Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Viṃśatikāvṛtti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Ānandakanda
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Sātvatatantra

Buddhacarita
BCar, 10, 3.1 gāmbhīryamojaśca niśāmya tasya vapuśca dīptaṃ puruṣānatītya /
BCar, 12, 10.2 gāmbhīryādvyavasāyācca na parīkṣyo bhavānmama //
BCar, 12, 99.2 kṣīṇo 'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt //
Carakasaṃhitā
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Mahābhārata
MBh, 5, 154, 2.2 samudram iva gāmbhīrye himavantam iva sthiram //
MBh, 6, 14, 8.2 samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ //
MBh, 7, 33, 7.1 śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ /
MBh, 7, 166, 9.2 samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ //
MBh, 8, 28, 42.1 gāmbhīryāddhi samudrasya na viśeṣaḥ kulādhama /
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 221, 73.1 tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ /
MBh, 13, 98, 9.2 saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca //
MBh, 15, 29, 4.1 te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ /
Rāmāyaṇa
Rām, Bā, 1, 16.2 samudra iva gāmbhīrye dhairyeṇa himavān iva //
Rām, Ay, 31, 6.1 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ /
Rām, Su, 36, 35.2 apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam /
Rām, Yu, 83, 27.2 rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm //
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 49.1 sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ /
AHS, Cikitsitasthāna, 22, 52.2 ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ //
AHS, Utt., 25, 19.2 snāyukledāt sirāchedād gāmbhīryāt kṛmibhakṣaṇāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 22.2 idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ //
BKŚS, 19, 5.1 tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.1 gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 86.1 gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.1 dhairyalāvaṇyagāmbhīryapramukhais tvam udanvataḥ /
Kāvyālaṃkāra
KāvyAl, 3, 49.1 gāmbhīryalāghavavator yuvayoḥ prājyaratnayoḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 21.2, 3.0 anantaviniścayaprabhedagādhagāmbhīryāyāṃ vijñaptimātratāyām //
Abhidhānacintāmaṇi
AbhCint, 1, 65.2 meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 30.2 gāmbhīryaṃ sthairyam āstikyaṃ kīrtirmāno 'nahaṅkṛtiḥ //
Ānandakanda
ĀK, 1, 11, 28.1 tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ /
Haṃsadūta
Haṃsadūta, 1, 57.1 sakhe yasyābhīrīnayanaśapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī /
Kokilasaṃdeśa
KokSam, 1, 90.2 saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 30.3, 2.0 tadākāramūṣāyā gāmbhīryadairghyapariṇāhāḥ ṣaḍaṅgulamitāḥ kāryāḥ //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
Sātvatatantra
SātT, 3, 21.2 gāmbhīryaṃ praśrayaḥ śīlaṃ prāgalbhyam ṛtamaṅgalam //