Occurrences

Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa

Mahābhārata
MBh, 1, 57, 34.2 tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat /
MBh, 1, 147, 13.1 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam /
MBh, 3, 175, 21.1 sa hi prayatnam akarot tīvram ātmavimokṣaṇe /
MBh, 3, 232, 19.3 pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam //
MBh, 3, 235, 9.2 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati /
MBh, 4, 20, 14.2 ārtayaitanmayā bhīma kṛtaṃ bāṣpavimokṣaṇam /
MBh, 7, 126, 32.1 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam /
MBh, 12, 10, 5.1 bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt /
MBh, 12, 324, 17.1 devāstu sahitāḥ sarve vasoḥ śāpavimokṣaṇam /
MBh, 12, 324, 20.2 kāmaṃ sa tava tuṣṭātmā kuryācchāpavimokṣaṇam //
MBh, 14, 83, 6.2 hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe //
Rāmāyaṇa
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 66, 4.2 asya śokavipākasya muhūrtaṃ syād vimokṣaṇam //
Rām, Utt, 30, 10.2 śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe //
Śira'upaniṣad
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 30.2 tatpānanāvanābhyaṅgair devagrahavimokṣaṇam //
AHS, Utt., 7, 26.1 kṣīradroṇe pacet siddham apasmāravimokṣaṇam /
AHS, Utt., 32, 6.1 vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca /
Bodhicaryāvatāra
BoCA, 4, 41.1 daśadigvyomaparyantajagatkleśavimokṣaṇe /
Divyāvadāna
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Liṅgapurāṇa
LiPur, 1, 80, 1.2 kathaṃ paśupatiṃ dṛṣṭvā paśupāśavimokṣaṇam /
LiPur, 1, 80, 53.2 vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam //
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 81, 4.2 vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam //
Suśrutasaṃhitā
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 4, 19.2 śirogataṃ śirobastirhanti vāsṛgvimokṣaṇam //
Su, Cik., 25, 13.2 tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam //
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Garuḍapurāṇa
GarPur, 1, 162, 14.1 dūṣayitvā vasādīṃśca raukṣyādraktavimokṣaṇam /