Occurrences

Mahābhārata
Rāmāyaṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra

Mahābhārata
MBh, 1, 155, 16.2 vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana //
MBh, 12, 84, 50.1 teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra /
Rāmāyaṇa
Rām, Bā, 17, 38.1 kāryasya na vimarśaṃ ca gantum arhasi kauśika /
Rām, Yu, 102, 17.1 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan /
Kathāsaritsāgara
KSS, 3, 6, 124.2 pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 12.2 svabhāvamavabhāsasya vimarśaṃ vidur anyathā /
Tantrasāra
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //