Occurrences

Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
Buddhacarita
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 6, 43.1 madviyogaṃ prati chanda saṃtāpastyajyatāmayam /
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 9, 32.2 yadā tu bhūtvāpi ciraṃ viyogastato guruṃ snigdhamapi tyajāmi //
BCar, 9, 35.1 yathādhvagānamiha saṃgatānāṃ kāle viyogo niyataḥ prajānām /
Carakasaṃhitā
Ca, Sū., 11, 12.2 saṃyoge ca viyoge ca teṣāṃ karmaiva kāraṇam //
Ca, Sū., 26, 33.1 vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Śār., 1, 142.2 viyogaḥ sarvasaṃyogairapunarbhava ucyate //
Ca, Śār., 5, 8.1 tasya hetuḥ utpattiḥ vṛddhiḥ upaplavaḥ viyogaśca /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Mahābhārata
MBh, 1, 144, 8.3 suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ /
MBh, 3, 49, 4.1 tadviyogāddhi tān sarvāñśokaḥ samabhipupluve /
MBh, 3, 49, 4.2 dhanaṃjayaviyogācca rājyanāśācca duḥkhitāḥ //
MBh, 3, 62, 16.3 nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavatyaham //
MBh, 3, 203, 44.2 taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam //
MBh, 3, 262, 13.2 bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me //
MBh, 5, 165, 6.2 karaṇānāṃ viyogācca tena me 'rdharatho mataḥ /
MBh, 6, BhaGī 6, 23.1 taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitam /
MBh, 12, 137, 59.2 duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam //
MBh, 12, 149, 44.1 aho putraviyogena mṛtaśūnyopasevanāt /
MBh, 12, 149, 80.3 iṣṭabandhuviyogaśca tathaivālpaṃ ca jīvitam //
MBh, 12, 157, 10.1 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ /
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 301, 19.2 iṣṭāniṣṭaviyogānāṃ kṛtānām avikatthanam //
MBh, 12, 305, 8.2 saṃvatsaraviyogasya sambhaveyuḥ śarīriṇaḥ //
MBh, 12, 329, 14.2 kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa /
MBh, 12, 347, 4.2 madviyogena suśroṇi viyuktā dharmasetunā //
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 148, 33.2 anye caitat prapadyante viyoge tasya dehinaḥ //
MBh, 14, 28, 11.2 prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi /
MBh, 15, 15, 9.1 te vinīya tam āyāsaṃ kururājaviyogajam /
MBh, 15, 42, 13.3 viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ //
MBh, 15, 42, 14.1 viyoge doṣadarśī yaḥ saṃyogam iha varjayet /
MBh, 15, 42, 14.2 asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam //
Manusmṛti
ManuS, 12, 79.1 bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ /
Nyāyasūtra
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
Rāmāyaṇa
Rām, Ay, 18, 22.1 tvadviyogān na me kāryaṃ jīvitena sukhena vā /
Rām, Ay, 26, 3.2 tvadviyogena me rāma tyaktavyam iha jīvitam //
Rām, Ay, 46, 31.2 tava tāta viyogena putraśokākulām iva //
Rām, Ār, 56, 12.2 madviyogena vaidehī vyaktaṃ śocati durmanāḥ //
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 29, 12.1 api tāṃ madviyogāc ca saukumāryāc ca bhāminīm /
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 55, 34.2 diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītāviyogajam //
Rām, Yu, 5, 8.1 tadviyogendhanavatā taccintāvipulārciṣā /
Rām, Yu, 99, 24.2 ātmānam anuśocāmi tvadviyogena duḥkhitām //
Rām, Utt, 35, 22.1 eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ /
Rām, Utt, 96, 8.2 lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ //
Saundarānanda
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 11, 38.2 viyogānniyataḥ śoko viyogaśca dhruvo divi //
SaundĀ, 11, 38.2 viyogānniyataḥ śoko viyogaśca dhruvo divi //
Abhidharmakośa
AbhidhKo, 1, 18.2 dhātunā ca svabhāvena parabhāvaviyogataḥ //
Amaruśataka
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
AmaruŚ, 1, 105.1 prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya /
Bhallaṭaśataka
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bodhicaryāvatāra
BoCA, 7, 39.1 dharmacchandaviyogena paurvikeṇa mamādhunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 1.1 atha bibhrad durucchedaṃ śokaṃ bhrātṛviyogajam /
BKŚS, 5, 143.2 tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat //
BKŚS, 11, 89.1 mayoktam aham apy aṅgaṃ tvadviyogarujāturam /
BKŚS, 18, 108.1 atha sā madviyogena madduḥkhena ca karśitā /
BKŚS, 18, 690.1 satvathā tadviyogāgnitaptāny aṅgāni sāgare /
BKŚS, 19, 133.2 prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram //
Daśakumāracarita
DKCar, 1, 2, 16.3 tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
Divyāvadāna
Divyāv, 13, 32.1 atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ //
Divyāv, 13, 55.1 kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 112.1 kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Kirātārjunīya
Kir, 3, 8.2 samujhitajñātiviyogakhedaṃ tvatsaṃnidhāvucchvasatīva cetaḥ //
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 9, 13.2 āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 15.1 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
Kāmasūtra
KāSū, 1, 3, 19.1 tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /
KāSū, 2, 10, 6.2 punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ //
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat //
KāSū, 6, 2, 4.26 gamanaṃ viyoge /
Kātyāyanasmṛti
KātySmṛ, 1, 599.1 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
Kūrmapurāṇa
KūPur, 1, 11, 239.1 aśeṣabhūtāntarasaṃniviṣṭaṃ pradhānapuṃyogaviyogahetum /
KūPur, 1, 15, 188.3 purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum //
KūPur, 2, 31, 48.1 yogino yogatattvajñā viyogābhimukhāniśam /
Liṅgapurāṇa
LiPur, 1, 70, 80.2 kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam //
LiPur, 1, 72, 109.2 yāvanna yānti deveśa viyogaṃ tāvadeva tu //
Matsyapurāṇa
MPur, 24, 19.2 kumāravanamāśritya viyogādurvaśībhavāt //
MPur, 24, 30.2 śaśāpa bharataḥ krodhādviyogādasya bhūtale //
MPur, 70, 24.2 paripṛṣṭo'smi tenāśu viyogo vo bhaviṣyati /
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā /
MPur, 96, 24.2 janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam //
Meghadūta
Megh, Uttarameghaḥ, 20.2 kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām //
Megh, Uttarameghaḥ, 49.2 itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 14.1 viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 14.1 viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.14 yasmāt sati vibhutve anadhikārakṛtatvād viyogasya /
PABh zu PāśupSūtra, 1, 42, 12.0 āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.6 mānasaṃ priyaviyogāpriyasaṃyogādi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.45 naiṣām ādiḥ saṃprayogo viyogo vopalabhyate /
Tantrākhyāyikā
TAkhy, 1, 192.1 sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt //
TAkhy, 1, 267.1 tenāpi yathāvṛttam ātmano viyogaḥ sārthavāhāt samākhyātaḥ //
TAkhy, 1, 390.1 tad vicintyatām āhārasuhṛdviyogayoḥ ko garīyān //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 28.1, 8.1 yogāṅgānuṣṭhānam aśuddher viyogakāraṇam yathā paraśuśchedyasya //
YSBhā zu YS, 2, 28.1, 12.3 viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam //
YSBhā zu YS, 2, 28.1, 20.1 viyogakāraṇaṃ tad evāśuddheḥ //
Śatakatraya
ŚTr, 3, 13.1 avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn /
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.2 na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 23.2 apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām //
ṚtuS, Tṛtīyaḥ sargaḥ, 9.2 patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.2 kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 5.1 vāhanabandhuviyogo mantrakhāvo ripukṣayaś ceti /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 6.1 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
BhāgPur, 10, 1, 51.1 agneryathā dāruviyogayogayoradṛṣṭato 'nyanna nimittamasti /
BhāgPur, 10, 1, 51.2 evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ //
BhāgPur, 10, 4, 20.2 dehayogaviyogau ca saṃsṛtirna nivartate //
BhāgPur, 11, 12, 10.2 vigāḍhabhāvena na me viyogatīvrādhayo 'nyaṃ dadṛśuḥ sukhāya //
Bhāratamañjarī
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 1, 814.2 jāyante priyasaṃyogā viyoge hṛdayacchidaḥ //
BhāMañj, 1, 978.2 mahatāmapi durlaṅghyā viyogaviṣamā vipat //
BhāMañj, 13, 45.2 mitrabandhuviyogogragrāhasaṃsāravāridhim //
BhāMañj, 13, 124.1 na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ /
BhāMañj, 13, 640.2 viyogasāre saṃsāre satyānnānyatparāyaṇam //
BhāMañj, 13, 700.2 saṃsārādhvani tatko 'yaṃ viyoge mohavibhramaḥ //
BhāMañj, 13, 704.2 marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ //
BhāMañj, 13, 706.1 āgatenāpi kiṃ tena viyoge duḥkhadāyinā /
BhāMañj, 13, 886.1 āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ /
BhāMañj, 13, 995.2 dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ //
BhāMañj, 13, 1058.1 satāṃ bhogaviyogeṣu nirvedo nāma jāyate /
BhāMañj, 13, 1291.2 ubhayoḥ saṃgamaḥ siddhyai viyogo niṣphalo 'nayoḥ //
BhāMañj, 15, 13.1 viyogaśatadagdhānāmavamānaviṣāśinām /
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
BhāMañj, 16, 66.1 vrajanvṛṣṇiviyogārtaḥ kirīṭī hastināpuram /
Garuḍapurāṇa
GarPur, 1, 38, 3.2 mārge tṛtīyāmārabhya pūjayenna viyogabhāk //
GarPur, 1, 114, 34.2 na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt //
GarPur, 1, 115, 18.1 kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaḥ kujanasya sevā /
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 143, 12.1 rāmasya tu viyogena rājā svargaṃ samāśritaḥ /
Hitopadeśa
Hitop, 4, 70.3 viyogasākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati //
Hitop, 4, 81.2 saṃyogo hi viyogasya saṃsūcayati sambhavam /
Hitop, 4, 84.2 sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate //
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Kathāsaritsāgara
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 2, 1, 34.2 tasyāścaturdaśasamā viyogaste bhaviṣyati //
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 2, 200.1 itthaṃ narapate dīrghaviyogavyasanārṇavam /
KSS, 3, 1, 62.1 abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
KSS, 3, 1, 90.1 gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ /
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 3, 3, 27.1 urvaśī tu viyogārtā gandharvaviṣayasthitā /
KSS, 3, 3, 31.2 prāpi soḍhaviyogatvādvrīḍā vāsavadattayā //
KSS, 3, 3, 48.1 tena deva bhavadbhaktisoḍhāsahyaviyogayā /
KSS, 5, 1, 31.1 madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
KSS, 5, 2, 83.2 brahman vijayadattena viyogaste bhaviṣyati //
KSS, 5, 2, 287.2 viyogo 'tra yathā bhūtastat sarvaṃ viditaṃ ca vaḥ //
Kālikāpurāṇa
KālPur, 54, 14.1 kṛte viyoge hastasya puṣpāttasmācca bhairava /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 10.0 tataś ca katham anayor ādyaḥ saṃyogaḥ tadabhāvāc ca kathaṃ tatpūrvako viyogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 8.2 pramāṇetarasāmānyasthiter anyaviyogataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 1.0 vacanaṃ bhāṣaṇam ādānaṃ grahaṇaṃ saṃhlādaḥ ānandaḥ visargo malaviyogaḥ vihṛtiḥ sañcāraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
Tantrāloka
TĀ, 5, 3.2 upāyāntarasāpekṣyaviyogenaiva jāyate //
TĀ, 16, 60.1 malatrayaviyogena śarīraṃ na prarohati /
TĀ, 16, 61.2 rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat //
TĀ, 16, 248.2 tattanmantreṇa juhuyājjanmayogaviyogayoḥ //
TĀ, 17, 33.2 śiṣyadehasya tejobhī raśmimātrāviyogataḥ //
Āryāsaptaśatī
Āsapt, 2, 232.2 kim uṣasi viyogakātaram asameṣur ivārdhanārācam //
Āsapt, 2, 520.1 veda caturṇāṃ kṣaṇadā praharāṇāṃ saṅgamaṃ viyogaṃ ca /
Āsapt, 2, 587.1 suditaṃ tad eva yatra smāraṃ smāraṃ viyogaduḥkhāni /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 19.0 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 19.0 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 20.0 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 3.0 anye tu evaṃbhūtasaṅgaṃ janmani buddhyādiviyogaṃ ca maraṇe bruvate //
Śukasaptati
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śyainikaśāstra
Śyainikaśāstra, 3, 34.2 vicyutiścāpi tasyaiva viyogenāpadiśyate //
Caurapañcaśikā
CauP, 1, 26.2 haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi //
CauP, 1, 30.1 adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām /
Haribhaktivilāsa
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 20.2, 3.0 tadviyogakaraṇaṃ doṣāntarāpekṣayātidurghaṭam iti svābhāvikā ityupacaryante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 65.3 tvadviyogena me putra pañcatvaṃ bhāvyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 106, 6.1 yathā te devadeveśa na viyogaḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 108, 22.1 saptajanmāni dāmpatyaviyogo na bhavet kvacit //
SkPur (Rkh), Revākhaṇḍa, 156, 41.1 sapta janmāni tasyaiva viyogo na ca vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 182, 51.2 na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha //
SkPur (Rkh), Revākhaṇḍa, 198, 34.1 keṣāṃcitputramaraṇe viyogāt priyamitrayoḥ /