Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 3, 10.0 dīkṣitavimitam prapādayanti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Kauśikasūtra
KauśS, 11, 4, 25.0 grāme dakṣiṇodagdvāraṃ vimitaṃ darbhair āstārayati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 14.0 manthino vimitam //
Āpastambaśrautasūtra
ĀpŚS, 18, 18, 5.1 agreṇāgnīdhraṃ caturapasrāvaṃ vimitaṃ viminvanti purastādunnataṃ paścānninatam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 6.1 tacchālo vā vimitaṃ vā prācīnavaṃśam minvanti /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 5, 4, 4, 21.1 atha manthinaḥ purorucā vimitaṃ viminutaḥ /
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //