Occurrences

Vārāhagṛhyasūtra
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Yājñavalkyasmṛti

Vārāhagṛhyasūtra
VārGS, 2, 11.1 eṣa karmānto bahirdvāre 'gnir nityaḥ /
VārGS, 4, 7.0 uktaḥ karmāntaḥ pūrveṇa //
VārGS, 5, 12.0 uktaḥ karmāntaḥ pūrveṇa //
Arthaśāstra
ArthaŚ, 1, 10, 15.1 sarvatrāśucīn khanidravyahastivanakarmānteṣu upayojayet //
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 18, 8.1 ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 4, 24.1 karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 12, 18.1 dhātusamutthaṃ tajjātakarmānteṣu prayojayet //
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 13, 1.1 suvarṇādhyakṣaḥ suvarṇarajatakarmāntānām asambandhāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
ArthaŚ, 2, 15, 60.1 aṅgārāṃstuṣān lohakarmāntabhittilepyānāṃ hārayet //
ArthaŚ, 2, 17, 2.1 dravyavanakarmāntāṃśca prayojayet //
ArthaŚ, 2, 17, 17.1 bahir antaśca karmāntā vibhaktāḥ sārvabhāṇḍikāḥ /
ArthaŚ, 2, 18, 20.1 karmāntānāṃ ca icchām ārambhaniṣpattiṃ prayogaṃ vyājam uddayam /
ArthaŚ, 2, 19, 1.1 pautavādhyakṣaḥ pautavakarmāntān kārayet //
ArthaŚ, 4, 9, 2.1 khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ //
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasadaṇḍaḥ //
Buddhacarita
BCar, 7, 33.2 jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam //
Lalitavistara
LalVis, 4, 4.80 samyakkarmānto dharmālokamukham akarmāvipākatāyai saṃvartate /
LalVis, 7, 1.28 sarvajanapadakarmāntāśca samucchinnā abhūvan /
LalVis, 11, 1.3 avalokya ca kṛṣikarmāntamanyata udyānabhūmiṃ praviśati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 2, 5, 21.1 kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ /
MBh, 12, 59, 63.1 caityadrumāṇām āmardo rodhaḥkarmāntanāśanam /
MBh, 12, 132, 1.2 atra karmāntavacanaṃ kīrtayanti purāvidaḥ /
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 12, 149, 11.1 karmāntavihite loke cāstaṃ gacchati bhāskare /
Manusmṛti
ManuS, 7, 62.2 śucīn ākarakarmānte bhīrūn antarniveśane //
ManuS, 8, 419.1 ahany ahany avekṣeta karmāntān vāhanāni ca /
Rāmāyaṇa
Rām, Su, 5, 37.2 dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva //
Saṅghabhedavastu
SBhedaV, 1, 81.1 ayaṃ gautamā purāṇo 'graṇīr agāre karmāntānāṃ loke prādurbhāvaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 24.2 parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu //
Divyāvadāna
Divyāv, 1, 58.0 balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ //
Divyāv, 1, 59.0 sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte udyuktam //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 3, 78.0 tataḥ kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 82.0 kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 87.0 kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 92.0 kṛṣikarmāntāḥ samucchinnāḥ yataḥ karapratyāyā nottiṣṭhante //
Divyāv, 17, 212.1 yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ //
Kūrmapurāṇa
KūPur, 2, 14, 78.2 upākarmaṇi karmānte homamantreṣu caiva hi //
Liṅgapurāṇa
LiPur, 1, 94, 26.1 kramādbhuvi divaṃ prāpya karmānte modate suraiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 323.2 prakuryād āyakarmāntavyayakarmasu codyatān //