Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 132, 2.2 ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ /
ṚV, 1, 132, 2.2 ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ /
ṚV, 1, 133, 2.1 abhivlagyā cid adrivaḥ śīrṣā yātumatīnām /
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 4, 1, 11.2 apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīᄆe //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 6, 75, 15.1 ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham /
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 8, 7, 25.1 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ /
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 96, 3.2 śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke //
ṚV, 8, 101, 3.2 ayaḥśīrṣā maderaghuḥ //
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 27, 13.1 patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 90, 1.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ṚV, 10, 90, 14.1 nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata /
ṚV, 10, 99, 6.1 sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat /