Occurrences

Aṣṭasāhasrikā
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 2.2 gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati /
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 72.1 ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 7, 45.1 tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ //
SDhPS, 9, 9.1 dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 18, 109.1 te cāsya satkāraṃ kariṣyanti gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kariṣyanti //