Occurrences
Mahābhārata
MBh, 1, 61, 86.16 vimukhāñśātravān sarvān kārayiṣyati me sutaḥ /
MBh, 1, 96, 53.47 ūrdhvaretāstvahaṃ bhadre vivāhavimukho 'bhavam /
MBh, 1, 128, 4.103 hayeṣu vinikṛtteṣu vimukho 'bhavad āhave /
MBh, 1, 128, 4.104 sa satyajitam ālokya tathā vimukham āhave /
MBh, 1, 219, 11.1 śatakratuśca samprekṣya vimukhān devatāgaṇān /
MBh, 2, 43, 4.2 durmanā vimukhaścaiva paricakrāma tāṃ sabhām //
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 168, 14.2 turagā vimukhāścāsan prāskhalaccāpi mātaliḥ //
MBh, 3, 221, 35.2 kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata //
MBh, 3, 221, 36.2 dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau //
MBh, 3, 255, 26.1 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 4, 58, 12.3 saṃgrāmavimukhāḥ sarve yodhāste hatacetasaḥ //
MBh, 4, 64, 22.2 sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñśaraiḥ //
MBh, 5, 6, 10.1 amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 165, 8.1 raṇe raṇe 'timānī ca vimukhaścaiva dṛśyate /
MBh, 5, 186, 25.2 vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ //
MBh, 6, 1, 31.1 pareṇa saha saṃyuktaḥ pramatto vimukhastathā /
MBh, 6, 58, 48.1 nadataḥ sīdataścānyān vimukhān samare gajān /
MBh, 6, 61, 12.1 duryodhano 'pi yaccakre dṛṣṭvā svān vimukhān raṇe /
MBh, 6, 61, 13.2 vimukheṣu mahāprājña mama putreṣu saṃjaya //
MBh, 6, 90, 38.1 vimukhāṃścaiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ /
MBh, 6, 97, 20.2 cakre vimukham āsādya mayaṃ śakra ivāhave //
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 98, 22.2 nirutsāhān raṇe cakre vimukhān viparākramān //
MBh, 7, 25, 6.2 bhīmasenasya nārācair vimukhā vimadīkṛtāḥ //
MBh, 7, 31, 28.1 prākrośad anyam anyo 'tra tathānyo vimukho 'dravat /
MBh, 7, 37, 23.2 tatastat sainyam abhavad vimukhaṃ śarapīḍitam //
MBh, 7, 41, 4.2 tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan //
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 3.1 duryodhane 'tha vimukhe rājaputraśate hate /
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 7, 46, 3.3 akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ //
MBh, 7, 71, 24.1 śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ /
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 90, 50.2 vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ //
MBh, 7, 91, 51.1 vimukhāścābhyadhāvanta tava yodhāḥ samantataḥ /
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 144, 27.1 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham /
MBh, 7, 155, 7.1 vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam /
MBh, 7, 161, 50.2 vimukhāḥ pṛṣṭhataścānye tāḍyante pārśvato 'pare //
MBh, 7, 162, 51.2 vimukhaṃ nakulaścakre tat sainyāḥ samapūjayan //
MBh, 7, 165, 104.2 amarṣavaśam āpannāḥ pāñcālā vimukhābhavan //
MBh, 7, 165, 105.1 teṣu kiṃcit prabhagneṣu vimukheṣu sapatnajit /
MBh, 7, 167, 37.1 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ /
MBh, 7, 171, 9.2 yudhiṣṭhirapurogāṃśca vimukhāṃstānmahārathān //
MBh, 7, 171, 45.1 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam /
MBh, 8, 5, 68.1 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ /
MBh, 8, 18, 49.1 pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate /
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 27, 96.2 saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ //
MBh, 8, 43, 14.1 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ /
MBh, 8, 43, 54.1 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt /
MBh, 8, 51, 73.2 niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ //
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 9, 3, 3.1 vimukhe tava putre tu śokopahatacetasi /
MBh, 9, 18, 1.3 tāvakāstava putrāśca prāyaśo vimukhābhavan //
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
MBh, 12, 326, 75.1 trailokye 'pahṛte tena vimukhe ca śacīpatau /
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 14, 78, 32.1 sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ /