Occurrences

Lalitavistara

Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 1.4 idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma //
LalVis, 5, 77.21 devakoṭīnayutaśatasahasrāṇi pāṇibhiraṃsaiḥ śirobhistaṃ mahāvimānaṃ vahanti sma /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 7, 1.20 candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma /