Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Śatakatraya
Gītagovinda
Āryāsaptaśatī

Mahābhārata
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 7, 45, 3.1 duryodhane 'tha vimukhe rājaputraśate hate /
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 9, 3, 3.1 vimukhe tava putre tu śokopahatacetasi /
MBh, 12, 326, 75.1 trailokye 'pahṛte tena vimukhe ca śacīpatau /
Rāmāyaṇa
Rām, Utt, 15, 11.1 tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 47.1 aryaputre tu vimukhe yuṣmābhiḥ sā parājitā /
Viṣṇupurāṇa
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 11, 107.2 tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
Śatakatraya
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
Gītagovinda
GītGov, 4, 12.2 tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham //
Āryāsaptaśatī
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 509.1 vimukhe caturmukhe śritavati cānīśabhāvam īśe'pi /