Occurrences
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mahābhārata
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 168, 14.2 turagā vimukhāścāsan prāskhalaccāpi mātaliḥ //
MBh, 4, 58, 12.3 saṃgrāmavimukhāḥ sarve yodhāste hatacetasaḥ //
MBh, 7, 25, 6.2 bhīmasenasya nārācair vimukhā vimadīkṛtāḥ //
MBh, 7, 41, 4.2 tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan //
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 7, 90, 50.2 vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ //
MBh, 7, 91, 51.1 vimukhāścābhyadhāvanta tava yodhāḥ samantataḥ /
MBh, 7, 161, 50.2 vimukhāḥ pṛṣṭhataścānye tāḍyante pārśvato 'pare //
MBh, 7, 165, 104.2 amarṣavaśam āpannāḥ pāñcālā vimukhābhavan //
MBh, 9, 18, 1.3 tāvakāstava putrāśca prāyaśo vimukhābhavan //
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
Manusmṛti
ManuS, 4, 241.2 vimukhā bāndhavā yānti dharmas tam anugacchati //
Rāmāyaṇa
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Utt, 15, 22.2 mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ //
Rām, Utt, 23, 41.1 tataste vimukhāḥ sarve patitā dharaṇītale /
Matsyapurāṇa
MPur, 7, 35.2 devā mumudire daityā vimukhāḥ syuśca dānavāḥ //
MPur, 172, 12.1 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe /
Viṣṇupurāṇa
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 32, 18.1 traivargikās te puruṣā vimukhā harimedhasaḥ /
Bhāratamañjarī
BhāMañj, 7, 476.1 āyānta eva vimukhāstulyābharaṇavāsasaḥ /
BhāMañj, 13, 487.2 pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ //
Garuḍapurāṇa
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
Hitopadeśa
Hitop, 1, 183.3 yasyārthino vā śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti //