Occurrences

Āśvālāyanaśrautasūtra
Mahābhārata
Saundarānanda
Kirātārjunīya
Tantrākhyāyikā
Bhāgavatapurāṇa
Ānandakanda

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
Mahābhārata
MBh, 3, 22, 1.3 yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ //
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 7, 57, 32.1 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan /
MBh, 8, 16, 11.1 bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat /
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 66, 24.2 nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau //
Saundarānanda
SaundĀ, 1, 28.2 muniḥ sa viyadutpatya tānuvāca nṛpātmajān //
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
Kirātārjunīya
Kir, 16, 44.2 jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //
Tantrākhyāyikā
TAkhy, 1, 145.1 tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 32.1 tarhy eva tannābhisaraḥsarojam ātmānam ambhaḥ śvasanaṃ viyac ca /
Ānandakanda
ĀK, 1, 2, 100.2 vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret //