Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Carakasaṃhitā
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Mahābhārata
MBh, 1, 128, 4.104 sa satyajitam ālokya tathā vimukham āhave /
MBh, 3, 255, 26.1 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 6, 97, 20.2 cakre vimukham āsādya mayaṃ śakra ivāhave //
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 144, 27.1 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham /
MBh, 7, 162, 51.2 vimukhaṃ nakulaścakre tat sainyāḥ samapūjayan //
MBh, 14, 78, 32.1 sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ /
Rāmāyaṇa
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Utt, 7, 32.1 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt /
Bhāratamañjarī
BhāMañj, 5, 473.2 uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā //
BhāMañj, 6, 355.2 cakāra vimukhaṃ kopādraudreṇāstreṇa sātyakiḥ //
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 7, 289.1 vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam /
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 570.1 vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam /
BhāMañj, 7, 571.2 taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ //
BhāMañj, 13, 89.2 janakaṃ rājyavimukhaṃ yiyāsuṃ kānanaṃ purā //
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 41.1 anāthaṃ pāpakarmāṇaṃ vimukhaṃ puṇyakarmaṇi /