Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Tantrāloka
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 9, 51.1 chedanabhedanavilekhanavimardanāvasphoṭanāni nākasmāt kuryāt //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 28.0 tṛṇachedanaloṣṭavimardanāṣṭhevanāni cākāraṇāt //
Carakasaṃhitā
Ca, Sū., 5, 85.1 snehābhyaṅgādyathā kumbhaścarma snehavimardanāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 10.1 vātaghnatailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam /
AHS, Sū., 13, 11.2 anekarūpo vyāyāmaś cintā rūkṣaṃ vimardanam //
AHS, Utt., 8, 4.2 vimardanāt syācca śamaḥ kṛcchronmīlaṃ vadanti tat //
AHS, Utt., 33, 17.1 vimardanādiduṣṭena vāyunā carma meḍhrajam /
Kāmasūtra
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kūrmapurāṇa
KūPur, 2, 16, 62.2 kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam //
KūPur, 2, 44, 89.2 prācetasatvaṃ dakṣasya dakṣayajñavimardanam //
Liṅgapurāṇa
LiPur, 1, 2, 37.1 vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam /
LiPur, 1, 97, 42.2 yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam //
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 20.2 kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ //
Bhāratamañjarī
BhāMañj, 7, 800.1 sa devastripurārātir gajāsuravimardanaḥ /
Rasahṛdayatantra
RHT, 2, 7.1 amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /
Rasamañjarī
RMañj, 1, 29.2 yuktaṃ sarvasya sūtasya taptakhalve vimardanam //
Rasaratnākara
RRĀ, V.kh., 2, 45.1 yuktaṃ sarvasya sūtasya taptakhalve vimardanam /
Rasendracintāmaṇi
RCint, 8, 264.1 tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /
Tantrāloka
TĀ, 4, 119.1 saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 240.2 pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.2 śarvasyoraḥsthalājjajñe umā kucavimardanāt //