Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 4, 20, 5.0 haṃsaḥ śuciṣad ity eṣa vai haṃsaḥ śuciṣat //
AB, 4, 20, 5.0 haṃsaḥ śuciṣad ity eṣa vai haṃsaḥ śuciṣat //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 29.2 haṃsaḥ śuciṣad iti /
BaudhDhS, 4, 4, 5.1 haṃsaḥ śuciṣad iti /
Kaṭhopaniṣad
KaṭhUp, 5, 2.1 haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat /
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 26.0 avarohati haṃsaḥ śuciṣad iti //
Kāṭhakasaṃhitā
KS, 19, 11, 69.0 haṃsaś śuciṣad iti sāptāny evaitayā prīṇāti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 12, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
MS, 2, 7, 8, 7.1 haṃsaḥ śuciṣat /
MS, 2, 13, 8, 6.14 haṃsaḥ śuciṣat /
MS, 3, 11, 6, 3.1 adbhyaḥ somaṃ vyapibac chandobhir haṃsaḥ śuciṣat /
Mānavagṛhyasūtra
MānGS, 1, 19, 3.2 haṃsaḥ śuciṣat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 24.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
VSM, 12, 14.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir dūroṇasat /
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 15.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 2, 1, 3, 27.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 3, 3, 3, 17.1 haṃsaḥ śuciṣad ity ādadhāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 22.2 haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat /
ŚBM, 6, 7, 3, 11.1 haṃsaḥ śuciṣad iti asau vā ādityo haṃsaḥ śuciṣat /
ŚBM, 6, 7, 3, 11.1 haṃsaḥ śuciṣad iti asau vā ādityo haṃsaḥ śuciṣat /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
Mahābhārata
MBh, 12, 47, 11.1 śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam /
Kūrmapurāṇa
KūPur, 2, 18, 74.2 haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ //
KūPur, 2, 18, 101.1 athāvalokayedarkaṃ haṃsaḥ śuciṣad ityṛcā /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 37.1 svargāpavargadvārāya nityaṃ śuciṣade namaḥ /
BhāgPur, 11, 6, 19.2 ānuśravaṃ śrutibhir aṅghrijam aṅgasaṅgais tīrthadvayaṃ śuciṣadas ta upaspṛśanti //
Garuḍapurāṇa
GarPur, 1, 2, 15.2 śuciṃ śuciṣadaṃ haṃsaṃ tatpadaṃ parameśvaram //
GarPur, 1, 50, 53.2 haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ //
Haribhaktivilāsa
HBhVil, 2, 79.1 haṃśaḥ śuciṣad ityādau pratad viṣṇus tataḥ param /