Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
TĀ, 3, 88.1 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
TĀ, 3, 197.1 vimarśātmaika evānyāḥ śaktayo 'traiva niṣṭhitāḥ /
TĀ, 4, 182.2 hṛdaye svavimarśo 'sau drāvitāśeṣaviśvakaḥ //
TĀ, 5, 62.2 anuttaravimarśe prāgvyāpārādivivarjite //
TĀ, 5, 63.1 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 230.2 ekāśītipadodāravimarśakramabṛṃhitaḥ //
TĀ, 11, 46.1 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 11, 71.2 saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate //
TĀ, 16, 250.2 mantrātmāsau vimarśaśca śuddho 'pāśavatātmakaḥ //
TĀ, 16, 258.1 prākkutaḥ sa vimarśāccetkutaḥ so 'pi nirūpaṇe /
TĀ, 16, 261.1 vimarśaḥ kalpyate so 'pi tadātmaiva suniścitaḥ /
TĀ, 16, 264.2 tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret //
TĀ, 16, 264.2 tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret //
TĀ, 16, 286.1 tadvimarśasvabhāvā hi sā vācyā mantradevatā /
TĀ, 19, 42.2 mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam //