Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 98.2 vimānagarbhavartitvāt śrūyate garjitākṛtiḥ //
BKŚS, 3, 101.2 ārād āyādvimānānāṃ divo vṛndam adṛśyata //
BKŚS, 3, 102.1 avatīryāśramadvāri vimānaṃ cakravartinaḥ /
BKŚS, 3, 103.1 vidyādharādhirājasya vimānaṃ kamalākṛti /
BKŚS, 5, 49.1 vimānaghanasaṃghātasthagitendudivākaraḥ /
BKŚS, 5, 190.2 ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīm iti //
BKŚS, 5, 279.2 vimānam ambaropetaṃ mandārakusumārcitam //
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 295.1 ālokyāvantikauśāmbyāṃ vimānodakadānake /
BKŚS, 5, 322.2 bhrāmitaś ca vimānena sugarbhasthasuto mahīm //
BKŚS, 10, 2.2 haṃsair iva śaśāṅkābhair vimānaṃ yādasāṃ patiḥ //
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 536.2 mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram //
BKŚS, 19, 26.2 vimānākārapotasthau tau rājānau viceratuḥ //
BKŚS, 20, 132.2 vimānam aham adrākṣam avarūḍhaṃ vihāyasaḥ //
BKŚS, 20, 134.1 athāpaśyaṃ vimānasya dūrād avanimaṇḍalam /
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 136.2 nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam //
BKŚS, 20, 137.2 gacchāmi sma vimānāni paśyann āyānti yānti ca //
BKŚS, 20, 139.1 tasmāc codapatad bhāsvad vimānaṃ vyāpnuvan nabhaḥ /
BKŚS, 20, 140.1 māmakena vimānena saha tat samagacchata /
BKŚS, 20, 427.2 tadāsannavimānasthair dṛṣṭam apsarasāṃ gaṇaiḥ //