Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 3, 60.2 divyau suparṇau virajau vimānāv adhikṣiyantau bhuvanāni viśvā //
MBh, 1, 20, 14.6 bhayānvitā nabhasi vimānagāminaḥ /
MBh, 1, 51, 9.1 vimānam āruhya mahānubhāvaḥ sarvair devaiḥ parisaṃstūyamānaḥ /
MBh, 1, 57, 13.2 ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate //
MBh, 1, 57, 14.1 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ /
MBh, 1, 57, 17.6 indradattaṃ vimānaṃ tadāsthāya prayayau purīm //
MBh, 1, 57, 57.30 adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam /
MBh, 1, 57, 57.33 apaśyat patamānā sā vimānatrayam antikāt /
MBh, 1, 60, 28.2 yo divyāni vimānāni devatānāṃ cakāra ha //
MBh, 1, 111, 6.2 vimānaśatasaṃbādhāṃ gītasvananināditām /
MBh, 1, 114, 2.11 vimāne sūryasaṃkāśe kuntī yatra japasthitā /
MBh, 1, 114, 61.16 vimānagiryagragatān dadṛśur netare janāḥ //
MBh, 1, 176, 13.10 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ /
MBh, 1, 176, 23.1 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ /
MBh, 1, 178, 14.2 vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam /
MBh, 1, 216, 16.3 āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā //
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 2, 7, 23.2 vimānair vividhair divyair bhrājamānair ivāgnibhiḥ //
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 2, 32, 12.1 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ /
MBh, 2, 32, 12.2 lokarājavimānaiśca brāhmaṇāvasathaiḥ saha //
MBh, 2, 32, 13.1 kṛtair āvasathair divyair vimānapratimaistathā /
MBh, 3, 42, 7.1 atha jāmbūnadavapur vimānena mahārciṣā /
MBh, 3, 42, 10.2 vaivasvato dharmarājo vimānenāvabhāsayan //
MBh, 3, 43, 28.2 dadarśādbhutarūpāṇi vimānāni sahasraśaḥ //
MBh, 3, 44, 8.1 tatra devavimānāni kāmagāni sahasraśaḥ /
MBh, 3, 51, 28.1 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ /
MBh, 3, 80, 72.2 agniṣṭomam avāpnoti vimānaṃ cādhirohati //
MBh, 3, 82, 139.2 sarasvatyām upaspṛśya vimānastho virājate //
MBh, 3, 82, 143.2 vājapeyam avāpnoti vimānasthaś ca pūjyate //
MBh, 3, 83, 29.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 3, 162, 3.2 vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam //
MBh, 3, 164, 40.2 darśayāmāsa me rājan vimānāni ca bhārata //
MBh, 3, 164, 48.2 vimānayāyinaścātra dṛśyante bahavo 'marāḥ //
MBh, 3, 176, 18.1 patatā hi vimānāgrān mayā śakrāsanād drutam /
MBh, 3, 178, 33.1 ahaṃ hi divi divyena vimānena caran purā /
MBh, 3, 178, 38.1 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ /
MBh, 3, 195, 16.1 antarikṣe vimānāni devatānāṃ yudhiṣṭhira /
MBh, 3, 198, 7.1 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām /
MBh, 3, 246, 30.2 devadūto vimānena mudgalaṃ pratyupasthitaḥ //
MBh, 3, 246, 32.1 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam /
MBh, 3, 247, 15.2 paryuhyante vimānaiśca brahmann evaṃvidhāś ca te //
MBh, 3, 259, 34.1 vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ /
MBh, 3, 275, 17.1 tato devo viśuddhātmā vimānena caturmukhaḥ /
MBh, 3, 275, 19.2 vimānena mahārheṇa haṃsayuktena bhāsvatā //
MBh, 3, 275, 52.1 puṣpakeṇa vimānena khecareṇa virājatā /
MBh, 3, 275, 56.2 puṣpakeṇa vimānena vaidehyā darśayan vanam //
MBh, 3, 275, 68.1 puṣpakaṃ ca vimānaṃ tat pūjayitvā sa rāghavaḥ /
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 4, 51, 7.2 vimānaṃ devarājasya śuśubhe khecaraṃ tadā //
MBh, 4, 51, 10.2 vimāne devarājasya samadṛśyanta suprabhāḥ //
MBh, 4, 51, 12.2 yathābhāgaṃ yathoddeśaṃ vimānāni cakāśire //
MBh, 4, 51, 17.3 vimānair vividhaiścitrair upānītaiḥ surottamaiḥ //
MBh, 5, 15, 20.2 vimāne yojayitvā sa ṛṣīnniyamam āsthitān //
MBh, 5, 81, 21.2 āruroha rathaṃ śaurir vimānam iva puṇyakṛt //
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 5, 109, 11.2 vimānānyanurūpāṇi kāmabhogyāni gālava //
MBh, 5, 116, 19.2 vātāyanavimāneṣu tathā garbhagṛheṣu ca //
MBh, 5, 118, 21.1 vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ /
MBh, 5, 149, 77.2 vimānānīva rājendra niviṣṭāni mahītale //
MBh, 5, 193, 38.2 śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām //
MBh, 6, 61, 38.2 vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare //
MBh, 7, 2, 37.2 sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ //
MBh, 7, 18, 5.2 uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ //
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 8, 8, 7.2 vimānebhyo yathā kṣīṇe puṇye svargasadas tathā //
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 33, 55.2 vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ //
MBh, 8, 33, 56.2 āropyāropya gacchanti vimāneṣv apsarogaṇāḥ //
MBh, 8, 49, 38.2 vimānam āgamat svargān mṛgavyādhaninīṣayā //
MBh, 8, 59, 5.2 savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā //
MBh, 9, 13, 9.2 ulkāśataiḥ saṃpradīptaṃ vimānam iva bhūtale //
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
MBh, 12, 51, 15.1 ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ /
MBh, 12, 99, 4.1 sarvatejomayaṃ divyaṃ vimānavaram āsthitam /
MBh, 12, 144, 10.2 vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ //
MBh, 12, 144, 11.2 vimānaśatakoṭībhir āvṛtaṃ puṇyakīrtibhiḥ //
MBh, 12, 145, 1.2 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha /
MBh, 12, 191, 4.1 divyāni kāmacārīṇi vimānāni sabhāstathā /
MBh, 12, 221, 15.1 sāvaruhya vimānāgrād aṅganānām anuttamā /
MBh, 12, 235, 25.2 svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ //
MBh, 12, 264, 14.2 vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām //
MBh, 12, 272, 17.1 vimānāgryair mahārāja siddhāśca bharatarṣabha /
MBh, 12, 272, 17.2 gandharvāśca vimānāgryair apsarobhiḥ samāgaman //
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
MBh, 12, 309, 58.2 tathāpnuvanti karmato vimānakāmagāminaḥ //
MBh, 12, 315, 43.1 yo 'sau vahati devānāṃ vimānāni vihāyasā /
MBh, 12, 324, 14.2 ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam //
MBh, 13, 14, 141.2 divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam //
MBh, 13, 20, 35.2 vimānāni ca ramyāṇi ratnāni vividhāni ca //
MBh, 13, 26, 9.3 vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭutaḥ //
MBh, 13, 54, 7.2 vimānacchandakāṃścāpi prāsādān padmasaṃnibhān //
MBh, 13, 54, 18.1 tasmin vimāne sauvarṇe maṇistambhasamākule /
MBh, 13, 69, 29.2 vimānaṃ divyam āsthāya yayau divam ariṃdama //
MBh, 13, 78, 24.2 vimānenārkavarṇena divi rājan virājatā //
MBh, 13, 80, 28.1 vimāneṣu vicitreṣu ramaṇīyeṣu bhārata /
MBh, 13, 82, 39.2 vimānāni ca yuktāni kāmagāni ca vāsava //
MBh, 13, 83, 56.1 sthānāni devatānāṃ hi vimānāni purāṇi ca /
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 109, 36.2 taptakāñcanavarṇābhaṃ vimānam adhirohati //
MBh, 13, 109, 43.1 cakravākaprayuktena vimānena sa gacchati /
MBh, 13, 109, 45.1 haṃsasārasayuktena vimānena sa gacchati /
MBh, 13, 109, 49.1 siṃhavyāghraprayuktena vimānena sa gacchati /
MBh, 13, 109, 52.1 divaṃ haṃsaprayuktena vimānena sa gacchati /
MBh, 13, 109, 54.1 sahasrahaṃsasaṃyukte vimāne somavarcasi /
MBh, 13, 109, 57.1 ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe /
MBh, 13, 109, 59.1 bālasūryapratīkāśe vimāne hemavarcasi /
MBh, 13, 110, 7.2 taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
MBh, 13, 110, 14.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 13, 110, 17.2 indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 21.1 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam /
MBh, 13, 110, 34.2 padmavarṇanibhaṃ caiva vimānam adhirohati //
MBh, 13, 110, 37.2 puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 43.1 vimānaṃ maṇḍalāvartam āvartagahanāvṛtam /
MBh, 13, 110, 47.1 abhigacchenmahādevaṃ vimānasthaṃ mahābalam /
MBh, 13, 110, 47.2 svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam //
MBh, 13, 110, 52.1 ādityair dvādaśaistasya vimānaṃ saṃvidhīyate /
MBh, 13, 110, 56.1 raktapadmodayaṃ nāma vimānaṃ sādhayennaraḥ /
MBh, 13, 110, 61.2 mṛṣṭataptāṅgadadharā vimānair anuyānti tam //
MBh, 13, 110, 67.1 divyaṃ divyaguṇopetaṃ vimānam adhirohati /
MBh, 13, 110, 70.2 arcyate vai vimānasthaḥ kāmabhogaiśca sevyate //
MBh, 13, 110, 79.2 vimānam uttamaṃ divyaṃ susukhī hyadhirohati //
MBh, 13, 110, 82.2 gandharvair upagītaṃ ca vimānaṃ sūryavarcasam //
MBh, 13, 110, 86.2 vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataścānugamyate //
MBh, 13, 110, 89.1 anabhijñaśca duḥkhānāṃ vimānavaram āsthitaḥ /
MBh, 13, 110, 92.1 kāmacārī sudhāhāro vimānavaram āsthitaḥ /
MBh, 13, 110, 95.1 anekaguṇaparyantaṃ vimānavaram āsthitaḥ /
MBh, 13, 110, 98.1 vimāne kāñcane divye haṃsayukte manorame /
MBh, 13, 110, 101.2 vimānam uttamaṃ divyam āsthāya sumanoharam //
MBh, 13, 110, 105.2 vimāne sphāṭike divye sarvaratnair alaṃkṛte //
MBh, 13, 110, 109.2 adhyāvasati divyātmā vimānavaram āsthitaḥ //
MBh, 13, 110, 114.1 ramayanti manaḥ kāntā vimāne sūryasaṃnibhe /
MBh, 13, 110, 116.2 vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati //
MBh, 13, 110, 124.1 svayaṃprabhābhir nārībhir vimānastho mahīyate /
MBh, 13, 110, 126.1 vimāne nagarākāre sūryavat sūryasaṃnibhe /
MBh, 13, 124, 5.2 vimānasthā śubhe bhāsi sahasraguṇam ojasā //
MBh, 13, 130, 57.1 kāmagena vimānena sa vai carati chandataḥ /
MBh, 14, 93, 60.1 brahmarṣayo vimānasthā brahmalokagatāśca ye /
MBh, 15, 27, 12.1 kāmagena vimānena divyābharaṇabhūṣitaḥ /
MBh, 17, 3, 23.1 prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ /
MBh, 18, 4, 16.2 vimānena sadābhyeti pitā tava mamāntikam //