Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 24.2 kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā //
BhPr, 6, 2, 28.2 vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ /
BhPr, 6, 2, 65.2 dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu //
BhPr, 6, 2, 70.1 gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī /
BhPr, 6, 2, 80.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, 2, 88.2 tiktaṃ kaṭūṣṇavīryaṃ ca dīpanaṃ pācanaṃ smṛtam //
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //
BhPr, 6, 2, 113.1 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
BhPr, 6, 2, 115.1 tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu /
BhPr, 6, 2, 115.1 tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu /
BhPr, 6, 2, 147.3 hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut //
BhPr, 6, 2, 160.0 indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam //
BhPr, 6, 2, 171.3 pācanyuṣṇā kaṭustiktā rucivahnipradīpinī //
BhPr, 6, 2, 173.1 jyotiṣmatī kaṭus tiktā sarā kaphasamīrajit /
BhPr, 6, 2, 175.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu /
BhPr, 6, 2, 183.1 kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān /
BhPr, 6, 2, 185.1 bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ /
BhPr, 6, 2, 206.2 rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut //
BhPr, 6, 2, 209.2 vākucī madhurā tiktā kaṭupākā rasāyanī //
BhPr, 6, 2, 211.1 tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu /
BhPr, 6, 2, 216.1 viṣā soṣṇā kaṭustiktā pācanī dīpanī haret /
BhPr, 6, 2, 245.2 tīkṣṇoṣṇaṃ cāpi sūkṣmaṃ cābhiṣyandi kaṭupāki ca //
BhPr, 6, 2, 252.2 kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam //
BhPr, 6, Karpūrādivarga, 8.1 kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ /
BhPr, 6, Karpūrādivarga, 22.1 agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam /
BhPr, 6, Karpūrādivarga, 25.1 devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
BhPr, 6, Karpūrādivarga, 38.2 kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ //
BhPr, 6, Karpūrādivarga, 51.1 kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet /
BhPr, 6, Karpūrādivarga, 57.1 jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt /
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 6, Karpūrādivarga, 93.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam //
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
BhPr, 6, Karpūrādivarga, 106.1 reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ /
BhPr, 6, Karpūrādivarga, 108.1 granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, Karpūrādivarga, 110.0 sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut //
BhPr, 6, Karpūrādivarga, 112.3 rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ //
BhPr, 6, Karpūrādivarga, 112.3 rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ //
BhPr, 6, Karpūrādivarga, 124.1 vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam /
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
BhPr, 6, Guḍūcyādivarga, 37.2 kaṭutiktāsyavairasyamalārocakanāśinī /
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
BhPr, 6, 8, 26.1 tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 6, 8, 80.2 śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //
BhPr, 6, 8, 80.2 śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //
BhPr, 6, 8, 83.2 madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca //
BhPr, 6, 8, 83.2 madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca //
BhPr, 6, 8, 105.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 6, 8, 130.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 6, 8, 133.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
BhPr, 6, 8, 143.3 rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /
BhPr, 6, 8, 159.3 madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /
BhPr, 6, 8, 163.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
BhPr, 7, 3, 68.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 7, 3, 144.1 śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /
BhPr, 7, 3, 144.1 śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /
BhPr, 7, 3, 201.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 7, 3, 227.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 7, 3, 232.1 gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /