Occurrences

Mahābhārata
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 205, 25.3 yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam /
MBh, 1, 213, 2.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān /
MBh, 3, 43, 2.1 tataś cintayamānasya guḍākeśasya dhīmataḥ /
MBh, 3, 44, 26.1 smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk /
MBh, 3, 45, 32.1 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ /
MBh, 3, 142, 8.1 taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam /
MBh, 3, 159, 28.1 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ /
MBh, 3, 180, 9.2 pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat //
MBh, 3, 255, 39.2 ityukto bhīmasenas tu guḍākeśena dhīmatā /
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 4, 2, 15.2 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 4, 2, 20.28 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 4, 2, 20.40 śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 154, 13.2 senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam //
MBh, 5, 160, 2.1 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ /
MBh, 5, 166, 28.1 lohitākṣo guḍākeśo nārāyaṇasahāyavān /
MBh, 5, 195, 8.1 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ /
MBh, 6, 22, 14.2 abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ //
MBh, 6, BhaGī 1, 24.1 evamukto hṛṣīkeśo guḍākeśena bhārata /
MBh, 6, BhaGī 2, 9.2 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa /
MBh, 6, BhaGī 10, 20.1 ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ /
MBh, 6, BhaGī 11, 7.2 mama dehe guḍākeśa yaccānyaddraṣṭumicchasi //
MBh, 7, 62, 20.1 yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ /
MBh, 7, 85, 80.1 śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ /
MBh, 7, 102, 35.2 śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ //
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 29, 1.3 guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ //
MBh, 14, 15, 11.1 tataḥ kathānte govindo guḍākeśam uvāca ha /
MBh, 14, 73, 17.2 guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ //
MBh, 14, 73, 28.2 parivavrur guḍākeśaṃ tatrākrudhyad dhanaṃjayaḥ //
MBh, 14, 79, 13.2 lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu //
MBh, 14, 85, 1.3 pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ /
MBh, 15, 17, 6.2 hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 17.2 ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha //
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /