Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 5, 2, 1, 14.1 atha śīrṣṇā yūpam atyujjihīte /
ŚBM, 5, 4, 1, 14.1 tamupariṣṭācchīrṣṇo nidadhāti /
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 4, 12.9 sa tasya triṃśad ātman vidhāḥ pratiṣṭhāyāṃ dve śīrṣan dve /
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //