Occurrences

Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Divyāvadāna
Harṣacarita
Kāvyādarśa
Kāvyālaṃkāra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Tarkasaṃgraha
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 41.1 arpayet kācakarmaṇaḥ pañcabhāgaṃ kāñcanaṃ daśabhāgaṃ kaṭumānam //
ArthaŚ, 2, 14, 19.1 saṃnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
Carakasaṃhitā
Ca, Sū., 1, 60.1 sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca, Sū., 1, 66.2 jayanti pittaṃ śleṣmāṇaṃ kaṣāyakaṭutiktakāḥ /
Ca, Sū., 1, 66.3 kaṭvamlalavaṇāḥ pittaṃ svādvamlalavaṇāḥ kapham /
Ca, Sū., 1, 66.4 kaṭutiktakaṣāyāśca kopayanti samīraṇam //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 5, 71.2 āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam //
Ca, Sū., 6, 21.1 kaṭutiktakaṣāyāṇi vātalāni laghūni ca /
Ca, Sū., 6, 29.2 lavaṇāmlakaṭūṣṇāni vyāyāmaṃ ca vivarjayet //
Ca, Sū., 17, 22.1 kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ /
Ca, Sū., 22, 29.1 kaṭutiktakaṣāyāṇāṃ sevanaṃ strīṣvasaṃyamaḥ /
Ca, Sū., 24, 5.2 tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca //
Ca, Sū., 24, 48.2 prabhūtakaṭuyuktāni tasyāsye gālayenmuhuḥ //
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 16.2 madhurasya tathāmlasya lavaṇasya kaṭos tathā //
Ca, Sū., 26, 19.1 sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak /
Ca, Sū., 26, 20.1 kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak /
Ca, Sū., 26, 20.2 yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā //
Ca, Sū., 26, 51.1 pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
Ca, Sū., 26, 53.1 raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ /
Ca, Sū., 26, 56.1 amlātkaṭus tatastikto laghutvād uttamottamaḥ /
Ca, Sū., 26, 58.1 kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ /
Ca, Sū., 26, 58.1 kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ /
Ca, Sū., 26, 60.1 kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ /
Ca, Sū., 26, 61.1 śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ /
Ca, Sū., 26, 77.2 vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca, Sū., 27, 23.1 kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭur laghuḥ /
Ca, Sū., 27, 76.2 kaṣāyo viśado rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ //
Ca, Sū., 27, 98.1 kaphapittaharaṃ tiktaṃ śītaṃ kaṭu vipacyate /
Ca, Sū., 27, 109.2 vātalaṃ kaṭutiktāmlamadhomārgapravartanam //
Ca, Sū., 27, 162.1 vātaghnaṃ dīpanaṃ caiva vārtākaṃ kaṭu tiktakam /
Ca, Sū., 27, 171.2 tīkṣṇoṣṇakaṭurūkṣāṇi kaphavātaharāṇi ca //
Ca, Sū., 27, 172.1 puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ /
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Cik., 4, 6.1 tasyoṣṇaṃ tīkṣṇamamlaṃ ca kaṭūni lavaṇāni ca /
Ca, Cik., 5, 11.2 vātāt sa gulmo na ca tatra rūkṣaṃ kaṣāyatiktaṃ kaṭu copaśete //
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Ca, Cik., 5, 51.1 yojyaścāhārasaṃsargo bheṣajaiḥ kaṭutiktakaiḥ /
Ca, Cik., 1, 3, 48.1 anamlaṃ ca kaṣāyaṃ ca kaṭu pāke śilājatu /
Ca, Cik., 1, 3, 57.2 kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //
Ca, Cik., 1, 3, 58.2 tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu //
Ca, Cik., 1, 3, 59.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
Garbhopaniṣat
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
Mahābhārata
MBh, 1, 3, 52.1 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat /
MBh, 6, BhaGī 17, 9.1 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ /
MBh, 12, 82, 22.1 jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca /
MBh, 12, 177, 27.2 iṣṭaścāniṣṭagandhaśca madhuraḥ kaṭur eva ca //
MBh, 12, 177, 30.2 madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā /
MBh, 14, 49, 42.1 iṣṭaścāniṣṭagandhaśca madhuro 'mlaḥ kaṭustathā /
MBh, 14, 49, 44.1 madhuro 'mlaḥ kaṭustiktaḥ kaṣāyo lavaṇastathā /
Amarakośa
AKośa, 1, 167.2 tuvaras tu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 3, 27.2 ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet //
AHS, Sū., 5, 24.1 alpāmbupānavyāyāmakaṭutiktāśanair laghu /
AHS, Sū., 5, 59.1 kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kaphaśukrānilāpaham /
AHS, Sū., 5, 71.2 hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ //
AHS, Sū., 5, 82.2 pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu //
AHS, Sū., 6, 17.2 kaṣāyaṃ svādu saṃgrāhi kaṭupākaṃ himaṃ laghu //
AHS, Sū., 6, 23.2 alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt //
AHS, Sū., 6, 24.2 dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam //
AHS, Sū., 6, 78.2 tiktaṃ pāke kaṭu grāhi vātalaṃ kaphapittajit //
AHS, Sū., 6, 81.1 vārtākaṃ kaṭutiktoṣṇaṃ madhuraṃ kaphavātajit /
AHS, Sū., 6, 97.2 varṣābhvau kālaśākaṃ ca sakṣāraṃ kaṭutiktakam //
AHS, Sū., 6, 105.2 kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ //
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 109.2 laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ //
AHS, Sū., 6, 146.1 kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam /
AHS, Sū., 6, 152.1 apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām /
AHS, Sū., 6, 153.1 kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
AHS, Sū., 6, 158.2 kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam //
AHS, Sū., 6, 162.1 sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ /
AHS, Sū., 7, 41.1 manthānupānaḥ kṣaireyo hāridraḥ kaṭutailavān /
AHS, Sū., 9, 21.2 tiktoṣṇakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ //
AHS, Sū., 9, 29.0 uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ //
AHS, Sū., 10, 5.1 udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ /
AHS, Sū., 10, 17.1 kaṭur galāmayodardakuṣṭhālasakaśophajit /
AHS, Sū., 10, 35.1 tiktaṃ kaṭu ca bhūyiṣṭham avṛṣyaṃ vātakopanam /
AHS, Sū., 10, 36.2 rasāḥ kaṭvamlalavaṇā vīryeṇoṣṇā yathottaram //
AHS, Sū., 10, 37.2 tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā //
AHS, Sū., 10, 39.1 laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ /
AHS, Sū., 13, 10.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam //
AHS, Sū., 27, 4.1 kuṣṭhavātāsrapittāsrakaṭvamlodgiraṇabhramān /
AHS, Śār., 3, 58.2 agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam //
AHS, Nidānasthāna, 1, 16.1 pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ /
AHS, Nidānasthāna, 2, 18.2 yugapad vyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā //
AHS, Nidānasthāna, 3, 1.3 bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ /
AHS, Nidānasthāna, 5, 34.1 sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat /
AHS, Nidānasthāna, 13, 11.1 tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā /
AHS, Nidānasthāna, 16, 30.1 kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca /
AHS, Nidānasthāna, 16, 32.2 śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam //
AHS, Cikitsitasthāna, 3, 43.1 yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ /
AHS, Cikitsitasthāna, 5, 43.2 pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ //
AHS, Cikitsitasthāna, 5, 62.1 kaṭutiktais tathā śūlyaṃ bhakṣayej jāṅgalaṃ palam /
AHS, Cikitsitasthāna, 5, 65.2 lavaṇāmlakaṭūṣṇāṃśca rasān snehopasaṃhitān //
AHS, Cikitsitasthāna, 7, 36.2 uṣṇāmlakaṭutiktena kaulatthenālpasarpiṣā //
AHS, Cikitsitasthāna, 7, 111.2 kaṭvamlagālanaṃ vaktre kapikacchvavagharṣaṇam //
AHS, Cikitsitasthāna, 8, 47.1 takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ /
AHS, Cikitsitasthāna, 10, 45.2 kaṭvamlalavaṇakṣāraiḥ kramād agniṃ vivardhayet //
AHS, Cikitsitasthāna, 10, 77.1 laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam /
AHS, Cikitsitasthāna, 11, 9.1 kaphaje vamanaṃ svedaṃ tīkṣṇoṣṇakaṭubhojanam /
AHS, Cikitsitasthāna, 14, 76.2 tiktoṣṇakaṭusaṃsargyā vahniṃ saṃdhukṣayet tataḥ //
AHS, Cikitsitasthāna, 15, 67.1 saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ /
AHS, Cikitsitasthāna, 15, 122.2 sapañcamūlānyalpāmlapaṭusnehakaṭūni ca //
AHS, Cikitsitasthāna, 16, 34.2 ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sāṃnipātike //
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Cikitsitasthāna, 20, 23.1 kaṭutiktakaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam /
AHS, Kalpasiddhisthāna, 3, 19.1 madhuraiḥ pittamūrchārtaṃ kaṭubhiḥ kaphamūrchitam /
AHS, Kalpasiddhisthāna, 5, 37.2 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 20, 14.2 kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet //
AHS, Utt., 22, 33.2 vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam //
AHS, Utt., 22, 109.1 kāyaśirasor vireko vamanaṃ kavaḍagrahāśca kaṭutiktāḥ /
AHS, Utt., 34, 60.1 śleṣmalānāṃ kaṭuprāyāḥ samūtrā vastayo hitāḥ /
AHS, Utt., 35, 66.2 kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam //
AHS, Utt., 39, 131.1 sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 12, 11.2 kaṭupākarasaṃ śītaṃ ropaṇaṃ kaphapittajit //
ASaṃ, 1, 12, 19.2 tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu //
ASaṃ, 1, 12, 29.2 kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam //
ASaṃ, 1, 12, 36.1 apathyaḥ kaṭulāvaṇyācchukraujaḥkeśacakṣuṣām //
ASaṃ, 1, 12, 41.2 kaphaṃ kaṭuvipākitvād amlatvānmārutaṃ jayet //
Bodhicaryāvatāra
BoCA, 6, 40.2 yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 176.2 kaṭur bhavati karṇasya kāmināṃ pāpam īdṛśam //
Kāvyālaṃkāra
KāvyAl, 5, 3.2 prathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 11.0 tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti //
Suśrutasaṃhitā
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 42, 4.1 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //
Su, Sū., 42, 7.2 tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ /
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Sū., 45, 32.2 tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca //
Su, Sū., 45, 33.1 vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam /
Su, Sū., 45, 35.2 vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam //
Su, Sū., 45, 52.2 ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt //
Su, Sū., 45, 70.2 vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi //
Su, Sū., 45, 100.1 auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham /
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 116.2 kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam //
Su, Sū., 45, 117.2 kaphamedo'nilaharaṃ lekhanaṃ kaṭu dīpanam //
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Sū., 45, 138.2 kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt //
Su, Sū., 45, 139.2 kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //
Su, Sū., 45, 211.1 tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 218.2 tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 45, 223.2 kaṭutiktānvitaṃ chāgamīṣanmārutakopanam //
Su, Sū., 45, 225.1 dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut /
Su, Sū., 46, 22.1 uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ /
Su, Sū., 46, 26.1 rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ /
Su, Sū., 46, 28.1 kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ /
Su, Sū., 46, 37.1 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Sū., 46, 46.1 yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca /
Su, Sū., 46, 48.2 kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ //
Su, Sū., 46, 49.2 pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī /
Su, Sū., 46, 60.3 lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ //
Su, Sū., 46, 84.1 darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ /
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Sū., 46, 194.2 svādutiktakaṭūṣṇāni kaphavātaharāṇi ca //
Su, Sū., 46, 195.1 tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca /
Su, Sū., 46, 196.1 āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca /
Su, Sū., 46, 196.3 kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca //
Su, Sū., 46, 202.2 kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham //
Su, Sū., 46, 209.3 grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam //
Su, Sū., 46, 222.1 kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca /
Su, Sū., 46, 224.2 kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit //
Su, Sū., 46, 226.1 nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 228.2 kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //
Su, Sū., 46, 229.2 kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam //
Su, Sū., 46, 235.2 kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ //
Su, Sū., 46, 237.1 kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ /
Su, Sū., 46, 237.2 madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ //
Su, Sū., 46, 240.1 kaṭutiktarasā hṛdyā rocanī vahnidīpanī /
Su, Sū., 46, 244.1 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 260.1 kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ /
Su, Sū., 46, 265.2 avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ //
Su, Sū., 46, 266.1 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam /
Su, Sū., 46, 267.2 phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca //
Su, Sū., 46, 272.1 dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu /
Su, Sū., 46, 279.1 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam /
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 283.1 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Sū., 46, 289.2 madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca //
Su, Sū., 46, 305.1 surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt /
Su, Sū., 46, 317.1 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu /
Su, Sū., 46, 318.1 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca /
Su, Sū., 46, 319.2 satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam //
Su, Sū., 46, 321.2 lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate //
Su, Sū., 46, 329.1 kaṭu krimighnaṃ lavaṇaṃ trapu sīsaṃ vilekhanam /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Sū., 46, 406.1 vidāhinastailakṛtā guravaḥ kaṭupākinaḥ /
Su, Sū., 46, 485.1 dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ /
Su, Sū., 46, 486.1 phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Cik., 5, 40.2 kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ //
Su, Cik., 9, 24.2 saṃpracchitaṃ tadbahuśaḥ kilāsaṃ tailena siktaṃ kaṭunā prayāti //
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 13, 9.1 kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā /
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 22, 12.2 tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā //
Su, Utt., 24, 34.1 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca /
Su, Utt., 24, 34.1 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca /
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 39, 317.2 ślaiṣmike kaṭutiktaiśca saṃsṛṣṭānītareṣu ca //
Su, Utt., 42, 11.1 svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca /
Su, Utt., 45, 3.2 kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ //
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 52, 9.2 pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ //
Su, Utt., 53, 15.1 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye /
Su, Utt., 53, 15.2 lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā //
Su, Utt., 55, 37.1 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ /
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 9.3 ṣaḍ amlo lavaṇastasmād ardhamekaṃ tathā kaṭuḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 15.1 ṣaṭkamekaṃ vakṣyāma ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṃyogaḥ //
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
Viṣṇupurāṇa
ViPur, 3, 11, 86.2 lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ //
ViPur, 5, 30, 42.2 vipākakaṭu yatkarma tanna śaṃsanti paṇḍitāḥ //
ViPur, 6, 5, 11.1 atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 142.1 kaṭvervārau yathāpakve madhuraḥ san raso 'pi na /
Śatakatraya
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.1 kaṭupāko'pi pittaghno mudgo māṣastu pittalaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 5.0 ityādyuktānāṃ madhurāmlakaṭupākānāṃ vyāvṛttyartham āha pariṇāmānte āhārapariṇāmānte //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 19.0 yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 22.0 tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.2 kaṭupākarasasnigdhagurutvaiḥ kaphavātajit /
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 16.0 citrā citrāṇḍikā kaṭupaṭolaphalaṃ pattrakaṃ ca //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 42.1 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā /
BhāgPur, 3, 31, 7.1 kaṭutīkṣṇoṣṇalavaṇarūkṣāmlādibhir ulbaṇaiḥ /
Bhāratamañjarī
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 8.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā /
DhanvNigh, 1, 11.1 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
DhanvNigh, 1, 38.2 kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit /
DhanvNigh, 1, 66.1 tiktaṃ puṣkaramūlaṃ tu kaṭūṣṇaṃ kaphavātajit /
DhanvNigh, 1, 96.1 kaṇṭakārī kaṭustiktā tathoṣṇā śvāsakāsajit /
DhanvNigh, 1, 97.2 kṣudrikāyāḥ phalaṃ jñeyaṃ kaṭu tiktaṃ jvarāpaham //
DhanvNigh, 1, 101.2 vṛntākaṃ svādu tīkṣṇoṣṇaṃ kaṭupākamapittalam //
DhanvNigh, 1, 107.1 kaṭutiktakaṣāyoṣṇaṃ tīkṣṇaṃ vātakaphāpaham /
DhanvNigh, 1, 157.1 muṇḍikā kaṭutiktā syādanilāsravināśinī /
DhanvNigh, 1, 169.1 kaṭutumbī kaṭustiktā vātakṛcchvāsakāsajit /
DhanvNigh, 1, 191.1 kṣveḍastiktaḥ kaṭustīkṣṇo 'pragāḍhaśca praśasyate /
DhanvNigh, 1, 210.1 vibhītakaḥ kaṭuḥ pāke laghurvaisvaryajitsaraḥ /
DhanvNigh, 1, 212.1 kaṣāyaṃ kaṭutiktāmlaṃ svādu cāmalakaṃ himam /
DhanvNigh, 1, 224.2 jepālaḥ kaṭuruṣṇaśca kṛmihārī virecanaḥ /
DhanvNigh, 1, 238.1 trivṛtā kaṭur uṣṇā tu kṛmiśleṣmodarajvarān /
DhanvNigh, 1, 244.1 indravārudvayaṃ tiktaṃ kaṭu pāke rase laghu /
DhanvNigh, 1, 248.2 uṣṇā kaṭukaṣāyā ca sūtikāśūlanāśinī //
DhanvNigh, 2, 7.1 vāmanī kaṭutiktoṣṇā vātaśleṣmarujāpahā /
DhanvNigh, 2, 10.1 hapuṣā kaṭutiktoṣṇā gururvātabalāsajit /
DhanvNigh, 2, 16.1 śakrāhvāḥ kaṭutiktoṣṇās tridoṣaghnāśca dīpanāḥ /
DhanvNigh, 2, 18.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit /
DhanvNigh, 2, 21.1 svarjikoṣṇā kaṭuḥ kṣārarasā vātakaphau jayet /
DhanvNigh, 2, 23.1 kathitaṣṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
DhanvNigh, 2, 31.1 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu /
DhanvNigh, 2, 39.1 bāṣpikā kaṭutīkṣṇoṣṇā hṛdyā vātakaphāpahā /
DhanvNigh, 2, 41.1 nāḍīhiṅgu kaṭūṣṇaṃ ca kaphavātātiśāntikṛt /
DhanvNigh, 2, 43.1 tumburuḥ kaṭutīkṣṇoṣṇaḥ kaphamārutaśūlajit /
DhanvNigh, Candanādivarga, 23.1 turuṣkaḥ kaṭutiktoṣṇaḥ snigdho vātabalāsajit /
DhanvNigh, Candanādivarga, 25.1 kaṭutiktoṣṇamaguru snigdhaṃ vātakaphāpaham /
DhanvNigh, Candanādivarga, 28.1 kastūrikā rase tiktā kaṭuḥ śleṣmānilāpahā /
DhanvNigh, Candanādivarga, 30.1 karpūraṃ kaṭutiktaṃ ca madhuraṃ śiśiraṃ viduḥ /
DhanvNigh, Candanādivarga, 32.1 jātipatrī kaṭūṣṇā syātsurabhiḥ kaphanāśinī /
DhanvNigh, Candanādivarga, 34.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
DhanvNigh, Candanādivarga, 36.1 kaṅkolaṃ kaṭutiktoṣṇaṃ vaktravairasyanāśanam /
DhanvNigh, Candanādivarga, 48.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit /
DhanvNigh, Candanādivarga, 69.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
DhanvNigh, Candanādivarga, 94.1 karcūraḥ kaṭutiktoṣṇo rucyo vātabalāsajit /
DhanvNigh, Candanādivarga, 96.1 manaḥśilā kaṭustiktā tathoṣṇā viṣanāśanī /
DhanvNigh, Candanādivarga, 102.1 kāṅkṣī kaṭukaṣāyā syāt keśyā caiva viṣāpahā /
DhanvNigh, Candanādivarga, 104.1 gandhakaḥ kaṭutiktoṣṇas tīvragandho 'tigandhakṛt /
DhanvNigh, Candanādivarga, 106.2 rasāyanavaro hyeṣa kaṭūṣṇo gandhako mataḥ //
DhanvNigh, Candanādivarga, 117.1 gugguluḥ picchilaḥ proktaḥ kaṭustiktaḥ kaṣāyavān /
DhanvNigh, Candanādivarga, 125.1 kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ /
DhanvNigh, Candanādivarga, 129.1 bhallātaḥ kaṭutiktoṣṇo madhuraḥ kṛmināśanaḥ /
DhanvNigh, Candanādivarga, 134.1 mākṣikaṃ kaṭutiktoṣṇaṃ rasāyanamanuttamam /
DhanvNigh, Candanādivarga, 147.1 śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /
DhanvNigh, Candanādivarga, 160.1 śaṅkhaḥ svāduḥ kaṭuḥ pāke vīrye coṣṇaḥ prakīrtitaḥ /
DhanvNigh, 6, 53.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
Garuḍapurāṇa
GarPur, 1, 146, 17.1 pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ /
GarPur, 1, 146, 17.1 pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ /
GarPur, 1, 148, 1.3 bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ //
GarPur, 1, 148, 11.1 kaṭutiktakaṣāyā vā ye nisargātkaphāvahāḥ /
GarPur, 1, 153, 7.2 sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat //
GarPur, 1, 154, 19.1 snigdhakaṭvamlalavaṇabhojanena kaphodbhavā /
GarPur, 1, 162, 11.2 tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvaktratā //
GarPur, 1, 162, 13.2 utkṛṣṭe 'nilapittābhyāṃ kaṭurvā madhuraḥ kaphaḥ //
GarPur, 1, 167, 31.2 śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam //
GarPur, 1, 168, 2.1 kaṣāyakaṭutiktāmlarūkṣāhārādibhojanāt /
GarPur, 1, 168, 10.2 kaṭvamlaśavavaigandhyasvedamūrchātitṛḍbhramāḥ //
GarPur, 1, 168, 16.2 pittam amlakaṭūṣṇaṃ cāpaṅktī rogakāraṇam //
GarPur, 1, 168, 18.2 kaṭutiktakaṣāyāśca kopayanti samīraṇam //
GarPur, 1, 168, 19.1 kaṭvamlalavaṇāḥ pittaṃ svādūṣṇalavaṇāḥ kapham /
GarPur, 1, 168, 23.2 rasānāṃ dvividhaḥ pāko kaṭureva ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.3 pittaṃ hanti kaphaṃ tadvatkaṭutvena harītakī //
MPālNigh, Abhayādivarga, 43.1 bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam /
MPālNigh, Abhayādivarga, 54.1 kaṭambharaḥ śyonāko dīpanaḥ pāke kaṭus tuvarako himaḥ /
MPālNigh, Abhayādivarga, 95.1 muṇḍī tiktā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ /
MPālNigh, Abhayādivarga, 101.2 hanti recī kaṭūṣṇaśca tacchākaṃ grāhi śītalam //
MPālNigh, Abhayādivarga, 104.1 dantīdvayaṃ saram pākarasayoḥ kaṭu dīpanam /
MPālNigh, Abhayādivarga, 110.2 kaṭuḥ pāke jvaraśleṣmapittaśophodarāpahā //
MPālNigh, Abhayādivarga, 116.1 indravārudvayaṃ tiktaṃ kaṭu pāke saraṃ laghu /
MPālNigh, Abhayādivarga, 125.1 aṅkollakaḥ kaṭuḥ snigdhastīkṣṇoṣṇas tuvaro laghuḥ /
MPālNigh, Abhayādivarga, 129.1 nimbaḥ śīto laghur grāhī kaṭupāko 'gnivātakṛt /
MPālNigh, Abhayādivarga, 130.2 vātalaṃ kaṭupākaṃ ca sarvārocakakuṣṭhanut //
MPālNigh, Abhayādivarga, 142.1 indrayavas tridoṣaghnaḥ saṃgrāhī śītalaḥ kaṭuḥ /
MPālNigh, Abhayādivarga, 147.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
MPālNigh, Abhayādivarga, 169.1 punarnavā sarā tiktā rūkṣoṣṇā madhurā kaṭuḥ /
MPālNigh, Abhayādivarga, 171.1 punarnavāruṇā tiktā kaṭupākā himā laghuḥ /
MPālNigh, Abhayādivarga, 189.2 pācanyuṣṇā kaṭustiktā rucivahnipradīpanī //
MPālNigh, Abhayādivarga, 190.2 jyotiṣmatī kaṭustiktā sarā kaphasamīrajit /
MPālNigh, Abhayādivarga, 192.1 devadāru kaṭusnigdhaṃ tiktoṣṇaṃ laghu nāśayet /
MPālNigh, Abhayādivarga, 198.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukrapradaṃ laghu /
MPālNigh, Abhayādivarga, 204.1 kaṭphalaṃ tuvaraṃ tiktaṃ kaṭu vātakaphajvarān /
MPālNigh, Abhayādivarga, 206.1 bhārṅgī rūkṣā kaṭustiktā rucyoṣṇā pācanī jayet /
MPālNigh, Abhayādivarga, 210.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam /
MPālNigh, Abhayādivarga, 219.1 vārāhī madhurā kande kaṭus tiktātiśukralā /
MPālNigh, Abhayādivarga, 236.1 vākucī madhurā tiktā kaṭupākā rasāyanī /
MPālNigh, Abhayādivarga, 239.1 bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātajit /
MPālNigh, Abhayādivarga, 243.1 śaṇapuṣpī kaṭuḥ pittaśleṣmajicchardikāriṇī /
MPālNigh, Abhayādivarga, 264.2 somavallī tridoṣaghnī kaṭustiktā rasāyanī //
MPālNigh, Abhayādivarga, 272.2 viṣṇukrāntā kaṭurmedhyā kṛmivraṇakaphān jayet //
MPālNigh, Abhayādivarga, 308.2 ārāmaśītalā śītā kaṭuḥ pittakaphāsrajit //
MPālNigh, Abhayādivarga, 309.2 kukkuraḥ kaṭustikto jvararaktakaphāpahaḥ //
MPālNigh, 2, 12.2 viśvopakulyāmaricaistryūṣaṇaṃ kaṭukaṃ kaṭu /
MPālNigh, 2, 15.1 dīpanam pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu /
MPālNigh, 2, 17.2 gajakṛṣṇā kaṭur vātaśleṣmanud vahnivardhinī //
MPālNigh, 2, 23.1 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ /
MPālNigh, 2, 27.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
MPālNigh, 2, 30.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
MPālNigh, 2, 35.1 ajagandhā kaṭustīkṣṇā rūkṣā hṛdyāgnivardhinī /
MPālNigh, 2, 38.2 hapuṣā dīpanī tiktā kaṭūṣṇā tuvarā guruḥ //
MPālNigh, 2, 41.1 viḍaṅgaṃ kaṭu tiktoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
MPālNigh, 2, 47.1 hiṅgupattrīdvayaṃ hṛdyaṃ tīkṣṇoṣṇaṃ pācanaṃ kaṭu /
MPālNigh, 2, 54.1 sauvarcalaṃ vahnikaraṃ kaṭūṣṇaṃ viśadaṃ laghu /
MPālNigh, 2, 56.2 sāmudraṃ dīpanaṃ svādu nātyuṣṇam bhedanaṃ kaṭu /
MPālNigh, 2, 59.2 kṣāraṃ guru kaṭu snigdhaṃ śleṣmalaṃ vātanāśanam //
MPālNigh, 4, 10.3 pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //
MPālNigh, 4, 26.1 manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /
MPālNigh, 4, 27.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /
MPālNigh, 4, 40.1 rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Rasahṛdayatantra
RHT, 19, 55.2 tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ //
Rasamañjarī
RMañj, 3, 75.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /
RMañj, 3, 78.1 tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
RMañj, 3, 92.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
RMañj, 3, 96.1 śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /
Rasaprakāśasudhākara
RPSudh, 6, 59.1 kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /
Rasaratnasamuccaya
RRS, 2, 74.2 kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
RRS, 3, 94.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RRS, 3, 139.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
RRS, 12, 10.1 virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
RRS, 13, 1.1 kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ /
RRS, 13, 95.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam /
Rasaratnākara
RRĀ, R.kh., 10, 62.1 anaghaṃ cālpakaṣāyaṃ ca kaṭu pāke śilājatu /
RRĀ, R.kh., 10, 64.1 vipāke kaṭu śītaṃ ca tatsuvarṇasya nisṛtam /
RRĀ, R.kh., 10, 65.1 tāmrād barhiṇakaṇṭhābhaṃ tīkṣṇoṣṇaṃ pacyate kaṭu /
RRĀ, R.kh., 10, 66.1 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam /
RRĀ, R.kh., 10, 79.1 svāde svāduḥ kaṣāyatiktakaṭuko vīrye vipāke kaṭuḥ /
Rasendracintāmaṇi
RCint, 3, 214.1 kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /
RCint, 7, 96.0 śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //
RCint, 7, 116.2 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /
RCint, 8, 176.1 vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /
RCint, 8, 219.1 anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu /
RCint, 8, 220.2 kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //
RCint, 8, 221.2 tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //
RCint, 8, 222.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
Rasendracūḍāmaṇi
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 11, 57.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RCūM, 11, 100.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 135.2 kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //
Rasendrasārasaṃgraha
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 178.1 haritālaṃ kaṭu snigdhaṃ kaṣāyaṃ ca visarpanut /
RSS, 1, 193.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī sarā /
RSS, 1, 222.3 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā //
Rasādhyāyaṭīkā
Rasārṇava
RArṇ, 11, 61.1 kaṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /
RArṇ, 18, 55.3 kakārāṣṭakavargaṃ tu kaṭvamlalavaṇaṃ tyajet //
RArṇ, 18, 125.1 kaṭvamlatīkṣṇalavaṇaṃ picchilaṃ pittalaṃ ca yat /
Rājanighaṇṭu
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Guḍ, 24.1 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
RājNigh, Guḍ, 47.1 liṅginī kaṭur uṣṇā ca durgandhā ca rasāyanī /
RājNigh, Guḍ, 57.1 kaṭutumbī kaṭus tīkṣṇā vāntikṛt śvāsavātajit /
RājNigh, Guḍ, 60.1 devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā /
RājNigh, Guḍ, 63.1 vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā /
RājNigh, Guḍ, 64.2 bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā //
RājNigh, Guḍ, 65.1 kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā /
RājNigh, Guḍ, 68.1 ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā /
RājNigh, Guḍ, 72.1 indravāruṇikā tiktā kaṭuśītā ca rocanī /
RājNigh, Guḍ, 81.1 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
RājNigh, Guḍ, 86.1 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
RājNigh, Guḍ, 95.1 indīvarā kaṭuḥ śītā pittaśleṣmāpahārikā /
RājNigh, Guḍ, 97.1 vastāntrī syāt kaṭurasā kāsadoṣavināśinī /
RājNigh, Guḍ, 99.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
RājNigh, Guḍ, 111.1 kākādanī kaṭūṣṇā ca tiktā divyarasāyanī /
RājNigh, Guḍ, 124.1 kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut /
RājNigh, Guḍ, 137.1 karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā /
RājNigh, Guḍ, 143.1 putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā /
RājNigh, Parp., 18.1 śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut /
RājNigh, Parp., 54.1 kṣīriṇī kaṭutiktā ca recanī śophatāpanut /
RājNigh, Parp., 61.1 rudantī kaṭutiktoṣṇā kṣayakrimivināśinī /
RājNigh, Parp., 72.1 kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī /
RājNigh, Parp., 76.2 civillikā caiva kaṭuḥ kaṣāyikā jvare 'tisāre ca hitā rasāyanī //
RājNigh, Parp., 77.2 hastiśuṇḍī kaṭūṣṇā syāt saṃnipātajvarāpahā //
RājNigh, Parp., 85.1 jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā /
RājNigh, Parp., 88.1 nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā /
RājNigh, Parp., 89.3 viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā //
RājNigh, Parp., 97.1 golomikā kaṭus tiktā tridoṣaśamanī himā /
RājNigh, Parp., 99.1 dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī /
RājNigh, Parp., 106.1 raktapādī kaṭuḥ śītā pittātīsāranāśanī /
RājNigh, Parp., 108.1 lajjālur vaiparītyāhvā kaṭur uṣṇā kaphāmanut /
RājNigh, Parp., 113.1 haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī /
RājNigh, Parp., 122.1 nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
RājNigh, Parp., 124.1 vasukau kaṭutiktoṣṇau pāke śītau ca dīpanau /
RājNigh, Parp., 128.2 guṇḍālā kaṭutiktoṣṇā śophavraṇavināśanī //
RājNigh, Parp., 129.2 bhūpāṭalī kaṭūṣṇā ca pārade suprayojikā //
RājNigh, Parp., 133.2 brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā //
RājNigh, Parp., 138.1 droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā /
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
RājNigh, Parp., 141.2 jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā //
RājNigh, Pipp., 13.1 pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā /
RājNigh, Pipp., 15.1 gajoṣaṇā kaṭūṣṇā ca rūkṣā malaviśoṣaṇī /
RājNigh, Pipp., 18.1 saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā /
RājNigh, Pipp., 23.1 kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam /
RājNigh, Pipp., 26.1 śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā /
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Pipp., 32.1 maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam /
RājNigh, Pipp., 34.1 kaṭūṣṇaṃ śvetamaricaṃ viṣaghnaṃ bhūtanāśanam /
RājNigh, Pipp., 40.1 yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī /
RājNigh, Pipp., 45.1 citrako 'gnisamaḥ pāke kaṭuḥ śophakaphāpahaḥ /
RājNigh, Pipp., 50.1 viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut /
RājNigh, Pipp., 52.1 vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut /
RājNigh, Pipp., 55.2 kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut //
RājNigh, Pipp., 57.1 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
RājNigh, Pipp., 59.1 gaurājājī himā rucyā kaṭur madhuradīpanī /
RājNigh, Pipp., 62.1 jaraṇā kaṭur uṣṇā ca kaphaśophanikṛntanī /
RājNigh, Pipp., 64.1 pṛthvīkā kaṭutiktoṣṇā vātagulmāmadoṣanut /
RājNigh, Pipp., 65.2 vanajīraḥ kaṭuḥ śīto vraṇahā pañcanāmakaḥ //
RājNigh, Pipp., 69.1 methikā kaṭur uṣṇā ca raktapittaprakopaṇī /
RājNigh, Pipp., 71.1 hiṅgupattrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut /
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
RājNigh, Pipp., 76.1 nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt /
RājNigh, Pipp., 78.1 syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca /
RājNigh, Pipp., 92.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit /
RājNigh, Pipp., 105.1 auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham /
RājNigh, Pipp., 107.1 romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam /
RājNigh, Pipp., 110.1 ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt /
RājNigh, Pipp., 113.1 reṇukā tu kaṭuḥ śītā kharjūkaṇḍūtihāriṇī /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 118.1 karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ /
RājNigh, Pipp., 132.1 kaṭukātikaṭus tiktā śītapittāsradoṣajit /
RājNigh, Pipp., 135.1 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
RājNigh, Pipp., 143.1 tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut /
RājNigh, Pipp., 151.1 bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī /
RājNigh, Pipp., 154.1 puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham /
RājNigh, Pipp., 160.1 dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā /
RājNigh, Pipp., 162.1 anyā dantī kaṭūṣṇā ca recanī krimihā parā /
RājNigh, Pipp., 165.1 jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ /
RājNigh, Pipp., 167.1 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
RājNigh, Pipp., 169.1 raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā /
RājNigh, Pipp., 199.1 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
RājNigh, Pipp., 202.1 tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut /
RājNigh, Pipp., 215.1 dhātakī kaṭur uṣṇā ca madakṛd viṣanāśanī /
RājNigh, Pipp., 217.1 phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri /
RājNigh, Pipp., 219.1 nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut /
RājNigh, Pipp., 231.1 gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit /
RājNigh, Pipp., 240.1 kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Pipp., 242.1 suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut /
RājNigh, Pipp., 250.1 svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut /
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Śat., 13.1 śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut /
RājNigh, Śat., 16.1 miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā /
RājNigh, Śat., 22.1 nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ /
RājNigh, Śat., 25.1 bṛhatī kaṭutiktoṣṇā vātajij jvarahāriṇī /
RājNigh, Śat., 27.1 kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā /
RājNigh, Śat., 32.1 kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit /
RājNigh, Śat., 36.1 śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut /
RājNigh, Śat., 39.1 pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit /
RājNigh, Śat., 49.1 vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit /
RājNigh, Śat., 55.1 durālambhā kaṭus tiktā soṣṇā kṣārāmlikā tathā /
RājNigh, Śat., 61.1 kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā /
RājNigh, Śat., 65.1 vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā /
RājNigh, Śat., 73.1 śarapuṅkhā kaṭūṣṇā ca krimivātarujāpahā /
RājNigh, Śat., 74.2 kaṇṭapuṅkhā kaṭūṣṇā ca kṛmiśūlavināśanī //
RājNigh, Śat., 82.1 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 101.1 tiktā kaṭuś cātibalā vātaghnī krimināśanī /
RājNigh, Śat., 107.1 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
RājNigh, Śat., 111.1 aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā /
RājNigh, Śat., 114.1 hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit /
RājNigh, Śat., 129.1 kalikārī kaṭūṣṇā ca kaphavātanikṛntanī /
RājNigh, Śat., 131.1 jñeyā jayantī galagaṇḍahārī tiktā kaṭūṣṇānilanāśanī ca /
RājNigh, Śat., 134.1 kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī /
RājNigh, Śat., 136.1 śrutaśreṇī ca cakṣuṣyā kaṭur ākhuviṣāpahā /
RājNigh, Śat., 146.1 mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī /
RājNigh, Śat., 148.1 kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā /
RājNigh, Śat., 149.1 cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit /
RājNigh, Śat., 151.1 sinduvāraḥ kaṭus tiktaḥ kaphavātakṣayāpahaḥ /
RājNigh, Śat., 153.1 kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit /
RājNigh, Śat., 155.1 śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā /
RājNigh, Śat., 160.3 takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā //
RājNigh, Śat., 164.1 śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā /
RājNigh, Śat., 173.1 ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca /
RājNigh, Śat., 177.1 ajagandhā kaṭūṣṇā syād vātagulmodarāpahā /
RājNigh, Śat., 180.1 ādityabhaktā śiśirā satiktā kaṭus tathogrā kaphahāriṇī ca /
RājNigh, Śat., 182.1 viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt /
RājNigh, Śat., 184.1 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Śat., 186.1 kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī /
RājNigh, Śat., 199.1 cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ /
RājNigh, Śat., 201.1 jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit /
RājNigh, Mūl., 16.1 mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam /
RājNigh, Mūl., 21.2 piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 25.1 garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham /
RājNigh, Mūl., 27.1 śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ /
RājNigh, Mūl., 29.1 śobhāñjanas tīkṣṇakaṭuḥ svādūṣṇaḥ picchilas tathā /
RājNigh, Mūl., 31.1 śvetaśigruḥ kaṭus tīkṣṇaḥ śophānilanikṛntanaḥ /
RājNigh, Mūl., 40.1 karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam /
RājNigh, Mūl., 44.2 śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī //
RājNigh, Mūl., 47.2 bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī //
RājNigh, Mūl., 51.1 rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ /
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 66.1 śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ /
RājNigh, Mūl., 75.2 phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ //
RājNigh, Mūl., 79.1 kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ /
RājNigh, Mūl., 82.1 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
RājNigh, Mūl., 84.1 kolakandaḥ kaṭuś coṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Mūl., 96.1 nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit /
RājNigh, Mūl., 111.1 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
RājNigh, Mūl., 130.2 śvacillī kaṭutīkṣṇā ca kaṇḍūtivraṇahāriṇī //
RājNigh, Mūl., 131.2 kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param //
RājNigh, Mūl., 139.2 vanajopodakī tiktā kaṭūṣṇā rocanī ca sā //
RājNigh, Mūl., 143.1 kausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam /
RājNigh, Mūl., 146.1 kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham /
RājNigh, Mūl., 148.1 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
RājNigh, Mūl., 182.1 dadhipuṣpī kaṭumadhurā śiśirā saṃtāpapittadoṣaghnī /
RājNigh, Mūl., 188.1 karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī /
RājNigh, Mūl., 218.1 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
RājNigh, Mūl., 218.1 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
RājNigh, Mūl., 221.1 kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā /
RājNigh, Śālm., 16.1 rohitakau kaṭusnigdhau kaṣāyau ca suśītalau /
RājNigh, Śālm., 20.1 pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ /
RājNigh, Śālm., 25.1 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
RājNigh, Śālm., 27.1 kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ /
RājNigh, Śālm., 29.1 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
RājNigh, Śālm., 43.2 dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ //
RājNigh, Śālm., 46.1 iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ /
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Śālm., 54.1 kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī /
RājNigh, Śālm., 63.1 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
RājNigh, Śālm., 68.1 madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ /
RājNigh, Śālm., 70.1 anyau ca madanau śreṣṭhau kaṭutiktarasānvitau /
RājNigh, Śālm., 72.1 bilvāntaraḥ kaṭūṣṇaś ca kṛcchraghnaḥ saṃdhiśūlanut /
RājNigh, Śālm., 98.1 kutṛṇaṃ daśanāmāḍhyaṃ kaṭutiktakaphāpaham /
RājNigh, Śālm., 100.1 dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Śālm., 121.1 bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam /
RājNigh, Śālm., 148.1 guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā /
RājNigh, Śālm., 152.1 paripellaṃ kaṭūṣṇaṃ ca kaphamārutanāśanam /
RājNigh, Śālm., 154.1 hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ /
RājNigh, Prabh, 21.1 kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ /
RājNigh, Prabh, 23.1 tarkārī kaṭur uṣṇā ca tiktānilakaphāpahā /
RājNigh, Prabh, 31.1 ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu /
RājNigh, Prabh, 33.1 ajaśṛṅgī kaṭus tiktā kaphārśaḥśūlaśophajit /
RājNigh, Prabh, 34.1 ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Prabh, 43.1 karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt /
RājNigh, Prabh, 51.1 vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt /
RājNigh, Prabh, 54.1 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
RājNigh, Prabh, 57.1 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
RājNigh, Prabh, 62.1 karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ /
RājNigh, Prabh, 64.1 ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ /
RājNigh, Prabh, 70.1 karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ /
RājNigh, Prabh, 72.1 rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit /
RājNigh, Prabh, 80.1 sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit /
RājNigh, Prabh, 82.1 aśvakarṇaḥ kaṭus tiktaḥ snigdhaḥ pittāsranāśanaḥ /
RājNigh, Prabh, 102.1 trikadambāḥ kaṭur varṇyā viṣaśophaharā himāḥ /
RājNigh, Prabh, 105.2 kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ //
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Prabh, 122.1 dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī /
RājNigh, Prabh, 127.1 śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut /
RājNigh, Prabh, 133.1 asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut /
RājNigh, Prabh, 135.1 bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau /
RājNigh, Prabh, 137.1 varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ /
RājNigh, Prabh, 143.1 kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ /
RājNigh, Prabh, 146.1 kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī /
RājNigh, Prabh, 148.1 bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā /
RājNigh, Prabh, 150.1 devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Kar., 13.1 karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ /
RājNigh, Kar., 15.1 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
RājNigh, Kar., 19.1 dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut /
RājNigh, Kar., 28.1 arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ /
RājNigh, Kar., 30.1 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
RājNigh, Kar., 32.1 rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ /
RājNigh, Kar., 50.1 pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit /
RājNigh, Kar., 62.1 vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ /
RājNigh, Kar., 71.1 tasyāḥ stano 'tiśiśiraḥ kaṭuḥ pittakaphāpahaḥ /
RājNigh, Kar., 81.1 mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut /
RājNigh, Kar., 83.1 netrarogāpahantrī syāt kaṭūṣṇā vṛttamallikā /
RājNigh, Kar., 103.1 mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ /
RājNigh, Kar., 105.1 karuṇī kaṭutiktoṣṇā kaphamārutanāśinī /
RājNigh, Kar., 122.1 japā tu kaṭur uṣṇā syād indraluptakanāśakṛt /
RājNigh, Kar., 131.1 uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut /
RājNigh, Kar., 135.1 ārtagalā kaṭus tiktā kaphamārutaśūlanut /
RājNigh, Kar., 150.1 tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit /
RājNigh, Kar., 155.1 maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ /
RājNigh, Kar., 159.1 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
RājNigh, Kar., 162.2 gaṅgāpattrī kaṭūṣṇā ca vātajid vraṇaropaṇī //
RājNigh, Kar., 164.1 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
RājNigh, Kar., 170.1 kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit /
RājNigh, Kar., 179.1 kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam /
RājNigh, Kar., 187.1 padmabījaṃ kaṭu svādu pittachardiharaṃ param /
RājNigh, Kar., 191.1 śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham /
RājNigh, Kar., 193.1 kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham /
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 68.1 bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet /
RājNigh, Āmr, 97.1 bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 125.1 plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit /
RājNigh, Āmr, 134.1 kākodumbarikā śītā pakvā gaulyāmlikā kaṭuḥ /
RājNigh, Āmr, 148.1 bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 153.1 amlaḥ kaṭūṣṇo vanabījapūro ruciprado vātavināśanaś ca /
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
RājNigh, Āmr, 185.1 tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut /
RājNigh, Āmr, 192.2 kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit //
RājNigh, Āmr, 197.1 katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut /
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 210.1 tejaḥphalaḥ kaṭus tīkṣṇaḥ sugandhir dīpanaḥ paraḥ /
RājNigh, Āmr, 213.1 vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ /
RājNigh, Āmr, 217.1 bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭur uṣṇavīryā /
RājNigh, Āmr, 232.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
RājNigh, Āmr, 236.1 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
RājNigh, Āmr, 238.1 gaulyaṃ guhāgaraṃ ślakṣṇaṃ kaṣāyaṃ kaṭu pācanam /
RājNigh, Āmr, 239.1 ghoṇṭā kaṭukaṣāyoṣṇā kaṭhinā rucikāriṇī /
RājNigh, Āmr, 242.2 kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam /
RājNigh, Āmr, 246.1 nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit /
RājNigh, Āmr, 250.1 satasā madhurā tīkṣṇā kaṭur uṣṇā ca pācanī /
RājNigh, Āmr, 253.1 andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā /
RājNigh, Āmr, 254.1 hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā /
RājNigh, Āmr, 254.2 kaphavātaharā rucyā kaṭur dīpanapācanī //
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 15.1 kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri /
RājNigh, 12, 33.3 cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā /
RājNigh, 12, 38.1 saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ /
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, 12, 42.1 tṛṇakuṅkumaṃ kaṭūṣṇaṃ kaphamārutaśophanut /
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 68.1 cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ /
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, 12, 75.1 jātīpattrī kaṭus tiktā surabhiḥ kaphanāśanī /
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 79.1 kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param /
RājNigh, 12, 84.2 svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit //
RājNigh, 12, 86.1 kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam /
RājNigh, 12, 88.0 kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham //
RājNigh, 12, 94.1 surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā /
RājNigh, 12, 101.1 turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit /
RājNigh, 12, 104.1 gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit /
RājNigh, 12, 106.1 kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ /
RājNigh, 12, 108.2 guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit /
RājNigh, 12, 114.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 12, 128.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
RājNigh, 12, 130.1 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
RājNigh, 12, 149.1 śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 22.1 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
RājNigh, 13, 36.1 idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
RājNigh, 13, 42.1 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
RājNigh, 13, 49.1 manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /
RājNigh, 13, 66.1 haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /
RājNigh, 13, 69.1 gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /
RājNigh, 13, 73.1 śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /
RājNigh, 13, 76.2 kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam //
RājNigh, 13, 83.1 mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /
RājNigh, 13, 88.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /
RājNigh, 13, 97.1 srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /
RājNigh, 13, 100.1 kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /
RājNigh, 13, 102.1 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
RājNigh, 13, 122.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
RājNigh, 13, 125.1 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /
RājNigh, 13, 127.1 muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /
RājNigh, 13, 129.1 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, 13, 213.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Pānīyādivarga, 77.2 āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase //
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 130.2 dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca //
RājNigh, Pānīyādivarga, 147.0 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā //
RājNigh, Kṣīrādivarga, 85.1 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
RājNigh, Kṣīrādivarga, 98.1 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
RājNigh, Kṣīrādivarga, 99.2 kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham //
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Kṣīrādivarga, 104.1 kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham /
RājNigh, Kṣīrādivarga, 105.1 auṣṭrakaṃ kaṭu tiktoṣṇaṃ lavaṇaṃ pittakopanam /
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Kṣīrādivarga, 120.1 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
RājNigh, Kṣīrādivarga, 121.1 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
RājNigh, Kṣīrādivarga, 122.2 śiśiraṃ kaṭu puṃstvaghnaṃ keśyaṃ tvagdoṣanāśanam //
RājNigh, Kṣīrādivarga, 124.1 yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam /
RājNigh, Śālyādivarga, 86.2 gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī //
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 120.1 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
RājNigh, Śālyādivarga, 122.1 rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut /
RājNigh, Śālyādivarga, 124.1 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
RājNigh, Rogādivarga, 76.1 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
RājNigh, Rogādivarga, 82.0 kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate //
RājNigh, Rogādivarga, 88.1 kaṭuḥ kaphaṃ kaṇṭhajadoṣaśophamandānalaśvitragadān nihanti /
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
RājNigh, Rogādivarga, 90.1 anyonyaṃ madhurāmlau lavaṇāmlau kaṭutiktakau ca rasau /
RājNigh, Rogādivarga, 90.2 kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca //
RājNigh, Rogādivarga, 91.1 lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 93.1 madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī /
RājNigh, Sattvādivarga, 88.1 pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ /
RājNigh, Miśrakādivarga, 19.2 kaṭupūrvam idaṃ cānyaccāturjātakamucyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 5.0 tiktoṣaṇakaṣāyāṇāṃ prāyaśaḥ kaṭur vipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 23.1, 9.0 yathā tadeva madhu kaṭuvipākatayā kaphaṃ hanti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 29, 19.1 pippalīnāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
Ānandakanda
ĀK, 1, 6, 97.2 takrabhaktaṃ ca sauvīraṃ tiktakaṭvamlalāvaṇam //
ĀK, 1, 14, 30.1 kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ /
ĀK, 1, 15, 336.2 yogavāhā tiktarasā sā kaṭuś cūgragandhinī //
ĀK, 1, 15, 365.1 muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam /
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 17, 57.1 uṣṇālayakṣārakūpasalilaṃ kaṭutiktakau /
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
ĀK, 1, 19, 189.1 piṇḍitaṃ paripakvaṃ syānmahataḥ pākataḥ kaṭuḥ /
ĀK, 1, 20, 81.1 kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
ĀK, 2, 1, 88.1 manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /
ĀK, 2, 1, 252.2 tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //
ĀK, 2, 1, 278.2 tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam //
ĀK, 2, 1, 282.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /
ĀK, 2, 1, 287.1 sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam /
ĀK, 2, 1, 299.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
ĀK, 2, 1, 302.1 muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /
ĀK, 2, 1, 303.2 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut //
ĀK, 2, 1, 308.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
ĀK, 2, 1, 309.2 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //
ĀK, 2, 1, 328.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /
ĀK, 2, 1, 329.2 sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut //
ĀK, 2, 1, 345.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /
ĀK, 2, 6, 6.2 kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati //
ĀK, 2, 7, 9.2 rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī //
ĀK, 2, 7, 23.1 vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
ĀK, 2, 9, 21.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
ĀK, 2, 9, 73.2 sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca //
ĀK, 2, 10, 5.2 kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit //
ĀK, 2, 10, 7.1 tumbī ca kaṭutiktāditumbīparyāyagā smṛtā /
ĀK, 2, 10, 10.1 liṅginī kaṭurūkṣā ca durgandhā ca rasāyanī /
ĀK, 2, 10, 20.1 ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā /
ĀK, 2, 10, 26.1 devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā /
ĀK, 2, 10, 30.2 indravāruṇikā tiktā kaṭuḥ śītā ca recanī //
ĀK, 2, 10, 40.2 lajjāluśca kaṭuḥ śītā pittātīsāranāśinī //
ĀK, 2, 10, 41.2 lajjālurvaiparītyāhvaḥ kaṭuruṣṇaḥ kaphāmanut //
ĀK, 2, 10, 48.1 nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
ĀK, 2, 10, 53.2 vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā //
ĀK, 2, 10, 57.2 sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ //
Āryāsaptaśatī
Āsapt, 2, 59.1 ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ /
Āsapt, 2, 102.2 niṣṭhurabhāvād adhunā kaṭūni sakhi raṭati paṭaha iva //
Āsapt, 2, 673.1 kṣudrodbhavasya kaṭutāṃ prakaṭayato yacchataśca madam uccaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 21.1, 1.0 catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 4.0 kaṭvādyair ityādāv api bahuvacanaṃ jātau //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 6.0 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 6.0 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 26, 57.1, 6.0 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 6.0 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 4.0 evaṃ kaṭutiktakaṣāyeṣvapi viparyaye'pi vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 5.0 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
Abhinavacintāmaṇi
ACint, 1, 98.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
ACint, 1, 101.1 pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā /
ACint, 1, 103.1 śuṇṭhī snigdhā śothaśūlānilaghnī coṣṇā kaṭvī śleṣmadoṣān nihanti /
ACint, 1, 105.2 madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam /
ACint, 1, 110.2 jīrakaḥ kaṭur udīrito himo dīpanaṃ kṛmiharo 'rśasāṃ hitaḥ /
ACint, 1, 112.3 dagdhāṅge śiśire ca pīnasagare pathyo 'lpa uṣṇaḥ kaṭuḥ //
ACint, 1, 114.1 kaṭukledaviṣāpahā sakaṭukā puṇyāṅgarāge hitā /
ACint, 1, 115.2 svāde tiktā kaṭvī laghur atha tulitā marditā cikkaṇā syāt //
ACint, 1, 118.1 kuṅkumam surabhi tiktaṃ kaṭūṣṇakāsapittakaphakaṇṭharujāghnam /
Bhāvaprakāśa
BhPr, 6, 2, 24.2 kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā //
BhPr, 6, 2, 28.2 vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ /
BhPr, 6, 2, 65.2 dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu //
BhPr, 6, 2, 70.1 gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī /
BhPr, 6, 2, 80.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, 2, 88.2 tiktaṃ kaṭūṣṇavīryaṃ ca dīpanaṃ pācanaṃ smṛtam //
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //
BhPr, 6, 2, 113.1 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
BhPr, 6, 2, 115.1 tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu /
BhPr, 6, 2, 115.1 tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu /
BhPr, 6, 2, 147.3 hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut //
BhPr, 6, 2, 160.0 indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam //
BhPr, 6, 2, 171.3 pācanyuṣṇā kaṭustiktā rucivahnipradīpinī //
BhPr, 6, 2, 173.1 jyotiṣmatī kaṭus tiktā sarā kaphasamīrajit /
BhPr, 6, 2, 175.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu /
BhPr, 6, 2, 183.1 kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān /
BhPr, 6, 2, 185.1 bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ /
BhPr, 6, 2, 206.2 rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut //
BhPr, 6, 2, 209.2 vākucī madhurā tiktā kaṭupākā rasāyanī //
BhPr, 6, 2, 211.1 tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu /
BhPr, 6, 2, 216.1 viṣā soṣṇā kaṭustiktā pācanī dīpanī haret /
BhPr, 6, 2, 245.2 tīkṣṇoṣṇaṃ cāpi sūkṣmaṃ cābhiṣyandi kaṭupāki ca //
BhPr, 6, 2, 252.2 kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam //
BhPr, 6, Karpūrādivarga, 8.1 kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ /
BhPr, 6, Karpūrādivarga, 22.1 agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam /
BhPr, 6, Karpūrādivarga, 25.1 devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
BhPr, 6, Karpūrādivarga, 38.2 kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ //
BhPr, 6, Karpūrādivarga, 51.1 kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet /
BhPr, 6, Karpūrādivarga, 57.1 jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt /
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 6, Karpūrādivarga, 93.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam //
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
BhPr, 6, Karpūrādivarga, 106.1 reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ /
BhPr, 6, Karpūrādivarga, 108.1 granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, Karpūrādivarga, 110.0 sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut //
BhPr, 6, Karpūrādivarga, 112.3 rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ //
BhPr, 6, Karpūrādivarga, 112.3 rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ //
BhPr, 6, Karpūrādivarga, 124.1 vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam /
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
BhPr, 6, Guḍūcyādivarga, 37.2 kaṭutiktāsyavairasyamalārocakanāśinī /
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
BhPr, 6, 8, 26.1 tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 6, 8, 80.2 śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //
BhPr, 6, 8, 80.2 śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //
BhPr, 6, 8, 83.2 madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca //
BhPr, 6, 8, 83.2 madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca //
BhPr, 6, 8, 105.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 6, 8, 130.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 6, 8, 133.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
BhPr, 6, 8, 143.3 rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /
BhPr, 6, 8, 159.3 madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /
BhPr, 6, 8, 163.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
BhPr, 7, 3, 68.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 7, 3, 144.1 śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /
BhPr, 7, 3, 144.1 śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /
BhPr, 7, 3, 201.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 7, 3, 227.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 7, 3, 232.1 gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
Gheraṇḍasaṃhitā
GherS, 5, 23.1 kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam /
Gorakṣaśataka
GorŚ, 1, 52.2 kaṭvamlalavaṇatyāgī kṣīrabhojanam ācaret //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
Haribhaktivilāsa
HBhVil, 3, 224.3 kaṭutiktakaṣāyāś ca balārogyasukhapradāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 15.1 varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /
KaiNigh, 2, 36.2 mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //
KaiNigh, 2, 41.2 kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //
KaiNigh, 2, 45.1 manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /
KaiNigh, 2, 47.2 haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //
KaiNigh, 2, 62.2 hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //
KaiNigh, 2, 65.1 śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /
KaiNigh, 2, 65.1 śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /
KaiNigh, 2, 84.1 bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ /
KaiNigh, 2, 110.2 audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam //
KaiNigh, 2, 114.2 kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu //
KaiNigh, 2, 116.2 maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu //
KaiNigh, 2, 125.2 śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //
KaiNigh, 2, 134.2 śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Rasakāmadhenu
RKDh, 1, 5, 56.2 sasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 4.3 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ //
Rasasaṃketakalikā
RSK, 5, 28.2 gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā //
Rasārṇavakalpa
RAK, 1, 322.1 kaṭvamlatīkṣṇavirasaḥ kaṣāyakṣāravarjitaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 20.2 sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ /
Yogaratnākara
YRā, Dh., 181.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
YRā, Dh., 186.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
YRā, Dh., 363.2 kaṭutiktakaṣāyaṃ ca madakāri sukhapradam //
YRā, Dh., 381.2 viṣamuṣṭistiktakaṭustīkṣṇoṣṇaḥ śleṣmavātahā //