Occurrences

Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Rasaratnākara
Rasārṇava
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta

Jaiminīyabrāhmaṇa
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 5.0 vimukhāc ca parebhyaḥ //
Kāṭhakasaṃhitā
KS, 20, 8, 39.0 vimukhān evāsmāt paśūn karoti //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
Buddhacarita
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
Carakasaṃhitā
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Mahābhārata
MBh, 1, 61, 86.16 vimukhāñśātravān sarvān kārayiṣyati me sutaḥ /
MBh, 1, 96, 53.47 ūrdhvaretāstvahaṃ bhadre vivāhavimukho 'bhavam /
MBh, 1, 128, 4.103 hayeṣu vinikṛtteṣu vimukho 'bhavad āhave /
MBh, 1, 128, 4.104 sa satyajitam ālokya tathā vimukham āhave /
MBh, 1, 219, 11.1 śatakratuśca samprekṣya vimukhān devatāgaṇān /
MBh, 2, 43, 4.2 durmanā vimukhaścaiva paricakrāma tāṃ sabhām //
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 168, 14.2 turagā vimukhāścāsan prāskhalaccāpi mātaliḥ //
MBh, 3, 221, 35.2 kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata //
MBh, 3, 221, 36.2 dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau //
MBh, 3, 255, 26.1 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 4, 58, 12.3 saṃgrāmavimukhāḥ sarve yodhāste hatacetasaḥ //
MBh, 4, 64, 22.2 sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñśaraiḥ //
MBh, 5, 6, 10.1 amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 165, 8.1 raṇe raṇe 'timānī ca vimukhaścaiva dṛśyate /
MBh, 5, 186, 25.2 vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ //
MBh, 6, 1, 31.1 pareṇa saha saṃyuktaḥ pramatto vimukhastathā /
MBh, 6, 58, 48.1 nadataḥ sīdataścānyān vimukhān samare gajān /
MBh, 6, 61, 12.1 duryodhano 'pi yaccakre dṛṣṭvā svān vimukhān raṇe /
MBh, 6, 61, 13.2 vimukheṣu mahāprājña mama putreṣu saṃjaya //
MBh, 6, 90, 38.1 vimukhāṃścaiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ /
MBh, 6, 97, 20.2 cakre vimukham āsādya mayaṃ śakra ivāhave //
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 98, 22.2 nirutsāhān raṇe cakre vimukhān viparākramān //
MBh, 7, 25, 6.2 bhīmasenasya nārācair vimukhā vimadīkṛtāḥ //
MBh, 7, 31, 28.1 prākrośad anyam anyo 'tra tathānyo vimukho 'dravat /
MBh, 7, 37, 23.2 tatastat sainyam abhavad vimukhaṃ śarapīḍitam //
MBh, 7, 41, 4.2 tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan //
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 3.1 duryodhane 'tha vimukhe rājaputraśate hate /
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 7, 46, 3.3 akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ //
MBh, 7, 71, 24.1 śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ /
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 90, 50.2 vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ //
MBh, 7, 91, 51.1 vimukhāścābhyadhāvanta tava yodhāḥ samantataḥ /
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 144, 27.1 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham /
MBh, 7, 155, 7.1 vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam /
MBh, 7, 161, 50.2 vimukhāḥ pṛṣṭhataścānye tāḍyante pārśvato 'pare //
MBh, 7, 162, 51.2 vimukhaṃ nakulaścakre tat sainyāḥ samapūjayan //
MBh, 7, 165, 104.2 amarṣavaśam āpannāḥ pāñcālā vimukhābhavan //
MBh, 7, 165, 105.1 teṣu kiṃcit prabhagneṣu vimukheṣu sapatnajit /
MBh, 7, 167, 37.1 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ /
MBh, 7, 171, 9.2 yudhiṣṭhirapurogāṃśca vimukhāṃstānmahārathān //
MBh, 7, 171, 45.1 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam /
MBh, 8, 5, 68.1 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ /
MBh, 8, 18, 49.1 pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate /
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 27, 96.2 saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ //
MBh, 8, 43, 14.1 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ /
MBh, 8, 43, 54.1 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt /
MBh, 8, 51, 73.2 niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ //
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 9, 3, 3.1 vimukhe tava putre tu śokopahatacetasi /
MBh, 9, 18, 1.3 tāvakāstava putrāśca prāyaśo vimukhābhavan //
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
MBh, 12, 326, 75.1 trailokye 'pahṛte tena vimukhe ca śacīpatau /
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 14, 78, 32.1 sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ /
Manusmṛti
ManuS, 4, 241.2 vimukhā bāndhavā yānti dharmas tam anugacchati //
Rāmāyaṇa
Rām, Ki, 18, 35.2 vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate //
Rām, Su, 35, 54.1 athavā yudhyamānasya pateyaṃ vimukhasya te /
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 60, 26.1 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ /
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Utt, 7, 32.1 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt /
Rām, Utt, 15, 11.1 tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani /
Rām, Utt, 15, 22.2 mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ //
Rām, Utt, 23, 41.1 tataste vimukhāḥ sarve patitā dharaṇītale /
Saundarānanda
SaundĀ, 2, 5.2 abhavad yo na vimukhastejasā ditsayaiva ca //
SaundĀ, 3, 8.2 harṣamatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe //
SaundĀ, 12, 2.2 aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.2 vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 47.1 aryaputre tu vimukhe yuṣmābhiḥ sā parājitā /
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
Liṅgapurāṇa
LiPur, 1, 85, 149.1 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe /
LiPur, 1, 85, 182.1 samīpastho 'pyanujñāpya vadettadvimukho gurum /
Matsyapurāṇa
MPur, 7, 35.2 devā mumudire daityā vimukhāḥ syuśca dānavāḥ //
MPur, 160, 20.2 śarairmayūrapatraiśca cakāra vimukhānsurān //
MPur, 172, 12.1 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe /
Meghadūta
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Megh, Uttarameghaḥ, 37.1 tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva /
Viṣṇupurāṇa
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 11, 107.2 tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
Śatakatraya
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
BhāgPur, 3, 5, 3.1 janasya kṛṣṇād vimukhasya daivād adharmaśīlasya suduḥkhitasya /
BhāgPur, 3, 5, 14.1 tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
BhāgPur, 3, 9, 7.1 daivena te hatadhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhendriyā ye /
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 32, 18.1 traivargikās te puruṣā vimukhā harimedhasaḥ /
BhāgPur, 4, 2, 21.2 druhyaty ajñaḥ pṛthagdṛṣṭis tattvato vimukho bhavet //
BhāgPur, 4, 27, 22.2 sthātumarhasi naikatra madyācñāvimukho mune //
BhāgPur, 10, 4, 35.2 haṃsyanyāsaktavimukhānbhagnacāpānayudhyataḥ //
Bhāratamañjarī
BhāMañj, 1, 618.2 vimukhārtimukhaṃ draṣṭuṃ notsahe bhārgavo hyaham //
BhāMañj, 1, 1384.2 āpannatrāṇavimukhaṃ caritaṃ na mahātmanām //
BhāMañj, 5, 473.2 uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā //
BhāMañj, 6, 338.2 vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan //
BhāMañj, 6, 355.2 cakāra vimukhaṃ kopādraudreṇāstreṇa sātyakiḥ //
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 6, 360.2 vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ //
BhāMañj, 7, 159.2 tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ //
BhāMañj, 7, 203.1 śaraiścakāra vimukhānnadīvegānivācalaḥ /
BhāMañj, 7, 289.1 vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam /
BhāMañj, 7, 347.2 lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat //
BhāMañj, 7, 411.2 rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam //
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 476.1 āyānta eva vimukhāstulyābharaṇavāsasaḥ /
BhāMañj, 7, 570.1 vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam /
BhāMañj, 7, 571.2 taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ //
BhāMañj, 13, 89.2 janakaṃ rājyavimukhaṃ yiyāsuṃ kānanaṃ purā //
BhāMañj, 13, 487.2 pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ //
BhāMañj, 13, 1096.2 ucchvāsaśeṣo vimukhaḥ svapne dhāvasi cānyataḥ //
BhāMañj, 13, 1103.1 sa tvaṃ pravṛttivimukho na ca prāpto nivṛttatām /
BhāMañj, 13, 1271.1 ityuktvāntardadhe dharmo mṛtyuśca vimukho yayau /
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
Garuḍapurāṇa
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
Gītagovinda
GītGov, 4, 12.2 tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham //
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
Hitopadeśa
Hitop, 1, 124.3 atyantavimukhe daive vyarthe yatne ca pauruṣe /
Hitop, 1, 183.3 yasyārthino vā śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti //
Rasaratnākara
RRĀ, V.kh., 12, 1.1 samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
Rasārṇava
RArṇ, 15, 38.3 paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /
Āryāsaptaśatī
Āsapt, 2, 34.2 tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 111.1 indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi /
Āsapt, 2, 154.2 mayi padapatite kevalam akāri śukapañjaro vimukhaḥ //
Āsapt, 2, 231.1 cikuravisāraṇatiryaṅnatakaṇṭhī vimukhavṛttir api bālā /
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 506.1 vrīḍāvimukhīṃ vītasnehām āśaṅkya kākuvāṅmadhuraḥ /
Āsapt, 2, 509.1 vimukhe caturmukhe śritavati cānīśabhāvam īśe'pi /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 41.1 anāthaṃ pāpakarmāṇaṃ vimukhaṃ puṇyakarmaṇi /
Haribhaktivilāsa
HBhVil, 3, 243.3 asnāyino 'śuces tasya vimukhāḥ pitṛdevatāḥ //
Haṃsadūta
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām //