Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasataraṅgiṇī
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 2, 12.2 yavān kulatthān kolāni guḍūcīṃ madanāni ca //
Ca, Sū., 3, 3.1 āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṃ haridre /
Ca, Sū., 3, 22.1 rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 21, 22.1 guḍūcībhadramustānāṃ prayogastraiphalastathā /
Ca, Sū., 26, 49.2 arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 3, 198.2 kirātatiktakaṃ mustaṃ guḍūcīṃ viśvabheṣajam //
Ca, Cik., 3, 202.2 guḍūcyāmalakaṃ mustamardhaślokasamāpanāḥ //
Ca, Cik., 3, 211.2 guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī //
Ca, Cik., 3, 222.1 vasāṃ guḍūcīṃ triphalāṃ trāyamāṇāṃ yavāsakam /
Ca, Cik., 3, 247.1 guḍūcīṃ trāyamāṇāṃ ca candanaṃ madhukaṃ vṛṣam /
Ca, Cik., 3, 252.1 paṭolapicumardābhyāṃ guḍūcyā madhukena ca /
Ca, Cik., 3, 299.1 triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva vā /
Ca, Cik., 1, 3, 30.2 raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ //
Amarakośa
AKośa, 2, 131.1 vatsādanī chinnaruhā guḍūcī tantrikāmṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 29.2 pāṭhāpāmārgakāṃsyāyoguḍūcīdhanvayāsakam //
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Sū., 15, 15.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
AHS, Sū., 15, 16.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
AHS, Śār., 2, 7.2 upavāso ghanośīraguḍūcyaraludhānyakāḥ //
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 52.1 athavā pippalīmūlaguḍūcīviśvabheṣajam /
AHS, Cikitsitasthāna, 1, 66.2 nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā //
AHS, Cikitsitasthāna, 1, 94.1 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya vā /
AHS, Cikitsitasthāna, 1, 154.1 yojayet triphalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak /
AHS, Cikitsitasthāna, 3, 3.2 guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalād rase //
AHS, Cikitsitasthāna, 3, 164.1 vṛṣavyāghrīguḍūcīnāṃ pattramūlaphalāṅkurāt /
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 7, 25.2 guḍūcībhadramustānāṃ paṭolasyāthavā rasam //
AHS, Cikitsitasthāna, 11, 12.1 dhavasaptāhvakuṭajaguḍūcīcaturaṅgulam /
AHS, Cikitsitasthāna, 12, 7.1 madhuyuktaṃ guḍūcyā vā rasam āmalakasya vā /
AHS, Cikitsitasthāna, 16, 13.1 vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ /
AHS, Cikitsitasthāna, 16, 43.2 triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam //
AHS, Cikitsitasthāna, 16, 53.2 guḍūcīsvarasakṣīrasādhitena halīmakī //
AHS, Cikitsitasthāna, 18, 6.1 durālabhāṃ parpaṭakaṃ guḍūcīṃ viśvabheṣajam /
AHS, Cikitsitasthāna, 18, 30.1 devadāruguḍūcyośca prayogair girijasya ca /
AHS, Cikitsitasthāna, 19, 39.2 kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam //
AHS, Cikitsitasthāna, 19, 86.1 citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi /
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā /
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 55.1 guḍūcyairaṇḍabhūtīkabhārgīvṛṣakarohiṣam /
AHS, Utt., 9, 27.1 paṭolamustamṛdvīkāguḍūcītriphalodbhavam /
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 22, 68.1 guḍūcīnimbakuṭajahaṃsapadībalādvayaiḥ /
AHS, Utt., 22, 78.2 guḍūcīnimbakalkottho madhutailasamanvitaḥ //
AHS, Utt., 22, 97.1 kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ /
AHS, Utt., 34, 28.2 guḍūcīsairyakābhīruśukanāsāpunarnavaiḥ //
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
AHS, Utt., 38, 20.1 pālindīśvetakaṭabhībilvamūlaguḍūcibhiḥ /
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /
Liṅgapurāṇa
LiPur, 1, 85, 188.2 dūrvāṅkurāstilā vāṇī guḍūcī ghuṭikā tathā //
Suśrutasaṃhitā
Su, Sū., 12, 26.2 vraṇaṃ guḍūcīpattrair vā chādayed athavaudakaiḥ //
Su, Sū., 25, 21.2 mūrvāguḍūcītānair vā sīvyedvellitakaṃ śanaiḥ //
Su, Sū., 38, 6.1 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //
Su, Sū., 38, 29.1 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti //
Su, Sū., 38, 33.1 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti //
Su, Sū., 38, 50.1 guḍūcīnimbakustumburucandanāni padmakaṃ ceti //
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 38, 72.1 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ //
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Sū., 46, 270.1 aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ /
Su, Cik., 1, 115.1 pāṭhāmūrvāguḍūcīnāṃ kākamācīharidrayoḥ /
Su, Cik., 2, 74.1 viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 13.1 paṭolatriphalābhīruguḍūcīkaṭukākṛtam /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 15, 44.1 balākalpenātibalāguḍūcyādityaparṇiṣu /
Su, Cik., 20, 50.2 kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca //
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 37, 34.1 guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ /
Su, Cik., 38, 43.2 pañcamūlībalārāsnāguḍūcīsuradārubhiḥ //
Su, Cik., 38, 47.1 guḍūcītriphalārāsnādaśamūlabalāpalaiḥ /
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 39, 152.2 patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet //
Su, Utt., 39, 170.1 śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu /
Su, Utt., 39, 173.1 drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ /
Su, Utt., 39, 174.1 guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ /
Su, Utt., 39, 178.1 guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā /
Su, Utt., 39, 186.2 saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca //
Su, Utt., 39, 213.1 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam /
Su, Utt., 39, 221.2 guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ //
Su, Utt., 39, 226.2 paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ //
Su, Utt., 39, 243.2 balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu //
Su, Utt., 39, 245.2 śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ //
Su, Utt., 40, 50.2 śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā //
Su, Utt., 40, 53.1 vacā guḍūcīkāṇḍāni yogo 'yaṃ paramo mataḥ /
Su, Utt., 40, 62.1 pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī /
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 49, 24.1 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 39.0 tagaraguḍūcīmadhuphāṇitakṣīrakṣāralavaṇāni ceti vamanopayogīni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 45.2 guḍūcī kuṇḍalī chinnaruhā kāṇḍodbhavāmṛtā //
AṣṭNigh, 1, 63.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
AṣṭNigh, 1, 66.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
AṣṭNigh, 1, 67.1 nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 1.1 guḍūcyamṛtavallī ca chinnā chinnaruhāmṛtā /
DhanvNigh, 1, 5.2 guḍūcī svarase tiktā kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 6.1 guḍūcyāyuṣpradā medhyā tiktā saṃgrāhiṇī balā /
DhanvNigh, 1, 7.1 guḍūcī kaphavātaghnī pittamedoviśoṣiṇī /
DhanvNigh, 1, 8.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā /
Garuḍapurāṇa
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
GarPur, 1, 167, 58.2 śatāvarīguḍūcyagniviḍaṅgena yutāthavā //
GarPur, 1, 167, 59.1 śatāvarī guḍūcyagniḥ śuṇṭhī mūṣalikā balā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 38.2 guḍūcī kuṇḍalī chinnā vayasthāmṛtavallarī //
MPālNigh, Abhayādivarga, 40.1 guḍūcī kaṭukā laghvī svādupākā rasāyanī /
MPālNigh, Abhayādivarga, 41.3 vātāsram ugraṃ rubutailamiśrā śuṃṭhyāmavātaṃ śamayed guḍūcī //
Rasamañjarī
RMañj, 9, 53.2 yavakṣāraṃ viḍaṅgaṃ ca guḍūcī ca hareṇukā //
Rasaprakāśasudhākara
RPSudh, 9, 20.2 vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate //
Rasaratnasamuccaya
RRS, 14, 13.3 guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ //
RRS, 14, 27.2 guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā //
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
RRS, 15, 71.1 guḍūcyāḥ svarasenāpi bhūkadambarasena vā /
RRS, 16, 36.2 rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā /
Rasaratnākara
RRĀ, R.kh., 3, 37.2 guḍūcī mūṣalī puṅkhā bhṛṅgarāḍraktacitrakam //
RRĀ, Ras.kh., 4, 101.1 guḍūcī musalī muṇḍī nirguṇḍī ca śatāvarī /
RRĀ, Ras.kh., 6, 46.2 guḍūcyā gajapippalyā kadalyā kokilākṣakaiḥ //
RRĀ, Ras.kh., 6, 49.2 gokṣuro vānarībījaṃ guḍūcī gajapippalī //
RRĀ, V.kh., 3, 29.2 guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //
Rasendracūḍāmaṇi
RCūM, 7, 9.2 bhārṅgī viṣaghnī guḍūcī vāsā bhṛṅgī ca pāgavaḥ //
Rasendrasārasaṃgraha
RSS, 1, 99.2 musalī hiṅguguḍūcī śigrurgirikarṇikā mahārāṣṭrī //
RSS, 1, 332.1 śatāvarī balā dhātrī guḍūcīvṛddhadārakaiḥ /
RSS, 1, 386.1 guḍūcītriphalākvāthe kṣīre caiva viśeṣataḥ /
Rasādhyāya
RAdhy, 1, 101.1 guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam /
Rasārṇava
RArṇ, 7, 108.2 guḍūcī haṃsapādī ca naktamālaḥ phalatrayam //
RArṇ, 17, 97.1 guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ /
Rājanighaṇṭu
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, Guḍ, 1.1 guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā /
RājNigh, Guḍ, 13.1 jñeyā guḍūcy amṛtavally amṛtā jvarāriḥ śyāmā varā surakṛtā madhuparṇikā ca /
RājNigh, Guḍ, 16.2 guḍūcyor ubhayor ittham ekatriṃśad ihābhidhāḥ //
RājNigh, Guḍ, 17.1 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Miśrakādivarga, 17.0 guḍūcyā militaṃ tacca cāturbhadrakamucyate //
RājNigh, Miśrakādivarga, 30.1 guḍūcī gokṣuraścaiva mūṣalī muṇḍikā tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 37.1 chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī /
RājNigh, Ekārthādivarga, Ekārthavarga, 48.2 vatsādanī guḍūcyāṃ ca somavallyantravallikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 4.1 mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.1 syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.1 munipriyo varāyāṃ tu guḍūcī tu viḍaṅgake /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 17.2 arkāguruguḍūcīnāṃ tiktānāṃ coṣṇam ucyate //
SarvSund zu AHS, Utt., 39, 45.2, 3.0 tathā guḍūcyā rasaṃ prayuñjīta //
Ānandakanda
ĀK, 1, 7, 132.2 tadasātmye varākvāthaṃ guḍūcyā vā kaṣāyakam //
ĀK, 1, 9, 54.2 guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ //
ĀK, 1, 9, 58.1 palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati /
ĀK, 1, 15, 117.1 vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ /
ĀK, 1, 15, 619.1 guḍūcīsvarasenāpi bhāvayedekaviṃśatim /
ĀK, 1, 23, 596.2 vajrakandaṃ guḍūcī ca uccaṭādisamanvitam //
ĀK, 2, 8, 94.1 guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.1 amṛtavallī guḍūcī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 75.1 sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam /
ŚdhSaṃh, 2, 12, 76.2 dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.3 lohāḍhakau nimbaguḍūcisarpiryavair yathāvat paridhūpayecca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 20.0 chinnā guḍūcī tasyāḥ svarasenānupānam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 18.0 vāsā āṭarūṣakaḥ amṛtā guḍūcī //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 21.0 anupāne varākvāthaṃ triphalākvātham chinnāsatvaṃ guḍūcīsatvaṃ //
Abhinavacintāmaṇi
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
ACint, 1, 125.2 jīvakarṣabhakābhāve guḍūcī vaṃśalocane //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 6.1 guḍūcī madhuparṇī syād amṛtāmṛtavallarī /
BhPr, 6, Guḍūcyādivarga, 8.2 guḍūcī kaṭukā tiktā svādupākā rasāyanī //
BhPr, 7, 3, 139.1 lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.2 jīrṇajvare guḍūcī kāse śvāse ca śasyate vyāghrī /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 43.2 madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 dhātakīpuṣpāṇi indrayavaḥ mustaṃ lodhraṃ bilvaṃ guḍūcī etaiḥ śāṇaṃ ṭaṅkaṃ madhunā lihet //
Rasataraṅgiṇī
RTar, 2, 18.1 guḍūcī nimbamūlatvak bhiṣaṅmātā nidigdhikā /
Yogaratnākara
YRā, Dh., 146.1 guḍūcīsattvakhaṇḍābhyāṃ miśritaṃ mehanāśanam /
YRā, Dh., 282.1 guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ /