1 tato vimala āditye brāhmaṇebhyo janārdanaḥ /
MBh, 5, 183, 1.2 tataḥ prabhāte rājendra sūrye vimala udgate /
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 12, 53, 9.2 ādarśe vimale kṛṣṇastataḥ sātyakim abravīt //
MBh, 16, 8, 12.1 saptame divase caiva ravau vimala udgate /
Rāmāyaṇa
Rām, Ay, 13, 3.1 udite vimale sūrye puṣye cābhyāgate 'hani /
Rām, Ay, 48, 1.2 vimale 'bhyudite sūrye tasmād deśāt pratasthire //
Rām, Ay, 80, 24.1 prabhāte vimale sūrye kārayitvā jaṭā ubhau /
Rām, Ār, 10, 69.1 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale /
Rām, Su, 1, 162.2 vivikte vimale viśve viśvāvasuniṣevite //
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 26, 2.1 udite vimale candre tulyaparvatavarcasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 12.2 ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau //
Liṅgapurāṇa
LiPur, 2, 19, 19.1 vairāgyaiśvaryasaṃyukte prabhūte vimale tathā /
Viṣṇupurāṇa
ViPur, 5, 10, 7.1 tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ /
Viṣṇusmṛti
ViSmṛ, 99, 12.2 dīpte hutāśe vimale ca khaḍga ādarśabimbe ca tathā sthitāham //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Garuḍapurāṇa
GarPur, 1, 145, 27.2 ānande tu pade līno vimale muktakilbiṣe //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 3.0 tathā vimale ravau jaladanīhārādinā 'nācchādite kharāṃśau //
Kokilasaṃdeśa
KokSam, 2, 13.2 yatrāyāntyāḥ payasi vimale snātum asmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 7.1 paryaṅke vimale śubhre nānāstaraṇasaṃstṛte /
SkPur (Rkh), Revākhaṇḍa, 172, 49.2 prabhāte vimale sūrye snānādikavidhiṃ nṛpa //
Yogaratnākara
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /