Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Kaṭhāraṇyaka
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 2, 1, 4, 7.0 tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ //
Aitareyabrāhmaṇa
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
Atharvaveda (Paippalāda)
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 1, 15, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ samopyāt //
AVP, 1, 31, 4.1 śīrṣahatyām upahatyām akṣyos tanvo rapaḥ /
AVP, 1, 67, 4.2 keśo naḍa iva vardhatāṃ śīrṣṇas te asitas pari //
AVP, 1, 68, 4.2 kurīram asya śīrṣaṇi kumbaṃ cādhi ni dadhmasi //
AVP, 1, 90, 4.1 śīrṣarogam aṅgarogaṃ śuktivalgaṃ vilohitam /
AVP, 1, 111, 3.1 ahīnām ahikānāṃ saṃ hi śīrṣāṇy agrabham /
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
AVP, 5, 12, 2.2 tataḥ punar nir āyasi śīrṣṇā śroṇī vinonudat //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt //
AVŚ, 3, 7, 1.1 hariṇasya raghuṣyado 'dhi śīrṣaṇi bheṣajam /
AVŚ, 5, 4, 10.1 śīrṣāmayam upahatyām akṣyos tanvo rapaḥ /
AVŚ, 5, 23, 9.1 triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 6, 49, 2.2 śīrṣṇā śiro 'psasāpso ardayann aṃśūn babhasti haritebhir āsabhiḥ //
AVŚ, 6, 67, 2.1 mūḍhā amitrāś caratāśīrṣāṇa ivāhayaḥ /
AVŚ, 6, 137, 2.2 keśā naḍā iva vardhantāṃ śīrṣṇas te asitāḥ pari //
AVŚ, 6, 137, 3.2 keśā naḍā iva vardhantām śīrṣṇas te asitāḥ pari //
AVŚ, 6, 138, 3.2 kurīram asya śīrṣaṇi kumbaṃ cādhinidadhmasi //
AVŚ, 9, 8, 1.1 śīrṣaktiṃ śīrṣāmayaṃ karṇaśūlaṃ vilohitam /
AVŚ, 9, 8, 21.2 anūkād arṣaṇīr uṣṇihābhyaḥ śīrṣṇo rogam anīnaśam //
AVŚ, 9, 8, 22.1 saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ /
AVŚ, 9, 8, 22.2 udyann āditya raśmibhiḥ śīrṣṇo rogam anīnaśo 'ṅgabhedam aśīśamaḥ //
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
AVŚ, 10, 2, 26.2 mastiṣkād ūrdhvaḥ prairayat pavamāno 'dhi śīrṣataḥ //
AVŚ, 10, 4, 19.1 saṃ hi śīrṣāṇy agrabhaṃ pauñjiṣṭha iva karvaram /
AVŚ, 10, 5, 50.1 apām asmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān /
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 32.4 bṛhaspatinā śīrṣṇā /
AVŚ, 13, 4, 6.0 taṃ vatsā upatiṣṭhanty ekaśīrṣāṇo yutā daśa //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 23.2 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 24.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmi iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 17.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
Gopathabrāhmaṇa
GB, 2, 1, 4, 9.0 yacchīrṣṇā śīrṣaktimānt syāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.15 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāpam /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 49, 5.0 tasyai vapām utkhidya śīrṣṇi parivyayanti //
JB, 1, 139, 1.0 akṣaṃ ha sma vā etat purā viśaś śīrṣan nidadhati //
JB, 1, 206, 2.0 te devā etam anuṣṭupśīrṣāṇaṃ vajraṃ samabharan //
JB, 1, 251, 20.0 sapta śīrṣan prāṇāḥ //
JB, 1, 268, 4.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 10.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 16.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 2, 153, 1.0 triśīrṣā ha vai tvāṣṭra āsa //
JB, 2, 154, 1.0 tasya ha vajreṇa śīrṣāṇi pracicheda //
Kauśikasūtra
KauśS, 11, 3, 30.1 prathamaṃ śīrṣakapālāni //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 6, 8.0 rātryā u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 11.0 rātryā u hi śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 19.0 ahna u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 22.0 ahno hi śīrṣant satyaṃ vadati //
KauṣB, 8, 1, 6.0 śīrṣaṃstatprāṇaṃ dadhāti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 1, 11.0 niyuktān brahmābhiṣṭauti hotṛvad anuvākena sahasraśīrṣeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 7.2 sīse malimlucāmahe śīrṣṇā copabarhaṇe /
Kāṭhakasaṃhitā
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
KS, 12, 10, 2.0 sa somam ekena śīrṣṇāpibat //
KS, 12, 10, 10.0 ādhāvāsyemāni śīrṣāṇi cchinddhīti //
KS, 12, 10, 11.0 tasya takṣopādrutya paraśunā śīrṣāṇy achinat //
KS, 12, 12, 20.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
KS, 19, 6, 51.0 śīrṣann eva prāṇān dadhāti //
KS, 19, 8, 6.0 yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ //
KS, 19, 8, 9.0 yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya //
KS, 20, 6, 30.0 hiraṇyaśīrṣṇī bhavati //
KS, 20, 8, 19.0 apa vā etasmād indriyaṃ krāmati prāṇāś śīrṣan vīryaṃ cakṣuś śrotraṃ vāk //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 42.0 saśīrṣaivāmuṣmiṃl loke bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.16 aditir asi ubhayataḥśīrṣṇī /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 6, 9, 26.0 śīrṣṇānnam adyate //
MS, 1, 6, 9, 29.0 sapta śīrṣan prāṇāḥ //
MS, 2, 4, 1, 2.0 sa somam ekena śīrṣṇāpibat //
MS, 2, 4, 1, 10.0 ādhāvemāny asya śīrṣāṇi chinddhīti //
MS, 2, 4, 1, 11.0 tasya takṣopaskandya paraśunā śīrṣāṇy achinat //
MS, 2, 4, 2, 23.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
MS, 2, 5, 7, 3.0 tasmācchīrṣṇaś chinnād yo raso 'kṣarat tā vaśā abhavan //
MS, 2, 5, 7, 73.0 yad vai tacchīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat //
MS, 2, 8, 11, 3.0 gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi //
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
Mānavagṛhyasūtra
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
Pāraskaragṛhyasūtra
PārGS, 3, 6, 1.0 athātaḥ śīrṣarogabheṣajam //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 3.10 saśīrṣāṇam evainam ādhatte //
TB, 1, 2, 3, 3.3 śīrṣann eva prajānāṃ prāṇān dadhāti /
TB, 1, 2, 3, 3.4 tasmāt sapta śīrṣan prāṇāḥ /
TB, 2, 3, 3, 1.4 saśīrṣā vipāpmāmuṣmiṃlloke bhavati /
Taittirīyasaṃhitā
TS, 2, 1, 4, 5.6 tasya vṛtrasya śīrṣato gāva udāyan /
TS, 5, 1, 7, 4.1 śīrṣann eva yajñasya prāṇān dadhāti //
TS, 5, 1, 7, 5.1 tasmāt sapta śīrṣan prāṇāḥ //
TS, 5, 1, 8, 27.1 yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya //
TS, 5, 5, 4, 22.0 yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 22.0 yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 25.0 saśīrṣāṇam evāgniṃ cinute //
TS, 5, 5, 4, 26.0 saśīrṣāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 5, 5, 10.0 tābhyo vā eṣa āvṛścyate yaḥ paśuśīrṣāṇy upadadhāti //
TS, 5, 5, 8, 21.0 gāyatreṇa chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upadadhāmi //
TS, 6, 1, 9, 30.0 yatra khalu vā etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
TS, 6, 2, 1, 39.0 teja eva yajñasya śīrṣan dadhāti //
TS, 6, 2, 1, 43.0 trivṛtam eva prāṇam abhipūrvaṃ yajñasya śīrṣan dadhāti //
TS, 6, 2, 11, 3.0 tasmācchīrṣan prāṇāḥ //
TS, 6, 2, 11, 5.0 tasmād adhastāc chīrṣṇaḥ prāṇāḥ //
TS, 6, 3, 4, 3.1 muñcati tasmāc chīrṣata oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 5, 9, 2.0 tasya śīrṣakapālam udaubjat //
TS, 6, 5, 9, 28.0 śīrṣann adhinidhāya juhoti //
TS, 6, 5, 9, 29.0 śīrṣato hi sa samabhavat //
Taittirīyāraṇyaka
TĀ, 5, 1, 6.7 tenāpaśīrṣṇā yajñena yajamānāḥ /
TĀ, 5, 1, 7.8 tena saśīrṣṇā yajñena yajamānāḥ /
TĀ, 5, 1, 7.13 tena saśīrṣṇā yajñena yajamānaḥ /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 4, 7.2 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe /
TĀ, 5, 10, 3.7 śīrṣṇaiva mukhaṃ saṃdadhāty annādyāya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 10, 19, 5.0 śīrṣāṃsāṇūkāparasakthīny anavadānīyāni śṛtaiḥ saṃnidhāyaindraḥ prāṇa iti saṃmṛśati //
Vaitānasūtra
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 44.1 kṛṣṇaśīrṣāgneya ity aikādaśināḥ //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.4 bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 16, 28, 3.1 sahasraśīrṣā puruṣa ity upahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 20, 20, 2.1 sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena yajamānasya śīrṣann adhinidadhāti //
ĀpŚS, 20, 20, 2.1 sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena yajamānasya śīrṣann adhinidadhāti //
ĀpŚS, 20, 24, 10.1 upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 5, 2, 1, 14.1 atha śīrṣṇā yūpam atyujjihīte /
ŚBM, 5, 4, 1, 14.1 tamupariṣṭācchīrṣṇo nidadhāti /
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 4, 12.9 sa tasya triṃśad ātman vidhāḥ pratiṣṭhāyāṃ dve śīrṣan dve /
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 2, 3.0 trīṇi vā asya śīrṣṇaḥ kapālāni bhavanti //
ŚāṅkhĀ, 5, 1, 11.0 triśīrṣāṇaṃ tvāṣṭram ahanam arurmukhān yatīn sālāvṛkebhyaḥ prāyaccham //
Ṛgveda
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 132, 2.2 ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ /
ṚV, 1, 132, 2.2 ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ /
ṚV, 1, 133, 2.1 abhivlagyā cid adrivaḥ śīrṣā yātumatīnām /
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 4, 1, 11.2 apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīᄆe //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 6, 75, 15.1 ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham /
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 8, 7, 25.1 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ /
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 96, 3.2 śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke //
ṚV, 8, 101, 3.2 ayaḥśīrṣā maderaghuḥ //
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 27, 13.1 patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 90, 1.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ṚV, 10, 90, 14.1 nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata /
ṚV, 10, 99, 6.1 sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat /
Ṛgvedakhilāni
ṚVKh, 3, 3, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚVKh, 3, 21, 2.1 andhā amitrā bhavatāśīrṣāṇo 'haya iva /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 65.0 śīrṣacchedād yac ca //
Aṣṭādhyāyī, 6, 1, 60.0 śīrṣaṃś chandasi //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 47.6 tadekānte sthitvā śīrṣonmiñjitakayā bhagavantamanuvilokayanti sma //
Mahābhārata
MBh, 8, 55, 40.2 ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām //
MBh, 11, 5, 9.1 pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ /
MBh, 11, 18, 18.1 śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale /
MBh, 12, 274, 50.1 śīrṣābhitāpo nāgānāṃ parvatānāṃ śilājatuḥ /
Saundarānanda
SaundĀ, 18, 28.1 nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 14.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
Agnipurāṇa
AgniPur, 7, 10.1 triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantaṃ caiva dūṣaṇam /
Divyāvadāna
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Kūrmapurāṇa
KūPur, 1, 6, 3.1 sahasraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ /
KūPur, 1, 9, 8.1 sahasraśīrṣā bhūtvā sa sahasrākṣaḥ sahasrapāt /
KūPur, 1, 25, 68.1 sahasraśīrṣā bhūtvāhaṃ sahasrākṣaḥ sahasrapāt /
KūPur, 2, 34, 53.1 sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt /
KūPur, 2, 37, 74.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
Liṅgapurāṇa
LiPur, 1, 17, 11.1 sahasraśīrṣā viśvātmā sahasrākṣaḥ sahasrapāt /
LiPur, 1, 70, 117.1 sahasraśīrṣā puruṣo rukmavarṇas tvatīndriyaḥ /
Matsyapurāṇa
MPur, 93, 43.1 sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ /
MPur, 162, 33.2 samantato 'bhyudyatabāhukāyāḥ sthitās triśīrṣā iva nāgapāśāḥ //
MPur, 167, 50.3 ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
Viṣṇupurāṇa
ViPur, 1, 12, 58.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 1.2 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā /
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 3, 13, 5.2 iti bruvāṇaṃ viduraṃ vinītaṃ sahasraśīrṣṇaś caraṇopadhānam /
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 3, 22, 6.2 diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam //
BhāgPur, 4, 7, 3.1 prajāpater dagdhaśīrṣṇo bhavatv ajamukhaṃ śiraḥ /
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 4, 9, 1.3 sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtyadidṛkṣayā gataḥ //
BhāgPur, 4, 9, 45.2 nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ //
BhāgPur, 4, 23, 14.2 nābhyāṃ koṣṭheṣvavasthāpya hṛduraḥkaṇṭhaśīrṣaṇi //
Bhāratamañjarī
BhāMañj, 5, 49.1 śanairnidrāyamāṇasya śīrṣānte tatra kauravaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 88.1 sahasraśīrṣā vaidyaśca mokṣadvāraṃ tathaiva ca /
GarPur, 1, 166, 49.2 jñeyaḥ kroṣṭukaśīrṣastu sthūlakroṣṭukaśīrṣavat //
Kathāsaritsāgara
KSS, 1, 3, 22.1 asya suptaprabuddhasya śīrṣānte ca dine dine /
Rājanighaṇṭu
RājNigh, Pipp., 178.2 vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham //
RājNigh, Prabh, 137.2 śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Ānandakanda
ĀK, 2, 1, 201.1 dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ /
Śukasaptati
Śusa, 1, 11.13 śīrṣa chidyatām atha bhavatu bandhanaṃ calatu savathā lakṣmīḥ /
Haribhaktivilāsa
HBhVil, 4, 298.2 khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 241.0 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.1 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ /