Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Ṛtusaṃhāra
Bhāratamañjarī
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Rasārṇava
Āryāsaptaśatī
Haṭhayogapradīpikā

Arthaśāstra
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
Mahābhārata
MBh, 1, 95, 9.1 tasmin vimarde tumule śastravṛṣṭisamākule /
MBh, 1, 125, 12.3 eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā /
MBh, 3, 15, 18.1 ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava /
MBh, 3, 22, 29.1 tato muhūrtāt pratilabhya saṃjñām ahaṃ tadā vīra mahāvimarde /
MBh, 3, 40, 60.1 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha /
MBh, 3, 268, 40.2 kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ //
MBh, 4, 40, 3.2 yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat //
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 126, 2.2 sthiro bhava sahāmātyo vimardo bhavitā mahān //
MBh, 5, 154, 26.2 vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ //
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 164, 32.2 kartā vimarde sumahat tvadarthe puruṣottamaḥ //
MBh, 5, 165, 22.1 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā /
MBh, 5, 186, 13.2 vimardaste mahābāho vyapayāhi raṇād itaḥ //
MBh, 6, 22, 21.2 saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt //
MBh, 6, 50, 14.1 vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha /
MBh, 6, 73, 39.1 bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte /
MBh, 6, 96, 31.1 vimardaḥ sumahān āsīt tasya sainyasya māriṣa /
MBh, 7, 13, 44.1 lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam /
MBh, 7, 38, 3.2 hanta te sampravakṣyāmi vimardam atidāruṇam /
MBh, 7, 107, 5.2 vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate //
MBh, 7, 113, 26.3 vimardaḥ karṇabhīmābhyām āsīcca paramo raṇe //
MBh, 7, 118, 47.2 so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam //
MBh, 8, 54, 1.2 atha tv idānīṃ tumule vimarde dviṣadbhir eko bahubhiḥ samāvṛtaḥ /
MBh, 8, 65, 13.2 parasparasyāntarepsū vimarde subhīmam abhyāyayatuḥ prahṛṣṭau //
MBh, 8, 65, 14.1 amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 9, 13, 45.1 vimardastu mahān āsīd arjunasya paraiḥ saha /
MBh, 9, 27, 55.1 tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde /
MBh, 9, 54, 39.2 upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ //
MBh, 9, 62, 16.2 vimardaḥ sumahān prāptastvayā yādavanandana //
MBh, 11, 25, 19.1 droṇāstram abhihatyaiṣa vimarde madhusūdana /
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 13, 101, 31.1 manohṛdayanandinyo vimarde madhurāśca yāḥ /
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 15, 26.1 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati /
Rāmāyaṇa
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 61, 8.1 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara /
Rām, Ki, 57, 13.2 devāsuravimardāṃś ca amṛtasya ca manthanam //
Rām, Su, 28, 27.2 āpateyur vimarde 'smin vegenodvignakāriṇaḥ //
Rām, Yu, 33, 45.2 vimarde tumule tasmin devāsuraraṇopame //
Rām, Yu, 50, 18.1 devāsuravimardeṣu bahuśo rākṣasarṣabha /
Rām, Yu, 57, 59.1 tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu valīmukheṣu /
Rām, Yu, 63, 42.1 mahāvimardaṃ samare mayā saha tavādbhutam /
Rām, Yu, 75, 28.2 vimardastumulo yuddhe parasparavadhaiṣiṇoḥ //
Rām, Yu, 80, 25.2 devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ //
Rām, Yu, 80, 27.2 devāsuravimardeṣu mama dattaṃ svayambhuvā //
Amarakośa
AKośa, 1, 168.2 vimardotthe parimalo gandhe janamanohare //
Bhallaṭaśataka
BhallŚ, 1, 3.1 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 77.1 kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ /
Daśakumāracarita
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Matsyapurāṇa
MPur, 47, 35.1 devāsuravimardeṣu jāyate harirīśvaraḥ /
MPur, 47, 38.1 mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ /
MPur, 148, 63.2 samprāpto'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha /
MPur, 150, 69.2 mahāhavavimardeṣu dṛptaśatruvināśinīm //
MPur, 150, 152.3 vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ //
MPur, 154, 482.1 vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ /
MPur, 174, 42.1 devāsuravimardeṣu bahuśo dṛṣṭavikramam /
Sāṃkhyakārikā
SāṃKār, 1, 46.2 guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.2 parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam //
Bhāratamañjarī
BhāMañj, 7, 175.2 tasminvimarde tumule dikṣu ruddhāsu pāṃsubhiḥ //
BhāMañj, 7, 617.1 tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare /
BhāMañj, 8, 21.1 vimarde nibiḍe tasminnakulaṃ vadhagocaram /
BhāMañj, 11, 47.2 tasminhate tadvimardaśabdena bubudhe janaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 53.0 tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ //
Rasendracintāmaṇi
RCint, 8, 171.1 svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /
Rasārṇava
RArṇ, 6, 18.3 aumadaṇḍavimardena gaganaṃ dravati sphuṭam //
Āryāsaptaśatī
Āsapt, 2, 210.2 lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 73.2 atiśūnye vimardaś ca bherīśabdas tadā bhavet //