Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
Mahābhārata
MBh, 1, 16, 27.2 rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam /
MBh, 1, 118, 20.2 kālāguruvimiśreṇa tathā tuṅgarasena ca //
MBh, 6, 52, 21.2 babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ //
MBh, 6, 58, 58.1 vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca /
MBh, 6, 60, 76.2 siṃhanādāṃśca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 6, 83, 23.1 bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ /
MBh, 6, 86, 73.1 hayā gajāḥ padātāśca vimiśrā dantibhir hatāḥ /
MBh, 7, 72, 22.1 te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ /
MBh, 7, 78, 41.1 bāṇaśabdaravāṃścogrān vimiśrāñ śaṅkhanisvanaiḥ /
MBh, 7, 165, 99.1 tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ /
MBh, 7, 167, 19.2 rathanemisvanaścātra vimiśraḥ śrūyate mahān //
MBh, 8, 27, 76.2 puṃbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā //
MBh, 9, 17, 36.2 bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 10, 1, 60.1 vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ /
MBh, 13, 80, 21.2 nīlotpalavimiśraiśca sarobhir bahupaṅkajaiḥ //
MBh, 13, 84, 69.1 padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ /
Rāmāyaṇa
Rām, Ki, 1, 15.1 vimiśrā vihagāḥ puṃbhir ātmavyūhābhinanditāḥ /
Rām, Yu, 26, 1.1 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 16, 34.2 ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sāṃnipātike //
AHS, Utt., 13, 38.2 cūrṇitaṃ naladapattravimiśraṃ bhinnatāram api rakṣati cakṣuḥ //
Kāmasūtra
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
Liṅgapurāṇa
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
Matsyapurāṇa
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 114, 20.1 tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ /
Suśrutasaṃhitā
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 18, 36.1 kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ /
Su, Cik., 25, 30.1 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena /
Su, Cik., 29, 12.25 āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ /
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 22, 10.2 nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam //
Su, Utt., 24, 39.1 puṣpair vimiśraṃ jalajair vātaghnairauṣadhairapi /
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 42, 73.1 yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje /
Su, Utt., 44, 31.1 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram /
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
Tantrākhyāyikā
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Viṣṇupurāṇa
ViPur, 3, 14, 14.1 pānīyam apyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
Bhāratamañjarī
BhāMañj, 13, 1137.2 yukto vimiśratāṃ yāti śaileṣu salileṣu ca //
Gītagovinda
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
Rasahṛdayatantra
RHT, 5, 20.2 ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //
RHT, 18, 72.2 saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //
Rasaratnasamuccaya
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 16, 150.2 tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā //
Rasārṇava
RArṇ, 16, 68.1 mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 104, 4.2 bilvenājyavimiśreṇa bilvapatrairathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 149, 21.2 pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ //